०३३

सर्वाष् टीकाः ...{Loading}...

०१ सोमो राजा सविता

विश्वास-प्रस्तुतिः ...{Loading}...

सोमो राजा सविता च राजा
भवो राजा भुवनं च राजा ।
शर्वो राजा शर्म च राजा
त उ नः शर्म यच्छन्तु देवाः ॥

०२ आदित्यैर् नो बृहस्पतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

आदित्यैर् नो बृहस्पतिर्
भगः सोमेन नः सह ।
विश्वे देवा उर्व् अन्तरिक्षं
त उ नः शर्म यच्छन्तु देवाः ॥

०३ उताविद्धां निष्खिदत अथो

विश्वास-प्रस्तुतिः ...{Loading}...

उताविद्धां निष्खिदत-
-अथो श्रथ्नीथायताम् ।
मा नो विश्वे देवा
मरुतो हेतिम् अस्थत ॥

०४ अपाम् इदं न्ययनम्

विश्वास-प्रस्तुतिः ...{Loading}...

अपाम् इदं न्ययनं
समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहाः
पराचीना मुखा कृधि ॥

०५ आयने ते परायणे

विश्वास-प्रस्तुतिः ...{Loading}...

आयने ते परायणे
दूर्वा रोहतु पुष्पिणी ।
उत्सो वात्र जायतां
ह्रदो वा पुण्डरीकवान् ॥

०६ हिमस्य त्वा जरायुणा

विश्वास-प्रस्तुतिः ...{Loading}...

हिमस्य त्वा जरायुणा
शाले परि व्ययामसि ।
शीतह्रदाय नो भुवो
ऽग्निर् ददातु भेषजम् ॥

०७ अयं दर्भो विमन्युकः

विश्वास-प्रस्तुतिः ...{Loading}...

अयं दर्भो विमन्युकः
स्वाय चारणाय च ।
मन्योर् विमन्युको
मन्युशमनो अस्तु ते ॥

०८ अयं यो भूरिमूलः

विश्वास-प्रस्तुतिः ...{Loading}...

अयं यो भूरिमूलः
समुद्रम् अवगच्छति ।
दर्भः पृथिव्यां निष्ठितः
स ते अस्तु विमन्युकः ॥

०९ वि ते हनव्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

वि ते हनव्यां शरणिं
वि ते मुख्यां नयामसि ।
यथावशो न वादिषो
मम चित्तम् उपासासै ॥

१० येभिः पाशैः परिवित्तो

विश्वास-प्रस्तुतिः ...{Loading}...

येभिः पाशैः परिवित्तो विबद्धः
परौपराव् आर्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति
भ्रूणघ्नि पूसन् दुरितानि मृष्टाम् ॥ (read mṛṣṭā ॥ (?))

११ त्रिते देवा अमृजतैन

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिते देवा अमृजतैन एतत्
त्रित एनन् मनुष्येष्व् अमृष्ट ।
ततो यदि त्वा मध्ये न आरत्
तद् अहं त्वद् ब्रह्मणापा करोमि ॥ (Bhatt. tad (⟨ tvad))

१२ मरीचीर् धूमं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

मरीचीर् धूमं प्र विशानु वातम्
उदारान् गच्छोत वा नीहारम् ।
नदीनां फेनम् अनु तद् वि नश्यतु
भ्रूणघ्नि पूषन् दुरितानि मृष्टाम् ॥ (Bhatt. (⟨ ṣṭā))

१३ अग्ने रक्षः प्रति

विश्वास-प्रस्तुतिः ...{Loading}...

अग्ने रक्षः प्रति दह
यत् कुम्भ्याभिर् आभृतम् ।
अनाधृष्यः स यास्यत्य्
अभूज् जीवातवे अयम् ॥

१४ यन् नखवद् यच्

विश्वास-प्रस्तुतिः ...{Loading}...

यन् नखवद् यच् छफवत्
प्रसूमत् किं च पुष्पवत् ।
उर्वा मत्स्यो मधूलकं
तस्य पास्यत्य् अयम्
अनास्रावम् अरोगणम् ॥

१५ याः समुद्रात् प्रस्रवन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

याः समुद्रात् प्रस्रवन्ति
देवीर् हिमवतस् परि ।
आपो या विश्वशम्भुवस्
ता इहा यन्तु भेषजीः ॥