सर्वाष् टीकाः ...{Loading}...
०१ अया विष्ठा जनयन्
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.2.1)अया विष्ठा जनयन् कर्वराणि
स हि घृणिर् उरुर् वराय गातुः ।
स प्रत्य् उद् ऐद् वरुणो मध्वो अग्रं
स्वां यत् तनूं तन्वाम् ऐरयत ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.2.1)अया विष्ठा जनयन् कर्वराणि
स हि घृणिर् उरुर् वराय गातुः ।
स प्रत्य् उद् ऐद् वरुणो मध्वो अग्रं
स्वां यत् तनूं तन्वाम् ऐरयत ॥
सर्वाष् टीकाः ...{Loading}...
०२ यज्ञेन यज्ञम् अयजन्त
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.2.2)यज्ञेन यज्ञम् अयजन्त देवास्
तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं महिमानः सचन्ते
यत्र पूर्वे साध्याः सन्ति देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.2.2)यज्ञेन यज्ञम् अयजन्त देवास्
तानि धर्माणि प्रथमान्य् आसन् ।
ते ह नाकं महिमानः सचन्ते
यत्र पूर्वे साध्याः सन्ति देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यज्ञो बभूव स
विश्वास-प्रस्तुतिः ...{Loading}...
(PSK 20.2.3)यज्ञो बभूव
स आ बभूव
स पृथिव्या अधिपतिर् बभूव ।
स प्र जज्ञे स उ वावृधे पुनः
सो अस्मासु द्रविणम् आ दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
(PSK 20.2.3)यज्ञो बभूव
स आ बभूव
स पृथिव्या अधिपतिर् बभूव ।
स प्र जज्ञे स उ वावृधे पुनः
सो अस्मासु द्रविणम् आ दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०४ देवा यद् देवान्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)देवा यद् देवान् हविषायजन्त्- (-āyajanta)
-आमर्तियान् मनसामर्त्येन ।
ब्रवाम तत्र परमे व्योमन्
वदेम तद् उदितौ सूर्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)देवा यद् देवान् हविषायजन्त्- (-āyajanta)
-आमर्तियान् मनसामर्त्येन ।
ब्रवाम तत्र परमे व्योमन्
वदेम तद् उदितौ सूर्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
०५ मुग्धा देवा उत
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)मुग्धा देवा उत शुनायजन्त्- (-āyajanta)
-ओत गोर् अङ्गैर् बहुधायजन्त ।
य इमं यज्ञं मनसान्वविन्दत्
प्र णो वोचत् तम् इहेह ब्रवाम ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)मुग्धा देवा उत शुनायजन्त्- (-āyajanta)
-ओत गोर् अङ्गैर् बहुधायजन्त ।
य इमं यज्ञं मनसान्वविन्दत्
प्र णो वोचत् तम् इहेह ब्रवाम ॥
सर्वाष् टीकाः ...{Loading}...
०६ यत् पुरुषेण हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)यत् पुरुषेण हविषा
देवा यज्ञम् अतन्वत ।
क्व स्वित् तद् अद्य नो ब्रूयाद्
यदि हव्येनेजिरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)यत् पुरुषेण हविषा
देवा यज्ञम् अतन्वत ।
क्व स्वित् तद् अद्य नो ब्रूयाद्
यदि हव्येनेजिरे ॥
सर्वाष् टीकाः ...{Loading}...
०७ इन्द्रः सुत्रामा स्ववाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)इन्द्रः सुत्रामा स्ववाꣳ अवोभिः
सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु
सुवीर्यस्य पतयः स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)इन्द्रः सुत्रामा स्ववाꣳ अवोभिः
सुमृडीको भवतु विश्ववेदाः ।
बाधतां द्वेषो अभयं कृणोतु
सुवीर्यस्य पतयः स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०८ स सुत्रामा स्ववाम्
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)स सुत्रामा स्ववाꣳ इन्द्रो अस्मद्
आराच् चिद् द्वेषः सनुतर् युयोत ।
तस्य वयं सुमतौ यज्ञियस्य्- (yajñiyasya)
-आपि भद्रे सौमनसे स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)स सुत्रामा स्ववाꣳ इन्द्रो अस्मद्
आराच् चिद् द्वेषः सनुतर् युयोत ।
तस्य वयं सुमतौ यज्ञियस्य्- (yajñiyasya)
-आपि भद्रे सौमनसे स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०९ यस् ते पृथु
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)यस् ते पृथु स्तनयित्नुर् य ऋष्वो
यो दैवः केतुर् विश्वम् आभूषतीदम् ।
मृडया नो विद्युता देव सस्याय
मोत वधी रश्मिभिः सूर्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)यस् ते पृथु स्तनयित्नुर् य ऋष्वो
यो दैवः केतुर् विश्वम् आभूषतीदम् ।
मृडया नो विद्युता देव सस्याय
मोत वधी रश्मिभिः सूर्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
१० यस् ते स्तनः
विश्वास-प्रस्तुतिः ...{Loading}...
(not found in PSK)यस् ते स्तनः शसयुर् यो मयोभूर्
यः सुम्नयुः सुहवो यः सुदक्षः ।
येन विश्वा वनसि वार्याणि
सरस्वती तम् इह धातवे कः ॥
मूलम् ...{Loading}...
मूलम् (GR)
(not found in PSK)यस् ते स्तनः शसयुर् यो मयोभूर्
यः सुम्नयुः सुहवो यः सुदक्षः ।
येन विश्वा वनसि वार्याणि
सरस्वती तम् इह धातवे कः ॥