सर्वाष् टीकाः ...{Loading}...
०१ वास्तोष्पत इह नः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.1)वास्तोष्पत इह नः शर्म यच्छ
भद्राच् छ्रेयो अभि नो नेष वस्यः ।
अरिष्टा वीरा इह मे भवन्तु
द्विपाच् चतुष्पान् मय्य् अस्तु पुष्टम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.1)वास्तोष्पत इह नः शर्म यच्छ
भद्राच् छ्रेयो अभि नो नेष वस्यः ।
अरिष्टा वीरा इह मे भवन्तु
द्विपाच् चतुष्पान् मय्य् अस्तु पुष्टम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अनमीवो वास्तोष्पते विश्वा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.2)अनमीवो वास्तोष्पते
विश्वा रूपाण्य् आविशन् ।
सखा सुशेव एधि नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.2)अनमीवो वास्तोष्पते
विश्वा रूपाण्य् आविशन् ।
सखा सुशेव एधि नः ॥
सर्वाष् टीकाः ...{Loading}...
०३ ऋतेन स्थूणा अधि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.3)ऋतेन स्थूणा अधि रोह वंश्- (vaṃśa)
-ओग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्न् उपसत्तारो अत्र
विराजां जीवाच् छरदः शतानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.3)ऋतेन स्थूणा अधि रोह वंश्- (vaṃśa)
-ओग्रो विराजन्न् अप वृङ्क्ष्व शत्रून् ।
मा ते रिषन्न् उपसत्तारो अत्र
विराजां जीवाच् छरदः शतानि ॥
सर्वाष् टीकाः ...{Loading}...
०४ आ रोहतं पक्षाव्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.4)आ रोहतं पक्षाव् अमृतं वसानौ
दम्पत्योः कृणुतं दीर्घम् आयुः ।
तत्र नारी पुत्रिणी जीवपत्न्- (jīvapatnī)
-ईदं कुलायम् उपसंविशाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.4)आ रोहतं पक्षाव् अमृतं वसानौ
दम्पत्योः कृणुतं दीर्घम् आयुः ।
तत्र नारी पुत्रिणी जीवपत्न्- (jīvapatnī)
-ईदं कुलायम् उपसंविशाति ॥
सर्वाष् टीकाः ...{Loading}...
०५ अग्निर् मा विश्वाद्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.5)अग्निर् मा विश्वाद् दुरितात् पुनातु
मातरिश्वा पवमानः पुरस्तात्
सोमो मा पातु मरुतो बृहस्पतिर्
वायुश् च मा पवमानः पुनीताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.5)अग्निर् मा विश्वाद् दुरितात् पुनातु
मातरिश्वा पवमानः पुरस्तात्
सोमो मा पातु मरुतो बृहस्पतिर्
वायुश् च मा पवमानः पुनीताम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्वया सत्यं वि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.6)त्वया सत्यं वि जयन्ते
तव सत्यं विवाचनम् ।
अग्रे वृक्षस्य जायसे
सेमं जनय पूरुषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.6)त्वया सत्यं वि जयन्ते
तव सत्यं विवाचनम् ।
अग्रे वृक्षस्य जायसे
सेमं जनय पूरुषम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ वृक्षस्य शतशाखस्य माधुन्तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.7)वृक्षस्य शतशाखस्य
माधुन्तस्य निकृत्वनः ।
विभीदकस्य यत् फलं
तेन त्वोन् मादयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.7)वृक्षस्य शतशाखस्य
माधुन्तस्य निकृत्वनः ।
विभीदकस्य यत् फलं
तेन त्वोन् मादयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०८ पूर्वे वातात् प्र
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.8)पूर्वे वातात् प्र पततं
पूर्वे पततम् अश्विभ्याम् ।
इमे न्यर्वणी अहम्
उद्नेवाग्निम् अवीवरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.8)पूर्वे वातात् प्र पततं
पूर्वे पततम् अश्विभ्याम् ।
इमे न्यर्वणी अहम्
उद्नेवाग्निम् अवीवरे ॥
सर्वाष् टीकाः ...{Loading}...
०९ मा यक्ष्मम् इह
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.9)मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
सुभूतम् अस्मभ्यं धत्त
युष्मान् अन्व् एतु किल्बिषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.9)मा यक्ष्मम् इह हासिष्ट
मा रिफन्तो वि गातन ।
सुभूतम् अस्मभ्यं धत्त
युष्मान् अन्व् एतु किल्बिषम् ॥
सर्वाष् टीकाः ...{Loading}...
१० इह वर्च इह
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.22.10)इह वर्च इह पय
इह चक्षुर् उप ह्वये ।
इहेन्द्रियं दधातन ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.22.10)इह वर्च इह पय
इह चक्षुर् उप ह्वये ।
इहेन्द्रियं दधातन ॥