सर्वाष् टीकाः ...{Loading}...
०१ स्यूता देवेभिर् अमृतैर्
विश्वास-प्रस्तुतिः ...{Loading}...
स्यूता देवेभिर् अमृतैर् न आगन्न्
उखा स्वसारम् अधि मे दिमस्थात् । (Bhatt. me (⟨ ve))
सत्यं पूर्वा ऋषयश् चाकृपाना (Bhatt. pūrvaṃ)
यज्ञपतेः सु प्र तिरन्त्व् आयुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्यूता देवेभिर् अमृतैर् न आगन्न्
उखा स्वसारम् अधि मे दिमस्थात् । (Bhatt. me (⟨ ve))
सत्यं पूर्वा ऋषयश् चाकृपाना (Bhatt. pūrvaṃ)
यज्ञपतेः सु प्र तिरन्त्व् आयुः ॥
सर्वाष् टीकाः ...{Loading}...
०२ उखां स्रवन्तीम् अगदाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उखां स्रवन्तीम् अगदाम् अकर्म
त्वष्टा वायुः पृथिव्य् अन्तरिक्षम् ।
यत श्चुतद् धुतम् अग्नौ तद् अस्तु
न तत् प्राप्नोति निरृतिः परस्तात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उखां स्रवन्तीम् अगदाम् अकर्म
त्वष्टा वायुः पृथिव्य् अन्तरिक्षम् ।
यत श्चुतद् धुतम् अग्नौ तद् अस्तु
न तत् प्राप्नोति निरृतिः परस्तात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ अन्तर् अग्नाव् अश्चुतत्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तर् अग्नाव् अश्चुतत् स्तोक एष (Bhatt. aścuta(t))
नैनं सुवातै निरृतिः परस्तात् ।
विश्वावसोर् हविषो वावृधानो
ऽयं यज्ञः सुकृताम् एतु लोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तर् अग्नाव् अश्चुतत् स्तोक एष (Bhatt. aścuta(t))
नैनं सुवातै निरृतिः परस्तात् ।
विश्वावसोर् हविषो वावृधानो
ऽयं यज्ञः सुकृताम् एतु लोकम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ श्येनो ऽसि गायत्रच्छन्दा
विश्वास-प्रस्तुतिः ...{Loading}...
श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥
मूलम् ...{Loading}...
मूलम् (GR)
श्येनो ऽसि गायत्रच्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥
सर्वाष् टीकाः ...{Loading}...
०५ सम्राड् असि त्रिष्टुप्छन्दा
विश्वास-प्रस्तुतिः ...{Loading}...
सम्राड् असि त्रिष्टुप्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्राड् असि त्रिष्टुप्छन्दा अनु त्वा रभे
स्वस्ति मा सं पारय ॥
सर्वाष् टीकाः ...{Loading}...
०६ स्वरो ऽसि गयो
विश्वास-प्रस्तुतिः ...{Loading}...
स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे
स्वस्ति मा संपारय ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वरो ऽसि गयो ऽसि जगच्छन्दा अनु त्वा रभे
स्वस्ति मा संपारय ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रायमाणे सर्वविदे मा
विश्वास-प्रस्तुतिः ...{Loading}...
त्रायमाणे सर्वविदे मा परि देहि ।
सर्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रायमाणे सर्वविदे मा परि देहि ।
सर्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ सर्वविद् विश्वविदे मा
विश्वास-प्रस्तुतिः ...{Loading}...
सर्वविद् विश्वविदे मा परि देहि ।
विश्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सर्वविद् विश्वविदे मा परि देहि ।
विश्वविद् द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ विश्ववित् कल्याण्यै मा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्ववित् कल्याण्यै मा परि देहि ।
कल्याणि द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्ववित् कल्याण्यै मा परि देहि ।
कल्याणि द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
१० कल्याणि त्रायंआणायै मा
विश्वास-प्रस्तुतिः ...{Loading}...
कल्याणि त्रायंआणायै मा परि देहि ।
त्रायमाणे द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
कल्याणि त्रायंआणायै मा परि देहि ।
त्रायमाणे द्विपाच् च सर्वं
रक्ष चतुष्पाद् यच् च नः स्वम् ॥
सर्वाष् टीकाः ...{Loading}...
११ वि खन वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहम् आयुषा सं मयायुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहम् आयुषा सं मयायुः ॥
सर्वाष् टीकाः ...{Loading}...
१२ वि खन वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं वर्चसा सं मया वर्चः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं वर्चसा सं मया वर्चः ॥
सर्वाष् टीकाः ...{Loading}...
१३ वि खन वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं तेजसा सं मया तेजः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं तेजसा सं मया तेजः ॥
सर्वाष् टीकाः ...{Loading}...
१४ वि खन वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं प्रजया सं मया प्रजा ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं प्रजया सं मया प्रजा ॥
सर्वाष् टीकाः ...{Loading}...
१५ वि खन वि
विश्वास-प्रस्तुतिः ...{Loading}...
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं पशुभिः सं मया पशवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि खन वि रुज वि जह्य्
अत्रैवानाकृतश् चर ।
सम् अहं पशुभिः सं मया पशवः ॥
सर्वाष् टीकाः ...{Loading}...
१६ दिवो रेतो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो रेतो ऽसि पृथिव्या नभ्यम् ।
नभ्यम् असि नभ्यं मा कृणु ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो रेतो ऽसि पृथिव्या नभ्यम् ।
नभ्यम् असि नभ्यं मा कृणु ॥
सर्वाष् टीकाः ...{Loading}...
१७ दिवो रेतो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो रेतो ऽसि पृथिव्याः शक्तिः ।
शक्तिर् असि शक्तये ते विधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो रेतो ऽसि पृथिव्याः शक्तिः ।
शक्तिर् असि शक्तये ते विधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
१८ दिवो रेतो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो रेतो ऽसि पृथिव्या वित्तिः ।
वित्तिर् असि वित्तये ते विधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो रेतो ऽसि पृथिव्या वित्तिः ।
वित्तिर् असि वित्तये ते विधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
१९ दिवो रेतो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो रेतो ऽसि पृथिव्याः पुष्टिः ।
पुष्टिर् असि पुष्टये ते विधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो रेतो ऽसि पृथिव्याः पुष्टिः ।
पुष्टिर् असि पुष्टये ते विधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
२० दिवो रेतो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो रेतो ऽसि पृथिव्या भूतिः ।
भूतिर् असि भूतये ते विधेयं
भूतिर् असि भूतासि भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो रेतो ऽसि पृथिव्या भूतिः ।
भूतिर् असि भूतये ते विधेयं
भूतिर् असि भूतासि भूयासम् ॥
सर्वाष् टीकाः ...{Loading}...
२१ शुक्रो ऽसि भ्राजो
विश्वास-प्रस्तुतिः ...{Loading}...
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजो ऽस्य्
एवाहं भ्राजतो भ्राज्यासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
शुक्रो ऽसि भ्राजो ऽसि ।
स यथा त्वं भ्राजतो भ्राजो ऽस्य्
एवाहं भ्राजतो भ्राज्यासम् ॥
सर्वाष् टीकाः ...{Loading}...
२२ सायंसायं गृहपतिर् नो
विश्वास-प्रस्तुतिः ...{Loading}...
सायंसायं गृहपतिर् नो अग्निः
प्रातःप्रातः सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि
वयं त्वेन्धानास् तन्वं पुषेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
सायंसायं गृहपतिर् नो अग्निः
प्रातःप्रातः सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि
वयं त्वेन्धानास् तन्वं पुषेम ॥
सर्वाष् टीकाः ...{Loading}...
२३ प्रातःप्रातर् गृहपतिर् नो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रातःप्रातर् गृहपतिर् नो अग्निः
सायंसायं सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि-
-इन्धानास् त्वा शतं हिमा ऋधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रातःप्रातर् गृहपतिर् नो अग्निः
सायंसायं सौमनसस्य दाता ।
वसोर्वसोर् वसुधान एधि-
-इन्धानास् त्वा शतं हिमा ऋधेम ॥
सर्वाष् टीकाः ...{Loading}...
२४ यो न आविः
विश्वास-प्रस्तुतिः ...{Loading}...
यो न आविः शपति यश् च स्तायद्
यदि चित्त्या मन्युना यत् सपत्नः । (Bhatt. stāyadicityo (⟨ dyadacittyā))
अग्निष् टान् पाशान् प्र मुमोक्तु देवो
यावयतु शपथाꣳ वरुणो धृतव्रतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो न आविः शपति यश् च स्तायद्
यदि चित्त्या मन्युना यत् सपत्नः । (Bhatt. stāyadicityo (⟨ dyadacittyā))
अग्निष् टान् पाशान् प्र मुमोक्तु देवो
यावयतु शपथाꣳ वरुणो धृतव्रतः ॥