०५४

सर्वाष् टीकाः ...{Loading}...

०१ बोधयैनं प्र बोधय

विश्वास-प्रस्तुतिः ...{Loading}...

बोधयैनं प्र बोधय
स्वप्तवे मानु मन्यथाः ।
ऊर्ध्वस् तिष्ठान् ममाध्या
नान्यासां कीर्तयाश् चन ॥

०२ आ वर्तय नि

विश्वास-प्रस्तुतिः ...{Loading}...

आ वर्तय नि वर्तय-
-अभ्य् आ वर्तया कुरु ।
इदम् अस्य सर्वा चित्तानि
स्मरेण प्र जयामसि ॥

०३ स्मरं तपन्ति मरुतः

विश्वास-प्रस्तुतिः ...{Loading}...

स्मरं तपन्ति मरुतः
समिद्धे जातवेदसि ।
उद् अस्य पततां मनस्
तद् अस्य रमतां मयि ॥

०४ गणपते गणपतिं मा

विश्वास-प्रस्तुतिः ...{Loading}...

गणपते गणपतिं मा कृणु
तस्मान् मा यवम् ॥

०५ अपिगणापिगणं मा कृणु

विश्वास-प्रस्तुतिः ...{Loading}...

अपिगणापिगणं मा कृणु
तस्मान् मा छित्सि ॥

०६ सगण सगणं मा

विश्वास-प्रस्तुतिः ...{Loading}...

सगण सगणं मा कृणु
तस्मान् मा नशम् ॥

०७ गणवर्धन गणं मे

विश्वास-प्रस्तुतिः ...{Loading}...

गणवर्धन गणं मे वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥

०८ गणाभिवर्धन गणं मे

विश्वास-प्रस्तुतिः ...{Loading}...

गणाभिवर्धन गणं मे ऽभि वर्धय
गवाम् (…) अन्नाद्यस्य ॥ (see 7b)

०९ गणप्रवर्धन गणं मे

विश्वास-प्रस्तुतिः ...{Loading}...

गणप्रवर्धन गणं मे प्र वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणाम् भूत्या अन्नाद्यस्य ॥

१० यच् च खातम्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च खातं यच् चाखातं
सर्वं तद् अरसं विषम् ॥

११ यच् च पिष्टम्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च पिष्टं यच् चापिष्टं
सर्वं तद् अरसं विषम् ॥

१२ यच् च दिग्धम्

विश्वास-प्रस्तुतिः ...{Loading}...

यच् च दिग्धं यच् चादिग्धं
सर्वं तद् अरसं विषम् ॥

१३ यथा वृकी जग्धपुत्रा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वृकी जग्धपुत्रा
व्याघ्री वालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥

१४ यथा दीप्तं शरतूलम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा दीप्तं शरतूलम्
अग्निनालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥

१५ आ क्रन्दयालला भव

विश्वास-प्रस्तुतिः ...{Loading}...

आ क्रन्दयालला भव (Bhatt. krandaya lalā)
दस्य कामेन शुष्य च । (Bhatt. hasya)
आधीभिः प्रेषितो मम ॥