सर्वाष् टीकाः ...{Loading}...
०१ तृष्टिके तृष्टिवन्दन उद्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.16.1)तृष्टिके तृष्टिवन्दन
उद् अमुं छिन्धि तृष्टिके ।
यथा कृतद्विष्टे दशत्
सर्वस्मै शेप्यावते ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.16.1)तृष्टिके तृष्टिवन्दन
उद् अमुं छिन्धि तृष्टिके ।
यथा कृतद्विष्टे दशत्
सर्वस्मै शेप्यावते ॥
सर्वाष् टीकाः ...{Loading}...
०२ तृष्टासि तृष्टिकासि विषा
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.16.2)तृष्टासि तृष्टिकासि
विषा विषातक्य् असि ।
परिवृत्ता यथासस्य्
ऋषभेण वशेव ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.16.2)तृष्टासि तृष्टिकासि
विषा विषातक्य् असि ।
परिवृत्ता यथासस्य्
ऋषभेण वशेव ॥
सर्वाष् टीकाः ...{Loading}...
०३ आ ते ददे
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.16.3)आ ते ददे वक्षणाभ्य
आ ददे हृदयाद् अधि ।
आ ते मुखस्य यद् वर्च
आ पुंसो यत् तितृप्ससि ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.16.3)आ ते ददे वक्षणाभ्य
आ ददे हृदयाद् अधि ।
आ ते मुखस्य यद् वर्च
आ पुंसो यत् तितृप्ससि ॥
सर्वाष् टीकाः ...{Loading}...
०४ मयि वर्चो मयि
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.16.4)मयि वर्चो मयि श्रवो
मयि द्युम्नं मयि त्विषिः ।
अहं ते वर्च आ ददे
अहं भूयासम् उत्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.16.4)मयि वर्चो मयि श्रवो
मयि द्युम्नं मयि त्विषिः ।
अहं ते वर्च आ ददे
अहं भूयासम् उत्तमः ॥