सर्वाष् टीकाः ...{Loading}...
०१ त्वचापिधाने सुभगे दत्परिस्तरणे
विश्वास-प्रस्तुतिः ...{Loading}...
त्वचापिधाने सुभगे
दत्परिस्तरणे कवे ।
एकाम् इव व्रजे गां
परि त्वा वर्चसासिचम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वचापिधाने सुभगे
दत्परिस्तरणे कवे ।
एकाम् इव व्रजे गां
परि त्वा वर्चसासिचम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अग्रेणीर् इव हंसानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्रेणीर् इव हंसानां
प्रपश्यन्ती पुरस् पथम् ।
जिह्वे मा विव्यथो मा
यथापूर्वं त्वं वद ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्रेणीर् इव हंसानां
प्रपश्यन्ती पुरस् पथम् ।
जिह्वे मा विव्यथो मा
यथापूर्वं त्वं वद ॥
सर्वाष् टीकाः ...{Loading}...
०३ वर्चस्वद् अहम् उद्यासम्
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चस्वद् अहम् उद्यासं
ब्रह्मराजन्याभ्यां
शुद्राय चार्याय च ।
यस्मै च कामयामहे
सर्वस्मै च विपश्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चस्वद् अहम् उद्यासं
ब्रह्मराजन्याभ्यां
शुद्राय चार्याय च ।
यस्मै च कामयामहे
सर्वस्मै च विपश्यते ॥
सर्वाष् टीकाः ...{Loading}...
०४ अर्वाञ्चौ पादौ प्र
विश्वास-प्रस्तुतिः ...{Loading}...
अर्वाञ्चौ पादौ प्र हर-
-अर्वाचीनं मनस् तव ।
अर्वाचीनस्य ते अतः
पराङ् मन्युं नि वर्तताम् ॥ (Bhatt. manyuṃ(⟨ nyuḥ)
मूलम् ...{Loading}...
मूलम् (GR)
अर्वाञ्चौ पादौ प्र हर-
-अर्वाचीनं मनस् तव ।
अर्वाचीनस्य ते अतः
पराङ् मन्युं नि वर्तताम् ॥ (Bhatt. manyuṃ(⟨ nyuḥ)
सर्वाष् टीकाः ...{Loading}...
०५ छागलादे भगवो ऽर्वाग्
विश्वास-प्रस्तुतिः ...{Loading}...
छागलादे भगवो
ऽर्वाग् ज्योते परस्तमः ।
आ त्वा खलज्ञकाद् अस्मात्
पुनर् आ वर्तयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
छागलादे भगवो
ऽर्वाग् ज्योते परस्तमः ।
आ त्वा खलज्ञकाद् अस्मात्
पुनर् आ वर्तयामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ यथा व्रीहीन् व्रीहिखले
विश्वास-प्रस्तुतिः ...{Loading}...
यथा व्रीहीन् व्रीहिखले
समाकुर्वन्ति तूलिभिः ।
एवा ते विष्ठितं मनः
सम् आ करोमि माम् अभि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा व्रीहीन् व्रीहिखले
समाकुर्वन्ति तूलिभिः ।
एवा ते विष्ठितं मनः
सम् आ करोमि माम् अभि ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्वम् उत्तमं सुरभिषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वम् उत्तमं सुरभिषां
माध्यमं वहतोर् असि ।
त्वया वधूर् वि जङ्गहे
तं त्वा वर्चस आ ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वम् उत्तमं सुरभिषां
माध्यमं वहतोर् असि ।
त्वया वधूर् वि जङ्गहे
तं त्वा वर्चस आ ददे ॥
सर्वाष् टीकाः ...{Loading}...
०८ मूर्ध्नस् ते मूर्धन्येभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
मूर्ध्नस् ते मूर्धन्येभ्यो
ऽग्रुवः पतिवित्त्याः । (Bhatt. pativityāḥ (⟨ ttyāḥ))
औक्षं शीर्षत आ ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
मूर्ध्नस् ते मूर्धन्येभ्यो
ऽग्रुवः पतिवित्त्याः । (Bhatt. pativityāḥ (⟨ ttyāḥ))
औक्षं शीर्षत आ ददे ॥
सर्वाष् टीकाः ...{Loading}...
०९ यश् च स्वाद्मा
विश्वास-प्रस्तुतिः ...{Loading}...
यश् च स्वाद्मा ते अङ्गेषु
यः प्रेमा हृदये च ते ।
तं त्वद् आ वेशयामहे
मयि भ्राजाति दीद्यत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यश् च स्वाद्मा ते अङ्गेषु
यः प्रेमा हृदये च ते ।
तं त्वद् आ वेशयामहे
मयि भ्राजाति दीद्यत् ॥
सर्वाष् टीकाः ...{Loading}...
१० वातरंहा वाजिन् भव
विश्वास-प्रस्तुतिः ...{Loading}...
वातरंहा वाजिन् भव युज्यमान
इन्द्रस्य याहि प्रसवे मनोजवाः ।
युञ्जन्तु त्वा मरुतो दैव्यास
आ ते त्वष्टा पत्सु जवं दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वातरंहा वाजिन् भव युज्यमान
इन्द्रस्य याहि प्रसवे मनोजवाः ।
युञ्जन्तु त्वा मरुतो दैव्यास
आ ते त्वष्टा पत्सु जवं दधातु ॥
सर्वाष् टीकाः ...{Loading}...
११ जवस् ते अर्वन्
विश्वास-प्रस्तुतिः ...{Loading}...
जवस् ते अर्वन् निहितो गुहा
यः श्येने चरति यश् च वाते ।
तेन त्वं वाजिन् बलवान् बलेन-
-आजिञ् जय समने पारयिष्णुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
जवस् ते अर्वन् निहितो गुहा
यः श्येने चरति यश् च वाते ।
तेन त्वं वाजिन् बलवान् बलेन-
-आजिञ् जय समने पारयिष्णुः ॥
सर्वाष् टीकाः ...{Loading}...
१२ आसीयाने ऽधि मनस
विश्वास-प्रस्तुतिः ...{Loading}...
आसीयाने ऽधि मनस (Bhatt. sī(⟨ śī))
आसीयाने ऽधि चक्षुषः । (Bhatt. sī(⟨ śī))
आसीयानस्य वाताद् भूत्वा- (Bhatt. sī(⟨ śī))
-आजिञ् जय समने पारयिष्णुः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आसीयाने ऽधि मनस (Bhatt. sī(⟨ śī))
आसीयाने ऽधि चक्षुषः । (Bhatt. sī(⟨ śī))
आसीयानस्य वाताद् भूत्वा- (Bhatt. sī(⟨ śī))
-आजिञ् जय समने पारयिष्णुः ॥
सर्वाष् टीकाः ...{Loading}...
१३ तनूस् ते वाजिन्
विश्वास-प्रस्तुतिः ...{Loading}...
तनूस् ते वाजिन् तन्वं वहन्ती
वामम् अस्मभ्यं धातु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवा
दिव्यम् इव ज्योतिः स्वर् आनमीयाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
तनूस् ते वाजिन् तन्वं वहन्ती
वामम् अस्मभ्यं धातु शर्म तुभ्यम् ।
अह्रुतो महो धरुणाय देवा
दिव्यम् इव ज्योतिः स्वर् आनमीयाः ॥
सर्वाष् टीकाः ...{Loading}...
१४ इन्द्रो मा वक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मा वक्षद् अक्षतं
वृत्रहा यो वृतञ्जयः ।
स मे रथं स सारथिं
सो अश्वान् साधु मे नयात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मा वक्षद् अक्षतं
वृत्रहा यो वृतञ्जयः ।
स मे रथं स सारथिं
सो अश्वान् साधु मे नयात् ॥
सर्वाष् टीकाः ...{Loading}...
१५ इन्द्रो मा तेन
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मा तेन नयतु
पन्था यो अभयः सुगः ।
दक्षिणा पारयाति मा
मा रिषं समरे युधाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मा तेन नयतु
पन्था यो अभयः सुगः ।
दक्षिणा पारयाति मा
मा रिषं समरे युधाम् ॥
सर्वाष् टीकाः ...{Loading}...
१६ हृत्सुके परि णो
विश्वास-प्रस्तुतिः ...{Loading}...
हृत्सुके परि णो नम (Bhatt. (⟨ ṛcchuke?))
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
हृत्सुके परि णो नम (Bhatt. (⟨ ṛcchuke?))
पारिगं तन्वे कृधि ।
युयुत पर्णिनं शरम् (see 2.70.5c; Bhatt. yuyut (⟨ yūyuvat))
उतापर्णं रिशाद् इति ॥