सर्वाष् टीकाः ...{Loading}...
०१ उप ह्वय इति
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.1-3; PS 16.68.4-6 are repeated)+++उप ह्वय इति तिस्रः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.1-3; PS 16.68.4-6 are repeated)+++उप ह्वय इति तिस्रः ॥
सर्वाष् टीकाः ...{Loading}...
०२
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.2)+++(…) ॥ +++(PS 16.68.5 is repeated)+++
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.2)+++(…) ॥ +++(PS 16.68.5 is repeated)+++
सर्वाष् टीकाः ...{Loading}...
०३
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.3)+++(…) ॥ +++(PS 16.68.6 is repeated)+++
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.3)+++(…) ॥ +++(PS 16.68.6 is repeated)+++
सर्वाष् टीकाः ...{Loading}...
०४ सूयवसाद् भगवतीत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.4; PS 16.69.10 is repeated)+++सूयवसाद् भगवतीत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.4; PS 16.69.10 is repeated)+++सूयवसाद् भगवतीत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०५ सञ्जानाना उप सीदान्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.5)+++संजानाना उप सीदान् अभिज्ञु
पत्नीवन्तो नमस्यं नमस्यान् ।
रिरिक्वांसस् तन्वा सुम्नम् आयुः
सखेत् सख्युर् निमिषि रक्षमाणाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.5)+++संजानाना उप सीदान् अभिज्ञु
पत्नीवन्तो नमस्यं नमस्यान् ।
रिरिक्वांसस् तन्वा सुम्नम् आयुः
सखेत् सख्युर् निमिषि रक्षमाणाः ॥
सर्वाष् टीकाः ...{Loading}...
०६ समिद्धो अग्निर् अश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.6)+++समिद्धो अग्निर् अश्विना
तप्तो वां घर्म आ गतम् ।
दुह्यन्ते नूनं वृषणेह धेनवो
दस्रा वदन्ति कारवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.6)+++समिद्धो अग्निर् अश्विना
तप्तो वां घर्म आ गतम् ।
दुह्यन्ते नूनं वृषणेह धेनवो
दस्रा वदन्ति कारवः ॥
सर्वाष् टीकाः ...{Loading}...
०७ समिद्धो अग्निर् अश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.7)+++समिद्धो अग्निर् अश्विना रथी दिवस्
तप्तो घर्मो दुह्यते वाम् इषे मधु ।
वयं हि वां पुरुतमासो अश्विना
हवामहे सधमादेषु कारवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.7)+++समिद्धो अग्निर् अश्विना रथी दिवस्
तप्तो घर्मो दुह्यते वाम् इषे मधु ।
वयं हि वां पुरुतमासो अश्विना
हवामहे सधमादेषु कारवः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यद् उस्रियास्व् आहुतम्
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.8)+++यद् उस्रियास्व् आहुतं घृतं पयो
ऽयं सो अश्विना वां भाग आ गतम् ।
माध्वी धर्तारा विदथस्य सत्पती
तप्तं घर्मं पिबतं रोचने दिवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.8)+++यद् उस्रियास्व् आहुतं घृतं पयो
ऽयं सो अश्विना वां भाग आ गतम् ।
माध्वी धर्तारा विदथस्य सत्पती
तप्तं घर्मं पिबतं रोचने दिवः ॥
सर्वाष् टीकाः ...{Loading}...
०९ तप्तो वां घर्मो
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.9)+++तप्तो वां घर्मो नक्षति सुहोता
प्र वाम् अध्वर्युश् चरति पयस्वान् ।
मधोर् दुग्धस्याश्विना तनाया
वीतं पातं पयस उस्रियायाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.9)+++तप्तो वां घर्मो नक्षति सुहोता
प्र वाम् अध्वर्युश् चरति पयस्वान् ।
मधोर् दुग्धस्याश्विना तनाया
वीतं पातं पयस उस्रियायाः ॥
सर्वाष् टीकाः ...{Loading}...
१० उप द्रव पयसा
विश्वास-प्रस्तुतिः ...{Loading}...
+++(PSK 20.11.10)+++उप द्रव पयसा गोधुग् ओषुम्
आ घर्मे सिञ्च पय उस्रियायाः ।
वि नाकम् अख्यत् सविता वरेण्यो
ऽनु द्यावापृथिवी सुप्रणीतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
+++(PSK 20.11.10)+++उप द्रव पयसा गोधुग् ओषुम्
आ घर्मे सिञ्च पय उस्रियायाः ।
वि नाकम् अख्यत् सविता वरेण्यो
ऽनु द्यावापृथिवी सुप्रणीतिः ॥