सर्वाष् टीकाः ...{Loading}...
०१ अपदस्वद् अपादसत् तुण्डिव्यध्मापादसत्
विश्वास-प्रस्तुतिः ...{Loading}...
अपदस्वद् अपादसत्
तुण्डिव्यध्मापादसत् ।
अपापचिद् इतो ऽदसद्
अपेतो ग्लौर् नशिष्यत्य्
अपिव्यध्मन् नशिष्यति ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपदस्वद् अपादसत्
तुण्डिव्यध्मापादसत् ।
अपापचिद् इतो ऽदसद्
अपेतो ग्लौर् नशिष्यत्य्
अपिव्यध्मन् नशिष्यति ॥
सर्वाष् टीकाः ...{Loading}...
०२ मा शिले मा
विश्वास-प्रस्तुतिः ...{Loading}...
मा शिले मा शिलावति
मा ते शेषि शिलं चन ।
यावच् छिलस्य ते शिलं
तावच् छेषः शिलं तव ॥ (Bhatt. tāvacchṣa(⟨ ṣaṃ))
मूलम् ...{Loading}...
मूलम् (GR)
मा शिले मा शिलावति
मा ते शेषि शिलं चन ।
यावच् छिलस्य ते शिलं
तावच् छेषः शिलं तव ॥ (Bhatt. tāvacchṣa(⟨ ṣaṃ))
सर्वाष् टीकाः ...{Loading}...
०३ यथा यूपाग्राद् उदकम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यूपाग्राद् उदकं
विनिष्टं भूमिम् अश्नुते ।
एवा त्वम् अरसे शिले
विनिष्टा भूमिम् अश्नुहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा यूपाग्राद् उदकं
विनिष्टं भूमिम् अश्नुते ।
एवा त्वम् अरसे शिले
विनिष्टा भूमिम् अश्नुहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ वज्रो ऽसि सपत्नहा
विश्वास-प्रस्तुतिः ...{Loading}...
वज्रो ऽसि सपत्नहा
त्वयाद्य वृत्रं साक्षीय ।
त्वाम् अद्य वनस्पते
वृक्षाणाम् उद् अयुष्महि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वज्रो ऽसि सपत्नहा
त्वयाद्य वृत्रं साक्षीय ।
त्वाम् अद्य वनस्पते
वृक्षाणाम् उद् अयुष्महि ॥
सर्वाष् टीकाः ...{Loading}...
०५ स न इन्द्र
विश्वास-प्रस्तुतिः ...{Loading}...
स न इन्द्र पुरोहितो
विश्वतस् पाहि रक्षसः ।
अभि गावो अनूषत-
-अभि द्युम्नं बृहस्पते ॥
मूलम् ...{Loading}...
मूलम् (GR)
स न इन्द्र पुरोहितो
विश्वतस् पाहि रक्षसः ।
अभि गावो अनूषत-
-अभि द्युम्नं बृहस्पते ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्राण प्राणं त्रायस्व
विश्वास-प्रस्तुतिः ...{Loading}...
प्राण प्राणं त्रायस्व-
-असो असवे मृड ।
निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राण प्राणं त्रायस्व-
-असो असवे मृड ।
निरृते निरृत्या नः पाशेभ्यो मुञ्च ॥
सर्वाष् टीकाः ...{Loading}...
०७ हत्सुके परि णो
विश्वास-प्रस्तुतिः ...{Loading}...
हत्सुके परि णो नम (Bhatt. ⟨ ṛcchuke?)
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
हत्सुके परि णो नम (Bhatt. ⟨ ṛcchuke?)
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥
सर्वाष् टीकाः ...{Loading}...
०८ प्रजापतिष् ट्वा प्रजया
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिष् ट्वा प्रजया
सं पुत्रेण सृजतु सं भगेन ।
दिष्टं देष्टीह कामो ब्राह्मणस्य
पुमांसं धत्स्व सवितुः सवेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिष् ट्वा प्रजया
सं पुत्रेण सृजतु सं भगेन ।
दिष्टं देष्टीह कामो ब्राह्मणस्य
पुमांसं धत्स्व सवितुः सवेन ॥
सर्वाष् टीकाः ...{Loading}...
०९ प्र त्वा सर्पत्व्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र त्वा सर्पत्व् अङ्कतः
कुमारः पुरुषाद् अधि ।
ऋतोर् यम् ऋत्वियाद् अधि
यं ते धाता अचीक्ल्̥पत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र त्वा सर्पत्व् अङ्कतः
कुमारः पुरुषाद् अधि ।
ऋतोर् यम् ऋत्वियाद् अधि
यं ते धाता अचीक्ल्̥पत् ॥
सर्वाष् टीकाः ...{Loading}...
१० यं ते धाता
विश्वास-प्रस्तुतिः ...{Loading}...
यं ते धाता यं ते त्वष्टा
यं ते ब्रह्माचीक्ल्̥पत् ।
तं त्वं पुत्रं विन्दस्व
तस्मै त्वं जीव जीवसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं ते धाता यं ते त्वष्टा
यं ते ब्रह्माचीक्ल्̥पत् ।
तं त्वं पुत्रं विन्दस्व
तस्मै त्वं जीव जीवसे ॥
सर्वाष् टीकाः ...{Loading}...
११ ध्वस्रास् तिष्ठन्ति रजसा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्वस्रास् तिष्ठन्ति रजसा समक्ता
यज्ञस्य होत्राः प्रुशितासो अश्नाः ।
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्वस्रास् तिष्ठन्ति रजसा समक्ता
यज्ञस्य होत्राः प्रुशितासो अश्नाः ।
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥
सर्वाष् टीकाः ...{Loading}...
१२ ये ब्राह्मणं वर्चो
विश्वास-प्रस्तुतिः ...{Loading}...
ये ब्राह्मणं वर्चो हित्वाय मल्वा
रेणो वर्णेन परिधापयन्ति । (Bhatt. (ā)reṇo; read reṇor?)
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ब्राह्मणं वर्चो हित्वाय मल्वा
रेणो वर्णेन परिधापयन्ति । (Bhatt. (ā)reṇo; read reṇor?)
आसां सोमस्य यद् इहावयन्ति
तद् अमूत्र यजमानस्य रूपम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ असारथिः सुमनसो यथा
विश्वास-प्रस्तुतिः ...{Loading}...
असारथिः सुमनसो यथा रथो
हित्वा सव्यष्ठां रक्षसो याति यामम् ।
एवा यज्ञो यजमानं जहाति
यत्र सोम्यं सोमपीथान् नयन्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
असारथिः सुमनसो यथा रथो
हित्वा सव्यष्ठां रक्षसो याति यामम् ।
एवा यज्ञो यजमानं जहाति
यत्र सोम्यं सोमपीथान् नयन्ति ॥
सर्वाष् टीकाः ...{Loading}...
१४ छन्दांसि तद् यजमानस्य
विश्वास-प्रस्तुतिः ...{Loading}...
छन्दांसि तद् यजमानस्य यन्ति
यत्र सोम्यं सोमपीथान् नयन्ति ।
अब्राह्मणो यत् पिबति सोमम् अस्य
तद् वै छिद्रं दक्षिणयापिधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
छन्दांसि तद् यजमानस्य यन्ति
यत्र सोम्यं सोमपीथान् नयन्ति ।
अब्राह्मणो यत् पिबति सोमम् अस्य
तद् वै छिद्रं दक्षिणयापिधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ ऽब्रध्नो ऽसि वाजी
विश्वास-प्रस्तुतिः ...{Loading}...
ऽब्रध्नो ऽसि वाजी परिपानी
प्रथमा देवेभ्यस् पर्याभृता ।
मा ते रिषं खनिता
यस्मै च त्वा खनामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऽब्रध्नो ऽसि वाजी परिपानी
प्रथमा देवेभ्यस् पर्याभृता ।
मा ते रिषं खनिता
यस्मै च त्वा खनामसि ॥
सर्वाष् टीकाः ...{Loading}...
१६ मा देवाः पापम्
विश्वास-प्रस्तुतिः ...{Loading}...
मा देवाः पापम् आराम
मा कर्त पापयामुया । (Bhatt. (⟨ kartaṃ?))
माहं परिष्यजो हस्तम्
आ रप्सि धनकाम्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा देवाः पापम् आराम
मा कर्त पापयामुया । (Bhatt. (⟨ kartaṃ?))
माहं परिष्यजो हस्तम्
आ रप्सि धनकाम्या ॥
सर्वाष् टीकाः ...{Loading}...
१७ मा मा देवाः
विश्वास-प्रस्तुतिः ...{Loading}...
मा मा देवाः परा दात
मा मा कर्त व्याध्यम् ।
माहं परिष्वजः शिर
आ रप्सि मो अहं मृषि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा मा देवाः परा दात
मा मा कर्त व्याध्यम् ।
माहं परिष्वजः शिर
आ रप्सि मो अहं मृषि ॥