सर्वाष् टीकाः ...{Loading}...
०१ या त्रिषप्तैः पुनर्
विश्वास-प्रस्तुतिः ...{Loading}...
या त्रिषप्तैः पुनर् एति
नाना रूपाणि बिभ्रती ।
वाचस्पतिर् बला तस्या
आरे हेतिं दधातु मत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या त्रिषप्तैः पुनर् एति
नाना रूपाणि बिभ्रती ।
वाचस्पतिर् बला तस्या
आरे हेतिं दधातु मत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ वाचा नुत्ता कृत्याद्
विश्वास-प्रस्तुतिः ...{Loading}...
वाचा नुत्ता कृत्याद् इन्द्रवती (Bhatt. (⟨ diddravantī))
जाग्रता स्वपती कृता ।
नुत्ता पाकस्य शंसेन
प्रत्यक् कर्तारम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाचा नुत्ता कृत्याद् इन्द्रवती (Bhatt. (⟨ diddravantī))
जाग्रता स्वपती कृता ।
नुत्ता पाकस्य शंसेन
प्रत्यक् कर्तारम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् एतद् भूरि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् एतद् भूरि स्पर्धसे
कृत्यास्मीति मन्यसे ।
प्रतीचीना परेत्य
विषाद् इव विषमद् धतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् एतद् भूरि स्पर्धसे
कृत्यास्मीति मन्यसे ।
प्रतीचीना परेत्य
विषाद् इव विषमद् धतः ॥
सर्वाष् टीकाः ...{Loading}...
०४ परेणैत्व् अघशंसो मैनेन
विश्वास-प्रस्तुतिः ...{Loading}...
परेणैत्व् अघशंसो
मैनेन सम् अरामहि ।
द्यौश् चास्मान् पृथिवी च-
-उभे पाताम् अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परेणैत्व् अघशंसो
मैनेन सम् अरामहि ।
द्यौश् चास्मान् पृथिवी च-
-उभे पाताम् अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यव यावयास्मद् द्वेषांसि
विश्वास-प्रस्तुतिः ...{Loading}...
यव यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चतम् ॥ (Bhatt. muñca ta(m))
मूलम् ...{Loading}...
मूलम् (GR)
यव यावयास्मद् द्वेषांसि
यवमयेन हविषा ।
दुर्हार्दे चक्रुषे कृत्यां
ग्रीवासु प्रति मुञ्चतम् ॥ (Bhatt. muñca ta(m))
सर्वाष् टीकाः ...{Loading}...
०६ अन्या वो अन्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
अश्वा इव प्रवल्गन्तीः
कृत्यां हतौषधयो
ऽरातिं हतौषधयः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्या वो अन्याम् अवत्व्
अन्यान्यस्या उपावत ।
अश्वा इव प्रवल्गन्तीः
कृत्यां हतौषधयो
ऽरातिं हतौषधयः ॥
सर्वाष् टीकाः ...{Loading}...
०७ मेहोप गा मोप
विश्वास-प्रस्तुतिः ...{Loading}...
मेहोप गा मोप रंस्थाः
पथां दुर्गाण्य् अन्व् इहि ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मेहोप गा मोप रंस्थाः
पथां दुर्गाण्य् अन्व् इहि ।
सपत्नि नश्यताद् इतो
दूरं गच्छाध्य् ओकसः ॥
सर्वाष् टीकाः ...{Loading}...
०८ यस्यास् ते नाम
विश्वास-प्रस्तुतिः ...{Loading}...
यस्यास् ते नाम गृह्नामि
यस्मिन्न् आरमसेचने ।
आ परस्याः परावतः
सपत्नीं नाशयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्यास् ते नाम गृह्नामि
यस्मिन्न् आरमसेचने ।
आ परस्याः परावतः
सपत्नीं नाशयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०९ त्रिंशतं त्रींश् च
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिंशतं त्रींश् च पर्वतांश्
चतुरश् च गिरीन् अति ।
सपत्नीं ब्रह्मणस्पते
परो भ्रूणान्य् अर्पया ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिंशतं त्रींश् च पर्वतांश्
चतुरश् च गिरीन् अति ।
सपत्नीं ब्रह्मणस्पते
परो भ्रूणान्य् अर्पया ॥
सर्वाष् टीकाः ...{Loading}...
१० उन् मादयत मरुतः
विश्वास-प्रस्तुतिः ...{Loading}...
उन् मादयत मरुतः समुद्रिया
उद् द्यावापृथिवी उभे ।
उत् त्वा समुद्र ऋषन्तु-
-उत् त्वाम् अग्निर् अयं दहात् ॥ (Bhatt. ṛṣantu(⟨ tū)ttvā-)
मूलम् ...{Loading}...
मूलम् (GR)
उन् मादयत मरुतः समुद्रिया
उद् द्यावापृथिवी उभे ।
उत् त्वा समुद्र ऋषन्तु-
-उत् त्वाम् अग्निर् अयं दहात् ॥ (Bhatt. ṛṣantu(⟨ tū)ttvā-)
सर्वाष् टीकाः ...{Loading}...
११ यत् सपत्नी सपत्न्या
विश्वास-प्रस्तुतिः ...{Loading}...
यत् सपत्नी सपत्न्या
अमुष्या वर्च आददे ।
अधस्ताद् उपवादिन्य्
असौ स्याद् अहम् उत्तरात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् सपत्नी सपत्न्या
अमुष्या वर्च आददे ।
अधस्ताद् उपवादिन्य्
असौ स्याद् अहम् उत्तरात् ॥
सर्वाष् टीकाः ...{Loading}...
१२ आ ते बध्नाम्य्
विश्वास-प्रस्तुतिः ...{Loading}...
आ ते बध्नाम्य् ओषधिं
सपत्नीभ्यः प्रचातनीम् ।
यथा ते ऽसद् अयं पतिः
पुत्राणां ते भवत् पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ ते बध्नाम्य् ओषधिं
सपत्नीभ्यः प्रचातनीम् ।
यथा ते ऽसद् अयं पतिः
पुत्राणां ते भवत् पिता ॥
सर्वाष् टीकाः ...{Loading}...
१३ यान्य् ऋणान्य् अनुवर्तान्य्
विश्वास-प्रस्तुतिः ...{Loading}...
यान्य् ऋणान्य् अनुवर्तान्य् अस्मिन्
यमस्य येन बलिना चरामि ।
इदं तद् अग्ने अनृणो भवामि-
-इदं तद् अग्ने अवदानम् अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यान्य् ऋणान्य् अनुवर्तान्य् अस्मिन्
यमस्य येन बलिना चरामि ।
इदं तद् अग्ने अनृणो भवामि-
-इदं तद् अग्ने अवदानम् अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
१४ यास् ते सप्त
विश्वास-प्रस्तुतिः ...{Loading}...
यास् ते सप्त प्रवतो या उ तिस्रो
यास् ते सन्ति निवतो या अभीवतः । (Bhatt. santu(⟨ nti?))
अर्वावतो अष्टधा त्रीणि रोचना
तास् ते अग्ने संमनसो भवन्तु
जानन् यमाय नि वहा कुसीदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् ते सप्त प्रवतो या उ तिस्रो
यास् ते सन्ति निवतो या अभीवतः । (Bhatt. santu(⟨ nti?))
अर्वावतो अष्टधा त्रीणि रोचना
तास् ते अग्ने संमनसो भवन्तु
जानन् यमाय नि वहा कुसीदम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ यास् त ऊर्ध्वास्
विश्वास-प्रस्तुतिः ...{Loading}...
यास् त ऊर्ध्वास् तन्वो जातवेदो
यास् तिरश्चीर् उत या अनूचीः ।
ताभिष् ट्वम् अग्ने सयुजा गृणानो (Bhatt. tābhiṣ ṭa(⟨ ṣṭva)m)
जानन् यमाय नि वहा कुसीदम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् त ऊर्ध्वास् तन्वो जातवेदो
यास् तिरश्चीर् उत या अनूचीः ।
ताभिष् ट्वम् अग्ने सयुजा गृणानो (Bhatt. tābhiṣ ṭa(⟨ ṣṭva)m)
जानन् यमाय नि वहा कुसीदम् ॥