सर्वाष् टीकाः ...{Loading}...
०१ अतीमाम् अख्यं पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
अतीमाम् अख्यं पृथिवीम्
अति द्याम् अति सूर्यम् ।
अति विश्वम् इदं भूतम्
अत्य् अख्यं यातुधान्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अतीमाम् अख्यं पृथिवीम्
अति द्याम् अति सूर्यम् ।
अति विश्वम् इदं भूतम्
अत्य् अख्यं यातुधान्यः ॥
सर्वाष् टीकाः ...{Loading}...
०२ दर्शय मा यातुधानान्
विश्वास-प्रस्तुतिः ...{Loading}...
दर्शय मा यातुधानान्
दर्शय यातुधान्यः ।
अघायून् सर्वान् दर्शय-
-इति त्वौषध आ रभे ॥
मूलम् ...{Loading}...
मूलम् (GR)
दर्शय मा यातुधानान्
दर्शय यातुधान्यः ।
अघायून् सर्वान् दर्शय-
-इति त्वौषध आ रभे ॥
सर्वाष् टीकाः ...{Loading}...
०३ एवा सहस्रचक्षो त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ।
सहो ऽसि यातुधानजम्भनम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
एवा सहस्रचक्षो त्वं
प्रति पश्यास्य् आयतः ।
सहो ऽसि यातुधानजम्भनम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ इमाः पारे पृदाक्वस्
विश्वास-प्रस्तुतिः ...{Loading}...
इमाः पारे पृदाक्वस्
त्रिषप्ता निर्जरायवः ।
तासां जरायुणा वयम्
अक्ष्याव् अपि व्ययामस्य्
अघायोः परिपन्थिनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमाः पारे पृदाक्वस्
त्रिषप्ता निर्जरायवः ।
तासां जरायुणा वयम्
अक्ष्याव् अपि व्ययामस्य्
अघायोः परिपन्थिनः ॥
सर्वाष् टीकाः ...{Loading}...
०५ विषूच्य् एतु कृन्तती
विश्वास-प्रस्तुतिः ...{Loading}...
विषूच्य् एतु कृन्तती
पिनाकम् इव बिभ्रती ।
विष्वक् पुनर्भुवा मनो
ऽसमृद्धा अघायवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषूच्य् एतु कृन्तती
पिनाकम् इव बिभ्रती ।
विष्वक् पुनर्भुवा मनो
ऽसमृद्धा अघायवः ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपेतः परिपन्थिनो +ऽपो
विश्वास-प्रस्तुतिः ...{Loading}...
अपेतः परिपन्थिनो
+ऽपो अघायुर् अर्षतु ।
न बहवः सं शक्नवन्
नार्भका अभि धृष्णवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेतः परिपन्थिनो
+ऽपो अघायुर् अर्षतु ।
न बहवः सं शक्नवन्
नार्भका अभि धृष्णवन् ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्रेतं पादौ प्र
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेतं पादौ प्र स्फुरतं
वहतं पृणतो गृहम् ।
इन्द्राण्य् एतु प्रथमा-
-अजीतामुषिता पथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेतं पादौ प्र स्फुरतं
वहतं पृणतो गृहम् ।
इन्द्राण्य् एतु प्रथमा-
-अजीतामुषिता पथा ॥
सर्वाष् टीकाः ...{Loading}...
०८ आयम् अगन् फाल्गुमणिर्
विश्वास-प्रस्तुतिः ...{Loading}...
आयम् अगन् फाल्गुमणिर्
बलेन बलदाः सह ।
येनेन्द्रो दस्यूनां वीराꣳ
असुराणाम् अवातिरत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आयम् अगन् फाल्गुमणिर्
बलेन बलदाः सह ।
येनेन्द्रो दस्यूनां वीराꣳ
असुराणाम् अवातिरत् ॥
सर्वाष् टीकाः ...{Loading}...
०९ वर्चसा मां पयसोक्षन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चसा मां पयसोक्षन्तु देवा
वर्चसा द्यावापृथिवी उभे ।
वर्चो मे देवः सविता दधातु
वर्चो विप्रः कश्यपो मे दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चसा मां पयसोक्षन्तु देवा
वर्चसा द्यावापृथिवी उभे ।
वर्चो मे देवः सविता दधातु
वर्चो विप्रः कश्यपो मे दधातु ॥
सर्वाष् टीकाः ...{Loading}...
१० वर्चो म आपो
विश्वास-प्रस्तुतिः ...{Loading}...
वर्चो म आपो दधतु
वर्चो मे वीरुधो दधन् ।
भूतानि सर्वाः सङ्गत्य
वर्च आ धुर् मुखे मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वर्चो म आपो दधतु
वर्चो मे वीरुधो दधन् ।
भूतानि सर्वाः सङ्गत्य
वर्च आ धुर् मुखे मम ॥
सर्वाष् टीकाः ...{Loading}...
११ याः पुरस्ताद् वितिष्ठन्ते
विश्वास-प्रस्तुतिः ...{Loading}...
याः पुरस्ताद् वितिष्ठन्ते
गावः प्रव्राजिनीर् इव ।
वातीकृतस्य भेषजीः
पिप्पलीः पारयिष्णवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः पुरस्ताद् वितिष्ठन्ते
गावः प्रव्राजिनीर् इव ।
वातीकृतस्य भेषजीः
पिप्पलीः पारयिष्णवः ॥
सर्वाष् टीकाः ...{Loading}...
१२ रुद्रस्य मूत्रम् अस्य्
विश्वास-प्रस्तुतिः ...{Loading}...
रुद्रस्य मूत्रम् अस्य्
अमृतस्य नाभिः ।
पृथिव्यां मूलं निष्ठितम् असि
विषाणा नाम वातीकृतभेषजी ॥
मूलम् ...{Loading}...
मूलम् (GR)
रुद्रस्य मूत्रम् अस्य्
अमृतस्य नाभिः ।
पृथिव्यां मूलं निष्ठितम् असि
विषाणा नाम वातीकृतभेषजी ॥
सर्वाष् टीकाः ...{Loading}...
१३ शं ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
शं ते अस्तु मतस्नाभ्यां
शं यक्ने शं तलीद्यै ।
शं ते पृष्टिभ्यो मज्जभ्यः
शम् अस्तु तन्वे तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
शं ते अस्तु मतस्नाभ्यां
शं यक्ने शं तलीद्यै ।
शं ते पृष्टिभ्यो मज्जभ्यः
शम् अस्तु तन्वे तव ॥
सर्वाष् टीकाः ...{Loading}...
१४ न हि ते
विश्वास-प्रस्तुतिः ...{Loading}...
न हि ते अग्ने तन्वः
क्रूरम् आनंश मर्त्यम् ।
कपिर् बभस्तु तेजनं
स्वं जरायु गौर् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
न हि ते अग्ने तन्वः
क्रूरम् आनंश मर्त्यम् ।
कपिर् बभस्तु तेजनं
स्वं जरायु गौर् इव ॥
सर्वाष् टीकाः ...{Loading}...
१५ त्वेष इव सम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वेष इव सं च वि च रोरुवण्यते
यद् उत्तरद्रा उपरस्य खादति ।
शीर्ष्णा शिरो अप्ससाप्सो अर्दयन्न्
अंशून् बभस्तु हरितेभिर् आशुभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वेष इव सं च वि च रोरुवण्यते
यद् उत्तरद्रा उपरस्य खादति ।
शीर्ष्णा शिरो अप्ससाप्सो अर्दयन्न्
अंशून् बभस्तु हरितेभिर् आशुभिः ॥
सर्वाष् टीकाः ...{Loading}...
१६ सुपर्णा वाचम् अक्रतोप
विश्वास-प्रस्तुतिः ...{Loading}...
सुपर्णा वाचम् अक्रतोप द्यव्य्
आखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन् नियन्त्य् उपरस्य निष्कृतिं
पुरू रेतो दधिरे सूर्यस्युतः ॥ (Bhatt. (⟨ śvi/syū?))
मूलम् ...{Loading}...
मूलम् (GR)
सुपर्णा वाचम् अक्रतोप द्यव्य्
आखरे कृष्णा इषिरा अनर्तिषुः ।
नि यन् नियन्त्य् उपरस्य निष्कृतिं
पुरू रेतो दधिरे सूर्यस्युतः ॥ (Bhatt. (⟨ śvi/syū?))