सर्वाष् टीकाः ...{Loading}...
०१ प्राग्नये वाचम् ईरय
विश्वास-प्रस्तुतिः ...{Loading}...
प्राग्नये वाचम् ईरय
वृषभाय क्षितीनाम् ।
स नः पर्षद् अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राग्नये वाचम् ईरय
वृषभाय क्षितीनाम् ।
स नः पर्षद् अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०२ यः परस्याः परावतस्
विश्वास-प्रस्तुतिः ...{Loading}...
यः परस्याः परावतस्
तिरो विश्वाभिरोचते ।
स नः पर्षद् अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः परस्याः परावतस्
तिरो विश्वाभिरोचते ।
स नः पर्षद् अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यो रक्षांसि निजूर्वत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यो रक्षांसि निजूर्वत्य्
अग्निः शुक्रेण शोचिषा ।
स नः पर्षद् अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो रक्षांसि निजूर्वत्य्
अग्निः शुक्रेण शोचिषा ।
स नः पर्षद् अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यो विश्वाभि विपश्यति
विश्वास-प्रस्तुतिः ...{Loading}...
यो विश्वाभि विपश्यति
भुवना सं च पश्यति ।
स नः पर्षद् अति द्विषः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो विश्वाभि विपश्यति
भुवना सं च पश्यति ।
स नः पर्षद् अति द्विषः ॥
सर्वाष् टीकाः ...{Loading}...
०५ मधु वाता ऋतायते
विश्वास-प्रस्तुतिः ...{Loading}...
मधु वाता ऋतायते
मधु क्षरन्ति सिन्धवः ।
माध्वीर् गावो भवन्तु नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधु वाता ऋतायते
मधु क्षरन्ति सिन्धवः ।
माध्वीर् गावो भवन्तु नः ॥
सर्वाष् टीकाः ...{Loading}...
०६ मधु नक्तम् उतोषसो
विश्वास-प्रस्तुतिः ...{Loading}...
मधु नक्तम् उतोषसो
मधुमत् पार्थिवं रजः । (Bhatt. om. ।)
माध्वीर् नः सन्त्व् ओषधीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधु नक्तम् उतोषसो
मधुमत् पार्थिवं रजः । (Bhatt. om. ।)
माध्वीर् नः सन्त्व् ओषधीः ॥
सर्वाष् टीकाः ...{Loading}...
०७ मधुमान् नो वनस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
मधुमान् नो वनस्पतिर्
मधुमाꣳ अस्तु सूर्यः ।
मधु द्यौर् अस्तु नः पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुमान् नो वनस्पतिर्
मधुमाꣳ अस्तु सूर्यः ।
मधु द्यौर् अस्तु नः पिता ॥
सर्वाष् टीकाः ...{Loading}...
०८ आपो हि ष्ठा
विश्वास-प्रस्तुतिः ...{Loading}...
आपो हि ष्ठा मयोभुवस्
ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आपो हि ष्ठा मयोभुवस्
ता न ऊर्जे दधातन ।
महे रणाय चक्षसे ॥
सर्वाष् टीकाः ...{Loading}...
०९ यो वः शिवतमो
विश्वास-प्रस्तुतिः ...{Loading}...
यो वः शिवतमो रसस्
तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो वः शिवतमो रसस्
तस्य भाजयतेह नः ।
उशतीर् इव मातरः ॥
सर्वाष् टीकाः ...{Loading}...
१० तस्मा अरङ्गमाम वो
विश्वास-प्रस्तुतिः ...{Loading}...
तस्मा अरङ्गमाम वो
यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्मा अरङ्गमाम वो
यस्य क्षयाय जिन्वथ ।
आपो जनयथा च नः ॥
सर्वाष् टीकाः ...{Loading}...
११ आयं गौः पृश्निर्
विश्वास-प्रस्तुतिः ...{Loading}...
आयं गौः पृश्निर् अक्रमीद्
असदन् मातरं पुनः ।
पितरं च प्रयंत्स्वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयं गौः पृश्निर् अक्रमीद्
असदन् मातरं पुनः ।
पितरं च प्रयंत्स्वः ॥
सर्वाष् टीकाः ...{Loading}...
१२ अस्य प्राणाद् अपानत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्य प्राणाद् अपानत्य्
अन्तश् चरति रोचना ।
व्य् अख्यन् महिषो दिवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्य प्राणाद् अपानत्य्
अन्तश् चरति रोचना ।
व्य् अख्यन् महिषो दिवम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ त्रिंशद् धाम वि
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिंशद् धाम वि राजति
वाक् पतङ्गाय शिश्रियत् ।
प्रति वस्तोर् अह द्युभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिंशद् धाम वि राजति
वाक् पतङ्गाय शिश्रियत् ।
प्रति वस्तोर् अह द्युभिः ॥
सर्वाष् टीकाः ...{Loading}...
१४ यच् छक्रा वाचम्
विश्वास-प्रस्तुतिः ...{Loading}...
यच् छक्रा वाचम् आरुहन्न्
अन्तरिक्षं सिषासन्तः ।
सं देवा अमदन् वृषा ॥ (Bhatt. amadaṃ (⟨ dan))
मूलम् ...{Loading}...
मूलम् (GR)
यच् छक्रा वाचम् आरुहन्न्
अन्तरिक्षं सिषासन्तः ।
सं देवा अमदन् वृषा ॥ (Bhatt. amadaṃ (⟨ dan))
सर्वाष् टीकाः ...{Loading}...
१५ शक्रो वाचम् अधिष्ठाय
विश्वास-प्रस्तुतिः ...{Loading}...
शक्रो वाचम् अधिष्ठाय-
-उरुवाचो असृष्ट हि ।
महिषा अमदन् दिवि ॥ (Bhatt. amadaṃ (⟨ dan))
मूलम् ...{Loading}...
मूलम् (GR)
शक्रो वाचम् अधिष्ठाय-
-उरुवाचो असृष्ट हि ।
महिषा अमदन् दिवि ॥ (Bhatt. amadaṃ (⟨ dan))
सर्वाष् टीकाः ...{Loading}...
१६ शक्रो वाचम् असृष्ट
विश्वास-प्रस्तुतिः ...{Loading}...
शक्रो वाचम् असृष्ट हि
धामधर्मन् वि राजति ।
विमदं बर्हिर् आ सरत् ॥ (Bhatt. vimadaṃ (⟨ dan))
मूलम् ...{Loading}...
मूलम् (GR)
शक्रो वाचम् असृष्ट हि
धामधर्मन् वि राजति ।
विमदं बर्हिर् आ सरत् ॥ (Bhatt. vimadaṃ (⟨ dan))