सर्वाष् टीकाः ...{Loading}...
०१ य आखो यो
विश्वास-प्रस्तुतिः ...{Loading}...
य आखो यो व्युखो
वीणवाꣳ इह सर्पति ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आखो यो व्युखो
वीणवाꣳ इह सर्पति ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥
सर्वाष् टीकाः ...{Loading}...
०२ मयूरो अत्ति वृश्चिकम्
विश्वास-प्रस्तुतिः ...{Loading}...
मयूरो अत्ति वृश्चिकं
मयूरं वयम् अद्मसि ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मयूरो अत्ति वृश्चिकं
मयूरं वयम् अद्मसि ।
तं परि परिभेषजं
वृश्चिकजम्भनम् असि ॥
सर्वाष् टीकाः ...{Loading}...
०३ आप इद् वा
विश्वास-प्रस्तुतिः ...{Loading}...
आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीर्
आपो वृश्चिकजम्भनीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आप इद् वा उ भेषजीर्
आपो अमीवचातनीः ।
आपो विश्वस्य भेषजीर्
आपो वृश्चिकजम्भनीः ॥
सर्वाष् टीकाः ...{Loading}...
०४ त्वम् अग्ने व्रतपा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् अग्ने व्रतपा असि
देव आ मर्त्येष्व् आ ।
त्वं यज्ञेष्व् ईड्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् अग्ने व्रतपा असि
देव आ मर्त्येष्व् आ ।
त्वं यज्ञेष्व् ईड्यः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यद् वो वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वो वयं प्रमिनाम व्रतानि
विदुषां देवा अविदुष्टरासः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमस्य यो ब्राह्मणाꣳ आविवेश ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वो वयं प्रमिनाम व्रतानि
विदुषां देवा अविदुष्टरासः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमस्य यो ब्राह्मणाꣳ आविवेश ॥
सर्वाष् टीकाः ...{Loading}...
०६ आ देवानाम् अपि
विश्वास-प्रस्तुतिः ...{Loading}...
आ देवानाम् अपि पन्थाम् अगन्म
यच् छक्नवाम तद् अनु प्रवोधुम् ।
अग्निर् विद्वान् स यजात् स इद् धोता
सो अध्वरं स ऋतून् कल्पयाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ देवानाम् अपि पन्थाम् अगन्म
यच् छक्नवाम तद् अनु प्रवोधुम् ।
अग्निर् विद्वान् स यजात् स इद् धोता
सो अध्वरं स ऋतून् कल्पयाति ॥
सर्वाष् टीकाः ...{Loading}...
०७ उत् तुदा इ
विश्वास-प्रस्तुतिः ...{Loading}...
उत् तुदा इ शिमिद्वतीं
वि दुर्योणा इव दुपदा इ ।
उद् अस्याः पातया मनः
शश्वतीभ्यः समाभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् तुदा इ शिमिद्वतीं
वि दुर्योणा इव दुपदा इ ।
उद् अस्याः पातया मनः
शश्वतीभ्यः समाभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०८ पक्वं मांसम् इवासिना
विश्वास-प्रस्तुतिः ...{Loading}...
पक्वं मांसम् इवासिना
शकुनिप्रपतनां कृधि ।
मृगाꣳ अनु प्र पातय
मरीचीर् अनु नाशय ॥
मूलम् ...{Loading}...
मूलम् (GR)
पक्वं मांसम् इवासिना
शकुनिप्रपतनां कृधि ।
मृगाꣳ अनु प्र पातय
मरीचीर् अनु नाशय ॥
सर्वाष् टीकाः ...{Loading}...
०९ विष्वञ्चौ गावाव् आ
विश्वास-प्रस्तुतिः ...{Loading}...
विष्वञ्चौ गावाव् आ कुरु
विष्वञ्चौ युग्या उत ।
उतासौ सूर्य ऊर्ध्वं
विष्वञ्चौ वां व्य् आ करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विष्वञ्चौ गावाव् आ कुरु
विष्वञ्चौ युग्या उत ।
उतासौ सूर्य ऊर्ध्वं
विष्वञ्चौ वां व्य् आ करत् ॥
सर्वाष् टीकाः ...{Loading}...
१० विषम् उग्रं विषम्
विश्वास-प्रस्तुतिः ...{Loading}...
विषम् उग्रं विषं स्थिरं
विषस्य महिमा महान् ।
विषं परस्वतः शिरः
शतधा व्य् अपातयत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषम् उग्रं विषं स्थिरं
विषस्य महिमा महान् ।
विषं परस्वतः शिरः
शतधा व्य् अपातयत् ॥
सर्वाष् टीकाः ...{Loading}...
११ सं दह व्रजम्
विश्वास-प्रस्तुतिः ...{Loading}...
सं दह व्रजं यथा
वसुधा वसु वर्तयत् ।
यं विष प्रसर्पसि
सम् अग्निर् इव तं दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं दह व्रजं यथा
वसुधा वसु वर्तयत् ।
यं विष प्रसर्पसि
सम् अग्निर् इव तं दह ॥
सर्वाष् टीकाः ...{Loading}...
१२ गृहाण मांसान्य् अव
विश्वास-प्रस्तुतिः ...{Loading}...
गृहाण मांसान्य्
अव लोमानि पातय ।
पांशून् कृकाट आ वापाच् छिन्ध्य्
उत्तानपादम् अर्दय ॥
मूलम् ...{Loading}...
मूलम् (GR)
गृहाण मांसान्य्
अव लोमानि पातय ।
पांशून् कृकाट आ वापाच् छिन्ध्य्
उत्तानपादम् अर्दय ॥
सर्वाष् टीकाः ...{Loading}...
१३ मधोर् अहं मधुतरो
विश्वास-प्रस्तुतिः ...{Loading}...
मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः । (Bhatt. -mattarā(⟨ raḥ))
आसनि किल मे मधु
मुखे निमन्दनं कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधोर् अहं मधुतरो
मधुघान् मधुमत्तरः । (Bhatt. -mattarā(⟨ raḥ))
आसनि किल मे मधु
मुखे निमन्दनं कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ माम् इत् त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
माम् इत् त्वम् अभि चाकशो
मृगस् तृष्यन्न् इवोदकम् ।
अधस्पदान् म उद् वदान्
मण्डूको गोशफाद् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
माम् इत् त्वम् अभि चाकशो
मृगस् तृष्यन्न् इवोदकम् ।
अधस्पदान् म उद् वदान्
मण्डूको गोशफाद् इव ॥
सर्वाष् टीकाः ...{Loading}...
१५ उद् वदा मे
विश्वास-प्रस्तुतिः ...{Loading}...
उद् वदा मे अधस्पदान्
मण्डूको गोशफाद् इव ।
अथो ऽप चक्रा आसासै
श्वा बन्ध इवाहतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् वदा मे अधस्पदान्
मण्डूको गोशफाद् इव ।
अथो ऽप चक्रा आसासै
श्वा बन्ध इवाहतः ॥