सर्वाष् टीकाः ...{Loading}...
०१ बोधयैनं प्र बोधय
विश्वास-प्रस्तुतिः ...{Loading}...
बोधयैनं प्र बोधय
स्वप्तवे मानु मन्यथाः ।
ऊर्ध्वस् तिष्ठान् ममाध्या
नान्यासां कीर्तयाश् चन ॥
मूलम् ...{Loading}...
मूलम् (GR)
बोधयैनं प्र बोधय
स्वप्तवे मानु मन्यथाः ।
ऊर्ध्वस् तिष्ठान् ममाध्या
नान्यासां कीर्तयाश् चन ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ वर्तय नि
विश्वास-प्रस्तुतिः ...{Loading}...
आ वर्तय नि वर्तय-
-अभ्य् आ वर्तया कुरु ।
इदम् अस्य सर्वा चित्तानि
स्मरेण प्र जयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वर्तय नि वर्तय-
-अभ्य् आ वर्तया कुरु ।
इदम् अस्य सर्वा चित्तानि
स्मरेण प्र जयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०३ स्मरं तपन्ति मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
स्मरं तपन्ति मरुतः
समिद्धे जातवेदसि ।
उद् अस्य पततां मनस्
तद् अस्य रमतां मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्मरं तपन्ति मरुतः
समिद्धे जातवेदसि ।
उद् अस्य पततां मनस्
तद् अस्य रमतां मयि ॥
सर्वाष् टीकाः ...{Loading}...
०४ गणपते गणपतिं मा
विश्वास-प्रस्तुतिः ...{Loading}...
गणपते गणपतिं मा कृणु
तस्मान् मा यवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
गणपते गणपतिं मा कृणु
तस्मान् मा यवम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपिगणापिगणं मा कृणु
विश्वास-प्रस्तुतिः ...{Loading}...
अपिगणापिगणं मा कृणु
तस्मान् मा छित्सि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपिगणापिगणं मा कृणु
तस्मान् मा छित्सि ॥
सर्वाष् टीकाः ...{Loading}...
०६ सगण सगणं मा
विश्वास-प्रस्तुतिः ...{Loading}...
सगण सगणं मा कृणु
तस्मान् मा नशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सगण सगणं मा कृणु
तस्मान् मा नशम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ गणवर्धन गणं मे
विश्वास-प्रस्तुतिः ...{Loading}...
गणवर्धन गणं मे वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
गणवर्धन गणं मे वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
०८ गणाभिवर्धन गणं मे
विश्वास-प्रस्तुतिः ...{Loading}...
गणाभिवर्धन गणं मे ऽभि वर्धय
गवाम् (…) अन्नाद्यस्य ॥ (see 7b)
मूलम् ...{Loading}...
मूलम् (GR)
गणाभिवर्धन गणं मे ऽभि वर्धय
गवाम् (…) अन्नाद्यस्य ॥ (see 7b)
सर्वाष् टीकाः ...{Loading}...
०९ गणप्रवर्धन गणं मे
विश्वास-प्रस्तुतिः ...{Loading}...
गणप्रवर्धन गणं मे प्र वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणाम् भूत्या अन्नाद्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
गणप्रवर्धन गणं मे प्र वर्धय
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणाम् भूत्या अन्नाद्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
१० यच् च खातम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च खातं यच् चाखातं
सर्वं तद् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च खातं यच् चाखातं
सर्वं तद् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
११ यच् च पिष्टम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च पिष्टं यच् चापिष्टं
सर्वं तद् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च पिष्टं यच् चापिष्टं
सर्वं तद् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ यच् च दिग्धम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च दिग्धं यच् चादिग्धं
सर्वं तद् अरसं विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च दिग्धं यच् चादिग्धं
सर्वं तद् अरसं विषम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ यथा वृकी जग्धपुत्रा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वृकी जग्धपुत्रा
व्याघ्री वालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा वृकी जग्धपुत्रा
व्याघ्री वालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥
सर्वाष् टीकाः ...{Loading}...
१४ यथा दीप्तं शरतूलम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा दीप्तं शरतूलम्
अग्निनालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा दीप्तं शरतूलम्
अग्निनालला भवेत् ।
एवा त्वम् अलला भव-
-आधीभिः प्रेषितो मम ॥
सर्वाष् टीकाः ...{Loading}...
१५ आ क्रन्दयालला भव
विश्वास-प्रस्तुतिः ...{Loading}...
आ क्रन्दयालला भव (Bhatt. krandaya lalā)
दस्य कामेन शुष्य च । (Bhatt. hasya)
आधीभिः प्रेषितो मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ क्रन्दयालला भव (Bhatt. krandaya lalā)
दस्य कामेन शुष्य च । (Bhatt. hasya)
आधीभिः प्रेषितो मम ॥