००१

सर्वाष् टीकाः ...{Loading}...

०१ धीती वा ये

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.1)धीती वा ये अनयन् वाचो अग्रं
मनसा वा ये अवदन्न् ऋतानि ।
तृतीयेन ब्रह्मणा वावृधानास्
तुरीयेण मन्वत नाम धेनोः ॥

०२ स वेद पुत्रः

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.2)स वेद पुत्रः पितरं स मातरं
स सूनुर् भवत् स भवत् पुनर्मघः ।
स द्याम् और्णोद् अन्तरिक्षं स स्वर्
विश्वा भुवो अभवत् स आभवत् ॥

०३ अथर्वाणं पितरं विश्वदेवम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.3)अथर्वाणं पितरं विश्वदेवं
मातुर् गर्भं पितरं संयुवानम् ।
य ईं चिकेतामृतस्य धामन्
नित्यस्य रायः परिधींर् अपश्यत् ॥

०४ शिवास् त एका

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.4)शिवास् त एका अशिवास् त एकाः
सर्वा बिभर्ष्य् अहृणीयमानः ।
गुहा वाचो निहितास् तिस्र एता
एकेद् इदं वि बभूवानु सर्वम् ॥

०५ अदितिर् द्यौर् अदितिर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.5)अदितिर् द्यौर् अदितिर् अन्तरिक्षम्
अदितिर् माता स पिता स पुत्रः ।
विश्वे देवा अदितिः पञ्च जना
अदितिर् जातम् अदितिर् जनित्वम् ॥

०६ दितेः पुत्राणाम् अदितेर्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.6)दितेः पुत्राणाम् अदितेर् अकारिषं
महाशर्मणां महताम् अनर्मणाम् ।
तेषां हि धाम गभिषक् समुद्र्यं
नैषां वेपसः परो अस्ति किं चन ॥

०७ वाजस्य नु प्रसवे

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.7)वाजस्य नु प्रसवे मातरं महीम्
अदितिर् नाम वचसा करामहे ।
यस्याम् इदं विश्वं भुवनम् आविवेश
सा नो देवी सुहवा शर्म यच्छतु ॥

०८ महीम् ऊ षु

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.8)महीम् ऊ षु मातरं सुव्रतानाम्
ऋतस्य पत्नीम् अवसे हुवेम ।
तुविक्षत्राम् अजरन्तीम् उरूचीं
सुशर्माणम् अदितिं सुप्रणीतिम् ॥

०९ सुत्रामाणं पृथिवीं द्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.9)सुत्रामाणं पृथिवीं द्याम् अनेहसं
सुशर्माणम् अदितिं सुप्रणीतिम् ।
दैवीं नावं स्वरित्राम् अनागसो
अस्रवन्तीम् आ रुहेमा स्वस्तये ॥

१० एकया च दशभिश्

विश्वास-प्रस्तुतिः ...{Loading}...

(PSK 20.1.10)एकया च दशभिश् चा सुहूते
द्वाभ्याम् इष्टये विंशत्या च ।
तिसृभिश् च वहसे त्रिंशता च
वियुग्भिर् वायव् इह ता वि मुञ्च ॥