सर्वाष् टीकाः ...{Loading}...
०१ अग्निश् च देव
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निश् च देव सवितर्
इषम् ऊर्जं दधानौ ।
पातं मा दुश्चरिताद्
आ मा सुचरिते भजतं
युवयोर् अवसा सुम्नम् अशीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निश् च देव सवितर्
इषम् ऊर्जं दधानौ ।
पातं मा दुश्चरिताद्
आ मा सुचरिते भजतं
युवयोर् अवसा सुम्नम् अशीय ॥
सर्वाष् टीकाः ...{Loading}...
०२ इदं तद् उप
विश्वास-प्रस्तुतिः ...{Loading}...
इदं तद् उप युव इदं तद् उप ह्वये
यच् छुश्रुमा त्वत् परि ।
वाचस्पतिर् नि यच्छतु
मय्य् एवास्तु मम श्रुतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं तद् उप युव इदं तद् उप ह्वये
यच् छुश्रुमा त्वत् परि ।
वाचस्पतिर् नि यच्छतु
मय्य् एवास्तु मम श्रुतम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ मापत्याय स्तेयं करम्
विश्वास-प्रस्तुतिः ...{Loading}...
मापत्याय स्तेयं करं
मा श्रुतेन वि राधिषि ।
अमोघम् अस्माकं श्रान्तम्
अग्ने द्रविणवत् कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मापत्याय स्तेयं करं
मा श्रुतेन वि राधिषि ।
अमोघम् अस्माकं श्रान्तम्
अग्ने द्रविणवत् कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०४ मध्यमेष्ठा वर्चस्वत्या आयुषे
विश्वास-प्रस्तुतिः ...{Loading}...
मध्यमेष्ठा वर्चस्वत्या-
-आयुषे वर्चसे कृतम् ।
वनुष्व विश्वदेवेषु
वनुष्व त्वं बृहस्पतौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
मध्यमेष्ठा वर्चस्वत्या-
-आयुषे वर्चसे कृतम् ।
वनुष्व विश्वदेवेषु
वनुष्व त्वं बृहस्पतौ ॥
सर्वाष् टीकाः ...{Loading}...
०५ घृतेन प्रजां वनुते
विश्वास-प्रस्तुतिः ...{Loading}...
घृतेन प्रजां वनुते
घृतेन रयिम् अश्नुते ।
घृतेनायुष्यं वर्चस्यं
देवेभ्यो वनुते परि ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृतेन प्रजां वनुते
घृतेन रयिम् अश्नुते ।
घृतेनायुष्यं वर्चस्यं
देवेभ्यो वनुते परि ॥
सर्वाष् टीकाः ...{Loading}...
०६ पर्जन्य पिप्पलास् तुभ्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
पर्जन्य पिप्पलास् तुभ्यं
नद्यो गर्भं स्वस्तये ।
मर्यादा ब्रह्मदेवीर्
आयुष्यं वर्च आसिचन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
पर्जन्य पिप्पलास् तुभ्यं
नद्यो गर्भं स्वस्तये ।
मर्यादा ब्रह्मदेवीर्
आयुष्यं वर्च आसिचन् ॥
सर्वाष् टीकाः ...{Loading}...
०७ यथा हस्ती हस्तिन्याः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा हस्ती हस्तिन्याः
पदेन पदम् अन्व् अगात् ।
एवा त्वम् अघ्न्ये वत्सस्य
पदेन पदम् अन्व् इहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा हस्ती हस्तिन्याः
पदेन पदम् अन्व् अगात् ।
एवा त्वम् अघ्न्ये वत्सस्य
पदेन पदम् अन्व् इहि ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा रथस्य चक्रे
विश्वास-प्रस्तुतिः ...{Loading}...
यथा रथस्य चक्रे
वि पथः पांसुम् अस्यथः ।
एवा मनो व्य् अस्यामि
हृदयं वननाय कम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा रथस्य चक्रे
वि पथः पांसुम् अस्यथः ।
एवा मनो व्य् अस्यामि
हृदयं वननाय कम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ इन्द्रस्य प्रथमं वचो
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य प्रथमं वचो
देवानाम् अपरं वचः ।
तृतीयम् अश्विनोर् वचस्
तेन गां वानयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य प्रथमं वचो
देवानाम् अपरं वचः ।
तृतीयम् अश्विनोर् वचस्
तेन गां वानयामसि ॥
सर्वाष् टीकाः ...{Loading}...
१० उद् इतः श्यावौ
विश्वास-प्रस्तुतिः ...{Loading}...
उद् इतः श्यावौ विथुरौ
दिवं गृध्राव् इवेयथुः ।
शोचनाव् अतिशोचनाव्
अस्योच्छोचनौ हृदः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् इतः श्यावौ विथुरौ
दिवं गृध्राव् इवेयथुः ।
शोचनाव् अतिशोचनाव्
अस्योच्छोचनौ हृदः ॥
सर्वाष् टीकाः ...{Loading}...
११ शोचयाभि शोचया दीपयोप
विश्वास-प्रस्तुतिः ...{Loading}...
शोचयाभि शोचया
दीपयोप दीपय ।
अहेर् अग्ने विषं त्वं
तृणम् इव कल्वलं दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
शोचयाभि शोचया
दीपयोप दीपय ।
अहेर् अग्ने विषं त्वं
तृणम् इव कल्वलं दह ॥
सर्वाष् टीकाः ...{Loading}...
१२ सीदतं निषत्ताराव् अवेतम्
विश्वास-प्रस्तुतिः ...{Loading}...
सीदतं निषत्ताराव्
अवेतं मोद् गतम् । (Bhatt. moṅgatam (⟨ mod gatam))
कृष्णा वां गौः सारस्वती ॥
मूलम् ...{Loading}...
मूलम् (GR)
सीदतं निषत्ताराव्
अवेतं मोद् गतम् । (Bhatt. moṅgatam (⟨ mod gatam))
कृष्णा वां गौः सारस्वती ॥
सर्वाष् टीकाः ...{Loading}...
१३ यथा रात्री कृष्णतमा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा रात्री कृष्णतमा
गौः कृष्णा कृष्णवर्तनिः ।
शाचीःप्यवो यथा रूपम्
एवेदं मामकं शिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा रात्री कृष्णतमा
गौः कृष्णा कृष्णवर्तनिः ।
शाचीःप्यवो यथा रूपम्
एवेदं मामकं शिरः ॥
सर्वाष् टीकाः ...{Loading}...
१४ यथाङ्गरो ऽभिषिक्तो दर्विदाको
विश्वास-प्रस्तुतिः ...{Loading}...
यथाङ्गरो ऽभिषिक्तो
दर्विदाको यथासितः ।
अनुष्यङ्गस्य कल्मषम्
एवेदं मामकं शिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाङ्गरो ऽभिषिक्तो
दर्विदाको यथासितः ।
अनुष्यङ्गस्य कल्मषम्
एवेदं मामकं शिरः ॥
सर्वाष् टीकाः ...{Loading}...
१५ यथा दावाद् दह्यमानात्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा दावाद् दह्यमानात्
कृष्णो ज्वालो ऽपध्वंसते ।
नैषाद् अस्य यथा मुखम्
एवेदं मामकं शिरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा दावाद् दह्यमानात्
कृष्णो ज्वालो ऽपध्वंसते ।
नैषाद् अस्य यथा मुखम्
एवेदं मामकं शिरः ॥