०२०

सर्वाष् टीकाः ...{Loading}...

०१ आसन्मन्त्र्यां वचस्यां सम्पिबन्तीम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.1)आसन्मन्त्र्यां वचस्यां
संपिबन्तीं न्यक्वरीम् ।
उत्तरां जनंगमां
प्र ता धमामि लक्ष्म्यः ॥

०२ या ते घोरा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.2)या ते घोरा तन्वम् आविवेश
या ते लक्ष्मीः सर्वा समक्ता ।
अग्निष् टे तास्व् अदत्त सौभगाय्- (saubhagāya)
-आपः शुन्धन्तु बृहते रणाय ॥

०३ अदेवृघ्नीं वरुण् आपतिघ्नीम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.3)अदेवृघ्नीं वरुण्- (varuṇa)
-आपतिघ्नीं बृहस्पते ।
इन्द्रापुत्रघ्नीं लक्ष्म्यम्
अस्यै ताः सवितः सुव ॥

०४ या ते लक्ष्मीश्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.4)या ते लक्ष्मीश् चक्षुषि योत दत्सु
या हस्तयो स्तनयोर् योपपक्षयोः ।
श्रोण्योर् भंससि या पदोष् टे
सर्वास् ता अति क्राम घोराः ॥

०५ ऊरुभ्यां ते अष्ठीवद्भ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.5)ऊरुभ्यां ते अष्ठीवद्भ्यां
पार्ष्णिभ्यां प्रपदाभ्याम् ।
लक्ष्मीः श्रोणिभ्याम् अङ्गेभ्यो
याः पापीस् ता अनीनशन् ॥

०६ अपाश्लीलं पृथिवी हन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.6)अपाश्लीलं पृथिवी हन्तु यत् पदोर्
अप हस्तयोर् वरुणो मित्रो अर्यमा ।
अपादित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥

०७ एता एना व्याकरन्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.7)एता एना व्याकरन्
खिले गा अदितीर् इव ।
रमन्तां भद्रा लक्ष्म्यो
याः पापीस् ता अनीनशन् ॥

०८ साहुषी नाम वा

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.8)साहुषी नाम वा असि
सहमाना सहस्वती ।
गृहगुप्तिम् अनुवर्तिं कुलायिनीं
ता इहा वेशयामसि ॥

०९ ?सञ्चारिण्य् उभैर् या

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.9)?संचारिण्य् उभैर् या बभूव्- (babhūva)
-आन्या अन्यां जिन्वति भद्रपापीः ।
तां लक्ष्मीं निहवा नयामो
भद्रा सुभद्राम् अपि सौभगाय? ॥

१० एकशतं लक्ष्म्यस् तासाम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.19.10)एकशतं लक्ष्म्यस्
तासां राज्ञी बभूविथ ।
भद्राभिर् भद्रे संभूय
भद्रेणाभि सचस्व नः ॥