०३७

सर्वाष् टीकाः ...{Loading}...

०१ अभि त्वा शतपाशया

विश्वास-प्रस्तुतिः ...{Loading}...

अभि त्वा शतपाशया-
-अथो सहस्रपाशया ।
दाशो मत्स्यम् इव तीदेन
मयि बध्नामि ते मनः ॥

०२ आ हि ते

विश्वास-प्रस्तुतिः ...{Loading}...

आ हि ते दक्षिणं पदं
हृदय्यं ददे ।
उपस्थे पदमोपि
नि त्वाम् अक्रि स्वे वशे ॥

०३ परि त्वा गाम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि त्वा गाम् इवासरं
मम पत्तो निपत्तवे ।
तन् मारुतं ह वैरुधम्
आवतंकरणं कृतम् ॥

०४ आ नयामि ते

विश्वास-प्रस्तुतिः ...{Loading}...

आ नयामि ते मनो
अश्वम् इवाश्वाभिधान्या ।
उप ते मुञ्चे मनः
पदोर् उपानहौ यथा ॥

०५ यथा सुरा यथा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा सुरा यथा मधु
यथाक्षा अधिदेवने ।
यथा ह गव्यतो मन
एवा माम् अभि ते मनः ॥

०६ एवा कृणुष्व मा

विश्वास-प्रस्तुतिः ...{Loading}...

एवा कृणुष्व मा प्रियाम्
अन्तः कृणुष्व मा हृदि ।
यथा मन्नापचेतया
नान्यासां कीर्तयाश् चन ॥

०७ यस्येदं वैष्टपं हविर्

विश्वास-प्रस्तुतिः ...{Loading}...

यस्येदं वैष्टपं हविर्
भगस्य हस्तयोर् हितम् ।
तेना त्वाभि मृशामसि
सौभाग्याय स्वस्तये ॥

०८ भग मेमां सम्

विश्वास-प्रस्तुतिः ...{Loading}...

भग मेमां सं बट् करो
मा पश्चान् मा परो दघः ।
अधा भगस्य यो भगस्
तेनेमां सं सृजा भग ॥

०९ भगेन त्वा सम्

विश्वास-प्रस्तुतिः ...{Loading}...

भगेन त्वा सं सृजामि
मासुरेण सुराम् इव ।
यथाससि प्रिया पत्युर्
देवृभ्यः सुभगाससि ॥

१० उद् इतो दैव्यम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् इतो दैव्यं वच
इषुम् इव तुन्नः खिदे ।
तेना सपत्नान् मामकान्
सासहानि जहानि च ॥

११ अग्निर् मा पातु

विश्वास-प्रस्तुतिः ...{Loading}...

अग्निर् मा पातु वसुभिः पुरस्तात्
सवितादित्यैर् अभि पातु दक्षिणात् ।
इन्द्रो मरुद्भिर् अभि पातु पश्चाद्
विश्वे देवा अभि रक्षन्तु मोत्तरात् ॥

१२ देवरक्षसान् मा पाहि

विश्वास-प्रस्तुतिः ...{Loading}...

देवरक्षसान् मा पाहि
मनुष्यरक्षसान् मा पाहि ।
विश्वस्मान् मा रक्षसस् पाहि ॥

१३ असौ यस् त्रिककुद्

विश्वास-प्रस्तुतिः ...{Loading}...

असौ यस् त्रिककुद् गिरिः
शृङ्गाभ्याम् अभितिष्ठति ।
स संपतत्रम् उद्युगं
बलासम् इव तिष्ठतु ॥

१४ दिव्यः सुपर्ण आ

विश्वास-प्रस्तुतिः ...{Loading}...

दिव्यः सुपर्ण आ पतद्
अयोदंष्ट्रो अयोमुखः ।
स संपतत्रम् उद्युगम्
इतो यक्ष्मं परा भवत् ॥

१५ साकं बलास प्र

विश्वास-प्रस्तुतिः ...{Loading}...

साकं बलास प्र पत
चाषेण किकिदीव्या ।
साकं वातस्य ध्राज्या
सह नश्य निहाकया ॥ (Bhatt. nasya(⟨ naśya))