सर्वाष् टीकाः ...{Loading}...
०१ अग्नी रक्षोहा तिग्मस्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्गो
हन्तु रक्षो नुदताम् अरातिम् ।
अपाघशंसम् अस्यतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्नी रक्षोहा तिग्मस् तिग्मशृङ्गो
हन्तु रक्षो नुदताम् अरातिम् ।
अपाघशंसम् अस्यतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ आ त एतु
विश्वास-प्रस्तुतिः ...{Loading}...
आ त एतु परावतो
बलम् ओजो दिवस् परि ।
आ गिरिभ्यः पर्वतेभ्य
आयुष् टे विश्वतो दधत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त एतु परावतो
बलम् ओजो दिवस् परि ।
आ गिरिभ्यः पर्वतेभ्य
आयुष् टे विश्वतो दधत् ॥
सर्वाष् टीकाः ...{Loading}...
०३ पुनस् ते ऽसुम्
विश्वास-प्रस्तुतिः ...{Loading}...
पुनस् ते ऽसुं पृथिवी ददातु
पुनर् द्यौर् देवो पुनर् अन्तरिक्षम् । +++(devo punar- sandhi?, RV 10.59.7b dyáur devī́ púnar)+++
पुनस् ते सोमस् तन्वं दधातु
पुनः पूषा पथ्यां या स्वस्तिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनस् ते ऽसुं पृथिवी ददातु
पुनर् द्यौर् देवो पुनर् अन्तरिक्षम् । +++(devo punar- sandhi?, RV 10.59.7b dyáur devī́ púnar)+++
पुनस् ते सोमस् तन्वं दधातु
पुनः पूषा पथ्यां या स्वस्तिः ॥
सर्वाष् टीकाः ...{Loading}...
०४ कष्किषा कष्पिषा येवाषा
विश्वास-प्रस्तुतिः ...{Loading}...
कष्किषा कष्पिषा
येवाषा एषा ।
इष्टर्गव इषयन्तः
सैकताः पांसवाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कष्किषा कष्पिषा
येवाषा एषा ।
इष्टर्गव इषयन्तः
सैकताः पांसवाः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अदृष्टान् न दृष्टान्
विश्वास-प्रस्तुतिः ...{Loading}...
अदृष्टान् न दृष्टान् ।
दृष्टाँ अदृष्टान् धनपते
जहीन्द्रस्य वधेन ॥
मूलम् ...{Loading}...
मूलम् (GR)
अदृष्टान् न दृष्टान् ।
दृष्टाँ अदृष्टान् धनपते
जहीन्द्रस्य वधेन ॥
सर्वाष् टीकाः ...{Loading}...
०६ एताश् च विश्वरूपाश्
विश्वास-प्रस्तुतिः ...{Loading}...
एताश् च विश्वरूपाश् च
गृध्राः कोकाश् च ते हताः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एताश् च विश्वरूपाश् च
गृध्राः कोकाश् च ते हताः ॥
सर्वाष् टीकाः ...{Loading}...
०७ कामे कामयस्व मा
विश्वास-प्रस्तुतिः ...{Loading}...
कामे कामयस्व मा
प्रतीची प्रति मा भव ।
माम् अनु प्र ते मनो
वत्सा पाकेव धावतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
कामे कामयस्व मा
प्रतीची प्रति मा भव ।
माम् अनु प्र ते मनो
वत्सा पाकेव धावतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ अभीले अभिमादन्य् असौ
विश्वास-प्रस्तुतिः ...{Loading}...
अभीले अभिमादन्य्
असौ माम् अभि माद्यतु ।
विद्म पतत्रिण्या वयम्
इषुके नामकं तव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभीले अभिमादन्य्
असौ माम् अभि माद्यतु ।
विद्म पतत्रिण्या वयम्
इषुके नामकं तव ॥
सर्वाष् टीकाः ...{Loading}...
०९ अहं ते मन
विश्वास-प्रस्तुतिः ...{Loading}...
अहं ते मन आ ददे
मनो मनोमुषिर् यथा ।
मयि ते मन आहितं
रथ इव रथवाहने ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं ते मन आ ददे
मनो मनोमुषिर् यथा ।
मयि ते मन आहितं
रथ इव रथवाहने ॥
सर्वाष् टीकाः ...{Loading}...
१० उद् असौ सूर्यो
विश्वास-प्रस्तुतिः ...{Loading}...
उद् असौ सूर्यो अगान्
मह्यम् अवतुना सह ।
अहं विशां पुरोहितो
मधुहस्तो मधुजिह्वो
मयि वाग् अस्तु धर्णसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् असौ सूर्यो अगान्
मह्यम् अवतुना सह ।
अहं विशां पुरोहितो
मधुहस्तो मधुजिह्वो
मयि वाग् अस्तु धर्णसी ॥
सर्वाष् टीकाः ...{Loading}...
११ अहं विश्येन केतुना
विश्वास-प्रस्तुतिः ...{Loading}...
अहं विश्येन केतुना
समक्ष्ये मानुषेष्व् आ ।
अस्माकम् अस्तु केवलं बृहद्
दिशो अधि विश्वेषु राजसु ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं विश्येन केतुना
समक्ष्ये मानुषेष्व् आ ।
अस्माकम् अस्तु केवलं बृहद्
दिशो अधि विश्वेषु राजसु ॥
सर्वाष् टीकाः ...{Loading}...
१२ स्वादोश् चिन् मा
विश्वास-प्रस्तुतिः ...{Loading}...
स्वादोश् चिन् मा स्वादीयांसं
मधोश् चिन् मधुमत्तरम् ।
प्रियाश् चित् सख्युर् अन्तरम्
आदित्यासः कृणोत मा ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वादोश् चिन् मा स्वादीयांसं
मधोश् चिन् मधुमत्तरम् ।
प्रियाश् चित् सख्युर् अन्तरम्
आदित्यासः कृणोत मा ॥
सर्वाष् टीकाः ...{Loading}...
१३ अग्ने ब्रह्म त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
अग्ने ब्रह्म त्वं ब्रह्मासि
विद्धि त्वं प्रास्मभ्यं ब्रूहि ।
यदीदं तथा भविष्यसि यदि वा
नाथैतस्य हविषो वीह स्वाहा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्ने ब्रह्म त्वं ब्रह्मासि
विद्धि त्वं प्रास्मभ्यं ब्रूहि ।
यदीदं तथा भविष्यसि यदि वा
नाथैतस्य हविषो वीह स्वाहा ॥
सर्वाष् टीकाः ...{Loading}...
१४ वि पृच्छे द्यावापृथिवी
विश्वास-प्रस्तुतिः ...{Loading}...
वि पृच्छे द्यावापृथिवी
वीन्द्रं वि बृहस्पतिम् ।
वि देवान् यज्ञियान् पृच्छे
व्य् असं जीवनाय कम् ॥ +++(Bhatt. (⟨ vy asuṃ?))+++
मूलम् ...{Loading}...
मूलम् (GR)
वि पृच्छे द्यावापृथिवी
वीन्द्रं वि बृहस्पतिम् ।
वि देवान् यज्ञियान् पृच्छे
व्य् असं जीवनाय कम् ॥ +++(Bhatt. (⟨ vy asuṃ?))+++
सर्वाष् टीकाः ...{Loading}...
१५ विज्ञानायोद्यता प्रस्तुता स्रुग्
विश्वास-प्रस्तुतिः ...{Loading}...
विज्ञानायोद्यता प्रस्तुता स्रुग् इयं
यम राजन् हविर् इदं जुषस्व ।
अगतासोर् हविषो मादयस्व
निरृतिं गच्छतु यद् गतासोः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विज्ञानायोद्यता प्रस्तुता स्रुग् इयं
यम राजन् हविर् इदं जुषस्व ।
अगतासोर् हविषो मादयस्व
निरृतिं गच्छतु यद् गतासोः ॥