सर्वाष् टीकाः ...{Loading}...
०१ अभि प्रागात् सहस्राक्षो
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.1)अभि प्रागात् सहस्राक्षो
युक्त्वा शपथो रथम् ।
शप्तारम् अन्विच्छन् यातु
वृक इवाविमतो गृहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.1)अभि प्रागात् सहस्राक्षो
युक्त्वा शपथो रथम् ।
शप्तारम् अन्विच्छन् यातु
वृक इवाविमतो गृहम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ परि णो वृङ्धि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.2)परि णो वृङ्धि शपथ
ह्रदम् अग्निर् इव दहन् ।
शप्तारम् अत्र त्वं जहि
दिव्या वृक्षम् इवाशनिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.2)परि णो वृङ्धि शपथ
ह्रदम् अग्निर् इव दहन् ।
शप्तारम् अत्र त्वं जहि
दिव्या वृक्षम् इवाशनिः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो नः शपाद्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.3)यो नः शपाद् अशपतः
शपतो यश् च नः शपात् ।
वृक्ष इव विद्युता हत
आ मूलाद् अनु शुष्यतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.3)यो नः शपाद् अशपतः
शपतो यश् च नः शपात् ।
वृक्ष इव विद्युता हत
आ मूलाद् अनु शुष्यतु ॥
सर्वाष् टीकाः ...{Loading}...
०४ शप्तारं यन्तु शपथा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.4)शप्तारं यन्तु शपथा
यः सुहार्त् तेन नः सह ।
जिह्वाश्लक्ष्णस्य दुर्हार्दः
पृष्टीर् अपि शृणीमसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.4)शप्तारं यन्तु शपथा
यः सुहार्त् तेन नः सह ।
जिह्वाश्लक्ष्णस्य दुर्हार्दः
पृष्टीर् अपि शृणीमसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ यं द्विष्मो यश्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.5)यं द्विष्मो यश् च नो द्वेष्ट्य्
अघायुर् यश् च नः शपात् ।
शुने पेष्ट्रम् इवावक्षामं
तं प्रत्य् अस्यामि मृत्यवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.5)यं द्विष्मो यश् च नो द्वेष्ट्य्
अघायुर् यश् च नः शपात् ।
शुने पेष्ट्रम् इवावक्षामं
तं प्रत्य् अस्यामि मृत्यवे ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्रेतो यन्तु व्याध्यः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.6)प्रेतो यन्तु व्याध्यः
प्रानुध्याः प्रो अशस्तयः ।
अग्नी रक्षस्विनीर् हन्तु
सोमो हन्तु दुरस्यतीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.6)प्रेतो यन्तु व्याध्यः
प्रानुध्याः प्रो अशस्तयः ।
अग्नी रक्षस्विनीर् हन्तु
सोमो हन्तु दुरस्यतीः ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्र चतेतः पापि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.7)प्र चतेतः पापि लक्ष्मि
नश्येतः प्रामुतः पत ।
अयस्मयेनाङ्केन
यं द्विष्मस् तस्मिन् त्वा सृजामः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.7)प्र चतेतः पापि लक्ष्मि
नश्येतः प्रामुतः पत ।
अयस्मयेनाङ्केन
यं द्विष्मस् तस्मिन् त्वा सृजामः ॥
सर्वाष् टीकाः ...{Loading}...
०८ या त्वा लक्ष्मीः
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.8)या त्वा लक्ष्मीः पतयालूर् अजुष्ट्- (ajuṣṭā)
-आधिचस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस् ताम् इतो धा
हिरण्यहस्तो वसु नो रराणः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.8)या त्वा लक्ष्मीः पतयालूर् अजुष्ट्- (ajuṣṭā)
-आधिचस्कन्द वन्दनेव वृक्षम् ।
अन्यत्रास्मत् सवितस् ताम् इतो धा
हिरण्यहस्तो वसु नो रराणः ॥
सर्वाष् टीकाः ...{Loading}...
०९ निर् अरणीं सविता
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.9)निर् अरणीं सविता साविषत् पदोर्
निर् हस्तयोर् वरुणो मित्रो अर्यमा ।
निर् आदित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.9)निर् अरणीं सविता साविषत् पदोर्
निर् हस्तयोर् वरुणो मित्रो अर्यमा ।
निर् आदित्या अनुमती रराणाः
प्र णः सुवात् सविता सौभगाय ॥
सर्वाष् टीकाः ...{Loading}...
१० एकशतं लक्ष्म्यः साकम्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.17.10)एकशतं लक्ष्म्यः
साकं मर्त्यस्य जनुषेह जाताः ।
तासां पापिष्ठा निर् अतः प्र हिण्मः
शिवास्मभ्यं जातवेदो नि यच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.17.10)एकशतं लक्ष्म्यः
साकं मर्त्यस्य जनुषेह जाताः ।
तासां पापिष्ठा निर् अतः प्र हिण्मः
शिवास्मभ्यं जातवेदो नि यच्छ ॥