सर्वाष् टीकाः ...{Loading}...
०१ इषिरा चास्य् अजिरा
विश्वास-प्रस्तुतिः ...{Loading}...
इषिरा चास्य् अजिरा चासि ।
प्रजापतेः समिद् असि संसितिर् नाम लोमशा ।
प्रजापतिष् ट्वया प्रतिष्ठाकामो ऽरुरुत स प्रत्य् अतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठद्
एवाहं त्वया प्रतिष्ठाकामः प्रति तिष्ठेषम् ।
आ मा वरो गमेद् आ मा ब्रह्मचारिणो गमेयुः स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
इषिरा चास्य् अजिरा चासि ।
प्रजापतेः समिद् असि संसितिर् नाम लोमशा ।
प्रजापतिष् ट्वया प्रतिष्ठाकामो ऽरुरुत स प्रत्य् अतिष्ठत् ।
स यथा त्वया प्रजापतिः प्रतिष्ठाकामः प्रत्यतिष्ठद्
एवाहं त्वया प्रतिष्ठाकामः प्रति तिष्ठेषम् ।
आ मा वरो गमेद् आ मा ब्रह्मचारिणो गमेयुः स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
०२ भूतिश् चासि प्रतिष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
भूतिश् चासि प्रतिष्ठा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
भूतिश् चासि प्रतिष्ठा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०३ अस्वप्ना चास्य् अनिलया
विश्वास-प्रस्तुतिः ...{Loading}...
अस्वप्ना चास्य् अनिलया चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
अस्वप्ना चास्य् अनिलया चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०४ रुचिश् चासि यक्षम्
विश्वास-प्रस्तुतिः ...{Loading}...
रुचिश् चासि यक्षं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
रुचिश् चासि यक्षं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०५ कीर्तिश् चासि यशश्
विश्वास-प्रस्तुतिः ...{Loading}...
कीर्तिश् चासि यशश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
कीर्तिश् चासि यशश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०६ अम्भश् चासि महश्
विश्वास-प्रस्तुतिः ...{Loading}...
अम्भश् चासि महश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
अम्भश् चासि महश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०७ अन्नं चास्य् अन्नाद्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्नं चास्य् अन्नाद्यं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
अन्नं चास्य् अन्नाद्यं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०८ प्रयच्छन्ती चासि प्रददती
विश्वास-प्रस्तुतिः ...{Loading}...
प्रयच्छन्ती चासि प्रददती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
प्रयच्छन्ती चासि प्रददती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
०९ अनुकामा चासि कामदुघा
विश्वास-प्रस्तुतिः ...{Loading}...
अनुकामा चासि कामदुघा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
अनुकामा चासि कामदुघा चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
१० आहरन्ती चासि समाहरन्ती
विश्वास-प्रस्तुतिः ...{Loading}...
आहरन्ती चासि समाहरन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
आहरन्ती चासि समाहरन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
११ दिशन्ती चासि प्रदिशन्ती
विश्वास-प्रस्तुतिः ...{Loading}...
दिशन्ती चासि प्रदिशन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
दिशन्ती चासि प्रदिशन्ती चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
१२ अनुमतिश् चास्य् अनुमन्यमाना
विश्वास-प्रस्तुतिः ...{Loading}...
अनुमतिश् चास्य् अनुमन्यमाना चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
अनुमतिश् चास्य् अनुमन्यमाना चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
१३ जितिश् चासि विजितिश्
विश्वास-प्रस्तुतिः ...{Loading}...
जितिश् चासि विजितिश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
जितिश् चासि विजितिश् चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
१४ सञ्जितिश् चासि सन्धनाजितम्
विश्वास-प्रस्तुतिः ...{Loading}...
सञ्जितिश् चासि सन्धनाजितं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
मूलम् ...{Loading}...
मूलम् (GR)
सञ्जितिश् चासि सन्धनाजितं चासि ।
प्रजापतेः (…) ब्रह्मचारिणो गमेयुः स्वाहा ॥ +++(see 1bcdef)+++
सर्वाष् टीकाः ...{Loading}...
१५ अग्निः पृथिव्या अधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निः पृथिव्या अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निः पृथिव्या अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
१६ वायुर् अन्तरिक्षस्याधिपतिः सोमस्
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् अन्तरिक्षस्याधिपतिः
सोमस् (…) अन्नाद्यस्य ॥ +++(see 15bcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् अन्तरिक्षस्याधिपतिः
सोमस् (…) अन्नाद्यस्य ॥ +++(see 15bcd)+++
सर्वाष् टीकाः ...{Loading}...
१७ सूर्यो दिवो अधिपतिः
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यो दिवो अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यो दिवो अधिपतिः
सोमस् त्वावतु विद्म त्वा विद्धि मा ।
अधिपतिर् अस्य् अधिपतिं मा कृणु
गवाम् अश्वानां पुरुषाणां ब्रह्मचारिणां भूत्या अन्नाद्यस्य ॥
सर्वाष् टीकाः ...{Loading}...
१८ विन्दद् वसवो विन्दन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
विन्दद् वसवो विन्दन्तु मे गृहान्
प्रजां पशून् वित्तिं भूतिं प्रतिष्ठाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विन्दद् वसवो विन्दन्तु मे गृहान्
प्रजां पशून् वित्तिं भूतिं प्रतिष्ठाम् ॥
सर्वाष् टीकाः ...{Loading}...
१९ आयद्वसव आ यन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
आयद्वसव आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयद्वसव आ यन्तु मे गृहाः प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
सर्वाष् टीकाः ...{Loading}...
२० संयद् वसवः सम्
विश्वास-प्रस्तुतिः ...{Loading}...
संयद् वसवः सं यन्तु मे गृहाः । +++(Bhatt. vasavo; K vasavas)+++
प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
मूलम् ...{Loading}...
मूलम् (GR)
संयद् वसवः सं यन्तु मे गृहाः । +++(Bhatt. vasavo; K vasavas)+++
प्रजाः पशवो वित्तिर् भूतिः प्रतिष्ठा ॥
सर्वाष् टीकाः ...{Loading}...
२१ जितिर् असि जीयासम्
विश्वास-प्रस्तुतिः ...{Loading}...
जितिर् असि जीयासं पार्थ्वीः पृतना जीयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
जितिर् असि जीयासं पार्थ्वीः पृतना जीयासम् ॥
सर्वाष् टीकाः ...{Loading}...
२२ विजितिर् असि वि
विश्वास-प्रस्तुतिः ...{Loading}...
विजितिर् असि वि जेषीय मानुषीः पृतना जीयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विजितिर् असि वि जेषीय मानुषीः पृतना जीयासम् ॥
सर्वाष् टीकाः ...{Loading}...
२३ सञ्जितिर् असि सम्
विश्वास-प्रस्तुतिः ...{Loading}...
संजितिर् असि सं जीयासं सर्वाः पृतना जीयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
संजितिर् असि सं जीयासं सर्वाः पृतना जीयासम् ॥