सर्वाष् टीकाः ...{Loading}...
०१ नाशय पलितं शीर्ष्णो
विश्वास-प्रस्तुतिः ...{Loading}...
नाशय पलितं शीर्ष्णो
यः कृष्णस् तन् न आ भर ।
तम् ओषधे त्वं वर्धय
केशं कृष्णतरं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नाशय पलितं शीर्ष्णो
यः कृष्णस् तन् न आ भर ।
तम् ओषधे त्वं वर्धय
केशं कृष्णतरं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथाञ्जनं तथाससि यथा
विश्वास-प्रस्तुतिः ...{Loading}...
यथाञ्जनं तथाससि
यथा त्रैककुदं तथा ।
तत् संभवात् तत् सभस् ते (Bhatt. (⟨ tastabhus te))
व्युच्छन्तीर् अनूषसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाञ्जनं तथाससि
यथा त्रैककुदं तथा ।
तत् संभवात् तत् सभस् ते (Bhatt. (⟨ tastabhus te))
व्युच्छन्तीर् अनूषसः ॥
सर्वाष् टीकाः ...{Loading}...
०३ यत्रास्ति यत्र तिष्ठति
विश्वास-प्रस्तुतिः ...{Loading}...
यत्रास्ति यत्र तिष्ठति
यतो नश्यत्वासिनम् । (Bhatt. naśyatvā(⟨ tyā)sina(⟨ ta)m)
दिव्यः सुपर्णो अब्रवीद्
एतत् पलितभेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत्रास्ति यत्र तिष्ठति
यतो नश्यत्वासिनम् । (Bhatt. naśyatvā(⟨ tyā)sina(⟨ ta)m)
दिव्यः सुपर्णो अब्रवीद्
एतत् पलितभेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ दिवो नु मा
विश्वास-प्रस्तुतिः ...{Loading}...
दिवो नु मा बृहतो अन्तरिक्षाद्
अपां स्तोको अभ्य् अपप्तद् रसाय ।
सम् इन्द्रियेण पयसाहम् अग्ने (Bhatt. agni(⟨ gne))
ऋषीणां यज्ञैः सुकृतां कृतेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
दिवो नु मा बृहतो अन्तरिक्षाद्
अपां स्तोको अभ्य् अपप्तद् रसाय ।
सम् इन्द्रियेण पयसाहम् अग्ने (Bhatt. agni(⟨ gne))
ऋषीणां यज्ञैः सुकृतां कृतेन ॥
सर्वाष् टीकाः ...{Loading}...
०५ यदि वृक्षाद् अभ्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यदि वृक्षाद् अभ्य् अपप्तत् फलं तद्
यद्य् अन्तरिक्षात् तद् उ वायुर् एव ।
यत्रास्पृष्ट तन्वो यत्र वाससो
न तत् प्राप्नोति निरृतिः परस्तात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यदि वृक्षाद् अभ्य् अपप्तत् फलं तद्
यद्य् अन्तरिक्षात् तद् उ वायुर् एव ।
यत्रास्पृष्ट तन्वो यत्र वाससो
न तत् प्राप्नोति निरृतिः परस्तात् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अभ्यञ्जनं सुरभ्याद् उ
विश्वास-प्रस्तुतिः ...{Loading}...
अभ्यञ्जनं सुरभ्याद् उ वासश्
चन्द्रं हिरण्यम् अधि पूत्रिमं यत् ।
सर्वा पवित्रा वितताध्य् अस्मिंच्
छतं जीवाति शरदस् तवायम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभ्यञ्जनं सुरभ्याद् उ वासश्
चन्द्रं हिरण्यम् अधि पूत्रिमं यत् ।
सर्वा पवित्रा वितताध्य् अस्मिंच्
छतं जीवाति शरदस् तवायम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यः कीकसाः प्रशृणाति
विश्वास-प्रस्तुतिः ...{Loading}...
यः कीकसाः प्रशृणाति (Bhatt. kīkasā(ḥ))
तलीड्यम् उपतिष्ठति ।
परास्थं सर्वं जायान्यं
यः कश् च ककुभि श्रितः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यः कीकसाः प्रशृणाति (Bhatt. kīkasā(ḥ))
तलीड्यम् उपतिष्ठति ।
परास्थं सर्वं जायान्यं
यः कश् च ककुभि श्रितः ॥
सर्वाष् टीकाः ...{Loading}...
०८ पक्षी जायान्यः पतति
विश्वास-प्रस्तुतिः ...{Loading}...
पक्षी जायान्यः पतति
य आविशति पूरुषम् ।
तस्याहं वेद ते नाम (Bhatt. vaida (misprint))
यतो जायान्य जायसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
पक्षी जायान्यः पतति
य आविशति पूरुषम् ।
तस्याहं वेद ते नाम (Bhatt. vaida (misprint))
यतो जायान्य जायसे ॥
सर्वाष् टीकाः ...{Loading}...
०९ वेद वै ते
विश्वास-प्रस्तुतिः ...{Loading}...
वेद वै ते नाम
यतो जायान्य जायसे ।
कथं हि तत्र त्वं हन्या
यत् कुर्याम् अहं हविः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वेद वै ते नाम
यतो जायान्य जायसे ।
कथं हि तत्र त्वं हन्या
यत् कुर्याम् अहं हविः ॥
सर्वाष् टीकाः ...{Loading}...
१० य आस्यं प्रविशति
विश्वास-प्रस्तुतिः ...{Loading}...
य आस्यं प्रविशति
करोत्य् उदरं महत् ।
यक्ष्मो यो अत्र जायसे
तं जायान्यम् अनीनशम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
य आस्यं प्रविशति
करोत्य् उदरं महत् ।
यक्ष्मो यो अत्र जायसे
तं जायान्यम् अनीनशम् ॥
सर्वाष् टीकाः ...{Loading}...
११ आरोहान् मे मुखम्
विश्वास-प्रस्तुतिः ...{Loading}...
आरोहान् मे मुखं जातम्
आरोहाज् जघनं मम ।
आरोहात् सर्वा जातास्म्य् (Bhatt. jātāsmi(nn))
ऋषभस्योपयोधनात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आरोहान् मे मुखं जातम्
आरोहाज् जघनं मम ।
आरोहात् सर्वा जातास्म्य् (Bhatt. jātāsmi(nn))
ऋषभस्योपयोधनात् ॥
सर्वाष् टीकाः ...{Loading}...
१२ स्वादीयसी सुराया लवणाच्
विश्वास-प्रस्तुतिः ...{Loading}...
स्वादीयसी सुराया
लवणाच् चारुमत्तरा ।
गोभ्यो वनीयसीद् अहम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वादीयसी सुराया
लवणाच् चारुमत्तरा ।
गोभ्यो वनीयसीद् अहम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ यां त्वा वातो
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वा वातो ऽवारयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते देवि पृथिव्या
अहं संवननं दद
आ ते शौष्कास्यं ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां त्वा वातो ऽवारयद्
आर्द्रनाभा महर्षभः ।
तस्यास् ते देवि पृथिव्या
अहं संवननं दद
आ ते शौष्कास्यं ददे ॥
सर्वाष् टीकाः ...{Loading}...
१४ युक्तौ मनसा सम्
विश्वास-प्रस्तुतिः ...{Loading}...
युक्तौ मनसा सं सुरेतसा
देवेभ्यो हव्यं कृणवाव साधु ।
येषां भागस् त इदं जुषन्ताम्
अविक्षुब्धाव् उदयाव भद्रया ॥
मूलम् ...{Loading}...
मूलम् (GR)
युक्तौ मनसा सं सुरेतसा
देवेभ्यो हव्यं कृणवाव साधु ।
येषां भागस् त इदं जुषन्ताम्
अविक्षुब्धाव् उदयाव भद्रया ॥
सर्वाष् टीकाः ...{Loading}...
१५ येन देवा ज्योतिषा
विश्वास-प्रस्तुतिः ...{Loading}...
येन देवा ज्योतिषा द्याम् उदायन्
येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसः स्वर् आरुरुहुस्
तेनोद् अयाव यजमानौ स्वस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
येन देवा ज्योतिषा द्याम् उदायन्
येनादित्या वसवो येन रुद्राः ।
येनाङ्गिरसः स्वर् आरुरुहुस्
तेनोद् अयाव यजमानौ स्वस्ति ॥
सर्वाष् टीकाः ...{Loading}...
१६ यं पपाचादितिः पुत्रकामा
विश्वास-प्रस्तुतिः ...{Loading}...
यं पपाचादितिः पुत्रकामा
येन प्रजाः कश्यपः पर्यगृह्नात् ।
य ओदनः पच्यते वैश्वदेवः
स नो यमे अक्षितो भागो अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यं पपाचादितिः पुत्रकामा
येन प्रजाः कश्यपः पर्यगृह्नात् ।
य ओदनः पच्यते वैश्वदेवः
स नो यमे अक्षितो भागो अस्तु ॥