सर्वाष् टीकाः ...{Loading}...
०१ विराड् असि विराजम्
विश्वास-प्रस्तुतिः ...{Loading}...
विराड् असि विराजं मा कृणु
तस्यास् ते यशो भक्षीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
विराड् असि विराजं मा कृणु
तस्यास् ते यशो भक्षीय ॥
सर्वाष् टीकाः ...{Loading}...
०२ स्वराड् असि स्वराजम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वराड् असि स्वराजं मा कृणु
तस्यास् ते मधु भक्षीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वराड् असि स्वराजं मा कृणु
तस्यास् ते मधु भक्षीय ॥
सर्वाष् टीकाः ...{Loading}...
०३ सम्राड् असि सम्राजम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम्राड् असि सम्राजं मा कृणु
तस्यास् ते अन्नं भक्षीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्राड् असि सम्राजं मा कृणु
तस्यास् ते अन्नं भक्षीय ॥
सर्वाष् टीकाः ...{Loading}...
०४ वीर्यावता ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
वीर्यावता ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वीर्यावता ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अभिवीरेण ते
विश्वास-प्रस्तुतिः ...{Loading}...
अभिवीरेण ते (…) ॥ (see 4abcd)
मूलम् ...{Loading}...
मूलम् (GR)
अभिवीरेण ते (…) ॥ (see 4abcd)
सर्वाष् टीकाः ...{Loading}...
०६ सुवीरेण ते
विश्वास-प्रस्तुतिः ...{Loading}...
सुवीरेण ते (…) ॥ (see 4abcd)
मूलम् ...{Loading}...
मूलम् (GR)
सुवीरेण ते (…) ॥ (see 4abcd)
सर्वाष् टीकाः ...{Loading}...
०७ सर्ववीरेण ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
सर्ववीरेण ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्ववीरेण ते हविषा जुहोमि
जीवातवे न मर्तवे ।
दक्षं ते भद्रम् आहार्षं
परा सुवाम्य् आमयत् ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रजावता ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजावता ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् । (Bhatt. garmam)
स काले जायतां पुनर्
दशमे मासि सूतवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजावता ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् । (Bhatt. garmam)
स काले जायतां पुनर्
दशमे मासि सूतवे ॥
सर्वाष् टीकाः ...{Loading}...
०९ सुप्रजसा ते
विश्वास-प्रस्तुतिः ...{Loading}...
सुप्रजसा ते (…) ॥ (see 8abcd)
मूलम् ...{Loading}...
मूलम् (GR)
सुप्रजसा ते (…) ॥ (see 8abcd)
सर्वाष् टीकाः ...{Loading}...
१० सुपुत्रेण ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
सुपुत्रेण ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् ।
स काले जायतां पुनर्
दशमे मासि सूतवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुपुत्रेण ते हविषा जुहोमि
गर्भम् आ धत्स्व योन्याम् ।
स काले जायतां पुनर्
दशमे मासि सूतवे ॥
सर्वाष् टीकाः ...{Loading}...
११ भूतये ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
भूतये ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥
मूलम् ...{Loading}...
मूलम् (GR)
भूतये ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥
सर्वाष् टीकाः ...{Loading}...
१२ वित्तये ते
विश्वास-प्रस्तुतिः ...{Loading}...
वित्तये ते (…) ॥ (see 11abcd)
मूलम् ...{Loading}...
मूलम् (GR)
वित्तये ते (…) ॥ (see 11abcd)
सर्वाष् टीकाः ...{Loading}...
१३ स्वृद्धेन ते
विश्वास-प्रस्तुतिः ...{Loading}...
स्वृद्धेन ते (…) ॥ (see 11abcd)
मूलम् ...{Loading}...
मूलम् (GR)
स्वृद्धेन ते (…) ॥ (see 11abcd)
सर्वाष् टीकाः ...{Loading}...
१४ समृद्धेन ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
समृद्धेन ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥
मूलम् ...{Loading}...
मूलम् (GR)
समृद्धेन ते हविषा जुहोमि-
-इमं देवासो अभि हिङ् कराथ ।
अस्मिन्न् एव पशवः सं विशन्तु
चतुष्पाद उत वा ये द्विपादः ॥
सर्वाष् टीकाः ...{Loading}...
१५ क्षेम्येण ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
क्षेम्येण ते हविषा जुहोमि
क्षेम्यो भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
क्षेम्येण ते हविषा जुहोमि
क्षेम्यो भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥
सर्वाष् टीकाः ...{Loading}...
१६ प्रतिष्ठितेन ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतिष्ठितेन ते हविषा जुहोमि
प्रति तिष्ठासि पशुभिः (…) ॥ (see 15bcd)
मूलम् ...{Loading}...
मूलम् (GR)
प्रतिष्ठितेन ते हविषा जुहोमि
प्रति तिष्ठासि पशुभिः (…) ॥ (see 15bcd)
सर्वाष् टीकाः ...{Loading}...
१७ सम्भूतेन ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
सम्भूतेन ते हविषा जुहोमि
सं भवासि पशुभिः (…) ॥ (see 15bcd)
मूलम् ...{Loading}...
मूलम् (GR)
सम्भूतेन ते हविषा जुहोमि
सं भवासि पशुभिः (…) ॥ (see 15bcd)
सर्वाष् टीकाः ...{Loading}...
१८ प्रभूतेन ते हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रभूतेन ते हविषा जुहोमि
प्र भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रभूतेन ते हविषा जुहोमि
प्र भवासि पशुभिश् च वीरैः ।
इन्द्राग्नी त्वा सयुजा सखायौ
विश्वेभिर् देवैर् अनु सं ददेताम् ॥