०४३

सर्वाष् टीकाः ...{Loading}...

०१ प्रतीकं मे विचक्षणम्

विश्वास-प्रस्तुतिः ...{Loading}...

प्रतीकं मे विचक्षणम्
अक्षौ मे मधुकाशिनी ।
कर्णाभ्यां भूरिसुस्रवः ॥

०२ जिह्वा मे मधुसंस्रावा

विश्वास-प्रस्तुतिः ...{Loading}...

जिह्वा मे मधुसंस्रावा
जिह्वा मे मधुवादिनी ।
तयाहम् अद्य जिह्वया-
-उद्यासं मधुमद् वचः ॥

०३ यथा मधु मधुकृतः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मधु मधुकृतः
संभरन्ति मधाव् अधि ।
एवाहम् अद्य छन्दोभिर्
उद्यासं मधुमद् वचः ॥

०४ वायोः पूतः पवित्रेण

विश्वास-प्रस्तुतिः ...{Loading}...

वायोः पूतः पवित्रेण
प्रत्यक् सोमो अधिश्रितः ।
इन्द्रस्य युज्यः सखा ॥

०५ यत् किञ् चेदम्

विश्वास-प्रस्तुतिः ...{Loading}...

यत् किञ् चेदं वरुण दैव्ये जने
अभिद्रोहं मनुष्याश् चरन्ति ।
अति चेत् तव धर्मा युयोपिम
मा नस् तस्माद् एनसो देव रीरिषः ॥

०६ आपो अस्मान् मातरः

विश्वास-प्रस्तुतिः ...{Loading}...

आपो अस्मान् मातरः सूदयन्तु
घृतेन नो घृतपवः पुनन्तु । (Bhatt. pava (⟨ puvaḥ))
विश्वं हि रिप्रं प्रवहन्ति देवीर्
उद् इद् आभ्यः शुचिर् आ पूत एमि ॥

०७ मित्रश् च सम्राड्

विश्वास-प्रस्तुतिः ...{Loading}...

मित्रश् च सम्राड् वरुणश् च राजा
तौ ते भक्षं कृणुतां प्रातर् अग्ने ।
तयोर् अहम् अनु भक्षं कृणोमि
सूर्यवर्चा भग भक्तो न आ विश ॥

०८ सूर्यवर्चा न आ

विश्वास-प्रस्तुतिः ...{Loading}...

सूर्यवर्चा न आ विश
विश्वविन् मनसस् पतिः ।
अनेहा सोम जागृविर्
इन्द्रः प्रीत स्तुतो नृभिः ॥

०९ इन्द्र प्रीतस्य ते

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र प्रीतस्य ते वयं
शुक्रस्य रोचनावतः ।
भक्षीमहि प्रजाम् इषं
साहस्रस्य यशस्विनः ॥

१० अग्निः प्रातःसवने पात्व्

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निः प्रातःसवने पात्व् अस्मान्
वैश्वानरः पथिकृद् विश्वकृष्टिः ।
स नः पावको द्रविणे दधात्य्
आयुष्मन्तः सहभक्षाः स्याम ॥

११ विश्वे देवा मरुत

विश्वास-प्रस्तुतिः ...{Loading}...

विश्वे देवा मरुत इन्द्रो अस्मान्
अस्मिन् द्वितीये सवने न जह्युः ।
आयुष्मन्तः प्रियम् एषां वदन्तो
वयं देवानां सुमतौ स्याम ॥

१२ इदं तृतीयं सवनम्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं तृतीयं सवनं कवीनाम्
ऋतेन यच् चमसं समैरयन् ।
सौधन्वना अमृतम् आनशानाः
स्विष्टिन् नो अभि वस्यो नयाथ ॥

१३ सं सं स्रवन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

सं सं स्रवन्तु नद्यः
सं वाताः सं पतत्रिणः ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥

१४ इमं होमा यज्ञम्

विश्वास-प्रस्तुतिः ...{Loading}...

इमं होमा यज्ञम् अवत-
-इमं संस्रावणा उत ।
यज्ञम् इमं वर्धयता गिरः
संस्राव्येण हविषा जुहोमि ॥

१५ रूपंरूपं वयोवयः संरभ्यैनम्

विश्वास-प्रस्तुतिः ...{Loading}...

रूपंरूपं वयोवयः
संरभ्यैनं परि ष्वजे ।
यज्ञम् इमं चतस्रः प्रदिशो वर्धयन्तु
संस्राव्येण हविषा जुहोमि ॥