०३८

सर्वाष् टीकाः ...{Loading}...

०१ माभि गायः शाबलेयम्

विश्वास-प्रस्तुतिः ...{Loading}...

माभि गायः शाबलेयं
शौणेयं साधुवाहिनम् ।
नमस् ते भद्रया कृण्मो
ऽविह्वृता चक्षुषा त्वं
शमका शमयाति त्वा ॥

०२ तृन्धि वि क्षिणीहि

विश्वास-प्रस्तुतिः ...{Loading}...

तृन्धि वि क्षिणीहि
पेशः कुर्वाणिका त्वम् ।
जारेण पत्या जक्षती
गृहान् गोपायमानिका
शमका शमयाति त्वा ॥

०३ आङ्क्ष्वाभ्यङ्क्ष्व अभ्यक्ता शमनम्

विश्वास-प्रस्तुतिः ...{Loading}...

आङ्क्ष्वाभ्यङ्क्ष्व-
-अभ्यक्ता शमनं गमः ।
अथो पितृभ्यो गा इच्छ
विज्ञानेन भगेन च
शमका शमयाति त्वा ॥

०४ अपेहि मनसस् पाप

विश्वास-प्रस्तुतिः ...{Loading}...

अपेहि मनसस् पाप-
-अप क्राम परस्तरम् ।
परो निरृत्या आ चक्षुर्
बहुत्रा जीवतो मनः ॥

०५ भद्रं वै वरम्

विश्वास-प्रस्तुतिः ...{Loading}...

भद्रं वै वरं वृणते
भद्रं युञ्जन्ति दक्षिणम् ।
भद्रं वैवस्वतं चक्षुर्
बहुत्रा जीवतो मनः ॥

०६ यन् मे छिद्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् मे छिद्रं मनसो यच् च वाचः
सरस्वतीं मन्युचित्तं जगाम ।
विश्वैस् तद् देवैः सह संविदानः
सं दधातु बृहस्पतिः ॥

०७ स्फिरा स्फिरतरं स्फिरा

विश्वास-प्रस्तुतिः ...{Loading}...

स्फिरा स्फिरतरं
स्फिरा आत्तारः ।
शतहस्त समाहर
सहस्रहस्त सं किर ॥

०८ इहैवा किर सम्

विश्वास-प्रस्तुतिः ...{Loading}...

इहैवा किर सं किर-
-इहैव स्फातिम् अस्फिरम् ।
स्फिरेयम् अस्त्व् ओषधिः
समुद्रस्येव संस्रवः ॥

०९ उत् तिरा आ

विश्वास-प्रस्तुतिः ...{Loading}...

उत् तिरा आ गमन्न् उप-
-उत् तिराण्यागमन् । (Bhatt. (maṃ ⟨ man))
वृष्टे शापं नदीर् इव-
-इह स्फातिं समावहान् ॥

१० वि मयूखा आ

विश्वास-प्रस्तुतिः ...{Loading}...

वि मयूखा आ यच्छन्तु
गर्दभा इव दुर्युजः ।
मुह्यन्तु सर्वे तन्तवो
वृता नाडी वितन्त्रिके ॥

११ प्र वाम् ईष्वे

विश्वास-प्रस्तुतिः ...{Loading}...

प्र वाम् ईष्वे पततां
प्र तटा प्र निवेष्टनम् ।
मुह्यन्तु सर्वे तन्तवो
अन्धे विततवाय्यौ ॥

१२ आयवनी निवेष्टनं व्रता

विश्वास-प्रस्तुतिः ...{Loading}...

आयवनी निवेष्टनं
व्रता तसरम् ईष्वे ।
मुह्यन्तु सर्वे तन्तवो
अन्धे वितत वाय्यौ ॥

१३ मयारकारी प्रथमा ऊर्णवाभिर्

विश्वास-प्रस्तुतिः ...{Loading}...

मयारकारी प्रथमा-
-ऊर्णवाभिर् अथो शका ।
देवानां पत्नीः कृत्तिका
इमं तन्तुम् अमूमुहन् ॥ (Bhatt. amūmuhaṃ (⟨ han))

१४ अग्निर् न एतु

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् न एतु प्रथमः
पुरएता बृहस्पतिः ।
अधा भग प्र णो यच्छ
त्वं हि धनदा असि ॥

१५ प्र णः शूद्र

विश्वास-प्रस्तुतिः ...{Loading}...

प्र णः शूद्र उतार्यः
प्र णो राजोत वृत्रहा ।
अथो यत् सर्वम् आत्मन्वत्
प्र णो यच्छतु दक्षिणाम् ॥

१६ कविर् यज्ञस्य वि

विश्वास-प्रस्तुतिः ...{Loading}...

कविर् यज्ञस्य वि तनोषि पन्थाम्
ऋतस्य पृष्ठे अधि दीध्यानः ।
येन हव्यं वहसि देव दूत
इतः प्रचेता अमुतो वनीयान् ॥

१७ मधुहस्तो मधुजिह्वो मधुवर्णो

विश्वास-प्रस्तुतिः ...{Loading}...

मधुहस्तो मधुजिह्वो
मधुवर्णो मधुव्रतः ।
अथो मधुप्रशासनो
भगो मा वर्चसावतु ॥