सर्वाष् टीकाः ...{Loading}...
०१ सोमो राजा सविता
विश्वास-प्रस्तुतिः ...{Loading}...
सोमो राजा सविता च राजा
भवो राजा भुवनं च राजा ।
शर्वो राजा शर्म च राजा
त उ नः शर्म यच्छन्तु देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सोमो राजा सविता च राजा
भवो राजा भुवनं च राजा ।
शर्वो राजा शर्म च राजा
त उ नः शर्म यच्छन्तु देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०२ आदित्यैर् नो बृहस्पतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्यैर् नो बृहस्पतिर्
भगः सोमेन नः सह ।
विश्वे देवा उर्व् अन्तरिक्षं
त उ नः शर्म यच्छन्तु देवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आदित्यैर् नो बृहस्पतिर्
भगः सोमेन नः सह ।
विश्वे देवा उर्व् अन्तरिक्षं
त उ नः शर्म यच्छन्तु देवाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ उताविद्धां निष्खिदत अथो
विश्वास-प्रस्तुतिः ...{Loading}...
उताविद्धां निष्खिदत-
-अथो श्रथ्नीथायताम् ।
मा नो विश्वे देवा
मरुतो हेतिम् अस्थत ॥
मूलम् ...{Loading}...
मूलम् (GR)
उताविद्धां निष्खिदत-
-अथो श्रथ्नीथायताम् ।
मा नो विश्वे देवा
मरुतो हेतिम् अस्थत ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपाम् इदं न्ययनम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपाम् इदं न्ययनं
समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहाः
पराचीना मुखा कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपाम् इदं न्ययनं
समुद्रस्य निवेशनम् ।
मध्ये ह्रदस्य नो गृहाः
पराचीना मुखा कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०५ आयने ते परायणे
विश्वास-प्रस्तुतिः ...{Loading}...
आयने ते परायणे
दूर्वा रोहतु पुष्पिणी ।
उत्सो वात्र जायतां
ह्रदो वा पुण्डरीकवान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयने ते परायणे
दूर्वा रोहतु पुष्पिणी ।
उत्सो वात्र जायतां
ह्रदो वा पुण्डरीकवान् ॥
सर्वाष् टीकाः ...{Loading}...
०६ हिमस्य त्वा जरायुणा
विश्वास-प्रस्तुतिः ...{Loading}...
हिमस्य त्वा जरायुणा
शाले परि व्ययामसि ।
शीतह्रदाय नो भुवो
ऽग्निर् ददातु भेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
हिमस्य त्वा जरायुणा
शाले परि व्ययामसि ।
शीतह्रदाय नो भुवो
ऽग्निर् ददातु भेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अयं दर्भो विमन्युकः
विश्वास-प्रस्तुतिः ...{Loading}...
अयं दर्भो विमन्युकः
स्वाय चारणाय च ।
मन्योर् विमन्युको
मन्युशमनो अस्तु ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं दर्भो विमन्युकः
स्वाय चारणाय च ।
मन्योर् विमन्युको
मन्युशमनो अस्तु ते ॥
सर्वाष् टीकाः ...{Loading}...
०८ अयं यो भूरिमूलः
विश्वास-प्रस्तुतिः ...{Loading}...
अयं यो भूरिमूलः
समुद्रम् अवगच्छति ।
दर्भः पृथिव्यां निष्ठितः
स ते अस्तु विमन्युकः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयं यो भूरिमूलः
समुद्रम् अवगच्छति ।
दर्भः पृथिव्यां निष्ठितः
स ते अस्तु विमन्युकः ॥
सर्वाष् टीकाः ...{Loading}...
०९ वि ते हनव्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
वि ते हनव्यां शरणिं
वि ते मुख्यां नयामसि ।
यथावशो न वादिषो
मम चित्तम् उपासासै ॥
मूलम् ...{Loading}...
मूलम् (GR)
वि ते हनव्यां शरणिं
वि ते मुख्यां नयामसि ।
यथावशो न वादिषो
मम चित्तम् उपासासै ॥
सर्वाष् टीकाः ...{Loading}...
१० येभिः पाशैः परिवित्तो
विश्वास-प्रस्तुतिः ...{Loading}...
येभिः पाशैः परिवित्तो विबद्धः
परौपराव् आर्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति
भ्रूणघ्नि पूसन् दुरितानि मृष्टाम् ॥ (read mṛṣṭā ॥ (?))
मूलम् ...{Loading}...
मूलम् (GR)
येभिः पाशैः परिवित्तो विबद्धः
परौपराव् आर्पितो अङ्गेअङ्गे ।
वि ते चृत्यन्तां विचृतो हि सन्ति
भ्रूणघ्नि पूसन् दुरितानि मृष्टाम् ॥ (read mṛṣṭā ॥ (?))
सर्वाष् टीकाः ...{Loading}...
११ त्रिते देवा अमृजतैन
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिते देवा अमृजतैन एतत्
त्रित एनन् मनुष्येष्व् अमृष्ट ।
ततो यदि त्वा मध्ये न आरत्
तद् अहं त्वद् ब्रह्मणापा करोमि ॥ (Bhatt. tad (⟨ tvad))
मूलम् ...{Loading}...
मूलम् (GR)
त्रिते देवा अमृजतैन एतत्
त्रित एनन् मनुष्येष्व् अमृष्ट ।
ततो यदि त्वा मध्ये न आरत्
तद् अहं त्वद् ब्रह्मणापा करोमि ॥ (Bhatt. tad (⟨ tvad))
सर्वाष् टीकाः ...{Loading}...
१२ मरीचीर् धूमं प्र
विश्वास-प्रस्तुतिः ...{Loading}...
मरीचीर् धूमं प्र विशानु वातम्
उदारान् गच्छोत वा नीहारम् ।
नदीनां फेनम् अनु तद् वि नश्यतु
भ्रूणघ्नि पूषन् दुरितानि मृष्टाम् ॥ (Bhatt. (⟨ ṣṭā))
मूलम् ...{Loading}...
मूलम् (GR)
मरीचीर् धूमं प्र विशानु वातम्
उदारान् गच्छोत वा नीहारम् ।
नदीनां फेनम् अनु तद् वि नश्यतु
भ्रूणघ्नि पूषन् दुरितानि मृष्टाम् ॥ (Bhatt. (⟨ ṣṭā))
सर्वाष् टीकाः ...{Loading}...
१३ अग्ने रक्षः प्रति
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने रक्षः प्रति दह
यत् कुम्भ्याभिर् आभृतम् ।
अनाधृष्यः स यास्यत्य्
अभूज् जीवातवे अयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने रक्षः प्रति दह
यत् कुम्भ्याभिर् आभृतम् ।
अनाधृष्यः स यास्यत्य्
अभूज् जीवातवे अयम् ॥
सर्वाष् टीकाः ...{Loading}...
१४ यन् नखवद् यच्
विश्वास-प्रस्तुतिः ...{Loading}...
यन् नखवद् यच् छफवत्
प्रसूमत् किं च पुष्पवत् ।
उर्वा मत्स्यो मधूलकं
तस्य पास्यत्य् अयम्
अनास्रावम् अरोगणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यन् नखवद् यच् छफवत्
प्रसूमत् किं च पुष्पवत् ।
उर्वा मत्स्यो मधूलकं
तस्य पास्यत्य् अयम्
अनास्रावम् अरोगणम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ याः समुद्रात् प्रस्रवन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः समुद्रात् प्रस्रवन्ति
देवीर् हिमवतस् परि ।
आपो या विश्वशम्भुवस्
ता इहा यन्तु भेषजीः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः समुद्रात् प्रस्रवन्ति
देवीर् हिमवतस् परि ।
आपो या विश्वशम्भुवस्
ता इहा यन्तु भेषजीः ॥