सर्वाष् टीकाः ...{Loading}...
०१ यूपे गर्ते विद्वेषणम्
विश्वास-प्रस्तुतिः ...{Loading}...
यूपे गर्ते विद्वेषणं
देवानां वर्चसा कृतम् ।
अग्निर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यूपे गर्ते विद्वेषणं
देवानां वर्चसा कृतम् ।
अग्निर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथाहिं द्वेष्टि पुरुषो
विश्वास-प्रस्तुतिः ...{Loading}...
यथाहिं द्वेष्टि पुरुषो
अहिर् वा द्वेष्टि पुरुषम् ।
गिरिर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाहिं द्वेष्टि पुरुषो
अहिर् वा द्वेष्टि पुरुषम् ।
गिरिर् वाम् अस्त्व् अन्तरा
यथा वां न सहासति ॥
सर्वाष् टीकाः ...{Loading}...
०३ नानानि वाम् आकूतानि
विश्वास-प्रस्तुतिः ...{Loading}...
नानानि वाम् आकूतानि (Bhatt. nānānaṃ)
नाना चित्तानि सन्तु वाम् ।
विष्वञ्चौ पर्य् आ वर्तेथां
यथा वां न सहासति ॥
मूलम् ...{Loading}...
मूलम् (GR)
नानानि वाम् आकूतानि (Bhatt. nānānaṃ)
नाना चित्तानि सन्तु वाम् ।
विष्वञ्चौ पर्य् आ वर्तेथां
यथा वां न सहासति ॥
सर्वाष् टीकाः ...{Loading}...
०४ अत्र द्वे कमले
विश्वास-प्रस्तुतिः ...{Loading}...
अत्र द्वे कमले द्वे तुण्डे (Bhatt. aḍadve kamaḍadve)
न मशीकतं तं गलापते । (Bhatt. namaśītakam ।)
भङ्गलापतो (⟨ भङ्गुरावतो) दह ॥
मूलम् ...{Loading}...
मूलम् (GR)
अत्र द्वे कमले द्वे तुण्डे (Bhatt. aḍadve kamaḍadve)
न मशीकतं तं गलापते । (Bhatt. namaśītakam ।)
भङ्गलापतो (⟨ भङ्गुरावतो) दह ॥
सर्वाष् टीकाः ...{Loading}...
०५ एतद् यत् ते
विश्वास-प्रस्तुतिः ...{Loading}...
एतद् यत् ते यद् वा यद् वा
न चासन् नो च ते भवत् ।
स्वप्ने वित्तं यथा धनं
नश्याद् इद् एतद् एततः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एतद् यत् ते यद् वा यद् वा
न चासन् नो च ते भवत् ।
स्वप्ने वित्तं यथा धनं
नश्याद् इद् एतद् एततः ॥
सर्वाष् टीकाः ...{Loading}...
०६ आगिलो गिलापापचितो गिल
विश्वास-प्रस्तुतिः ...{Loading}...
आगिलो गिलापापचितो गिल ।
नश्याद् ब्रध्नकम् अर्भकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आगिलो गिलापापचितो गिल ।
नश्याद् ब्रध्नकम् अर्भकम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ दीर्घायुत्वाय सहसे मह्या
विश्वास-प्रस्तुतिः ...{Loading}...
दीर्घायुत्वाय सहसे
मह्या अरिष्टतातये ।
सुपर्णो मह्यम् अब्रवीद्
एतद् आश्लिष्टभेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दीर्घायुत्वाय सहसे
मह्या अरिष्टतातये ।
सुपर्णो मह्यम् अब्रवीद्
एतद् आश्लिष्टभेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ सक्तून् इव तितüना
विश्वास-प्रस्तुतिः ...{Loading}...
सक्तून् इव तितüना पुनन्तो
विद्वांसो वाचम् अक्रत ।
अङ्गेभ्यो विश्वाङ्गेभ्यः
प्र ते छिनद्म्य् आश्लिष्टम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सक्तून् इव तितüना पुनन्तो
विद्वांसो वाचम् अक्रत ।
अङ्गेभ्यो विश्वाङ्गेभ्यः
प्र ते छिनद्म्य् आश्लिष्टम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अवच्छिन्ध्य् आश्लिष्टम् ऊर्वा
विश्वास-प्रस्तुतिः ...{Loading}...
अवच्छिन्ध्य् आश्लिष्टम्
ऊर्वा ह्य् असि भेषजी । (Bhatt. urvā)
दिव्यः सुपर्णो अब्रविद्
एतद् आश्लिष्टभेषजम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अवच्छिन्ध्य् आश्लिष्टम्
ऊर्वा ह्य् असि भेषजी । (Bhatt. urvā)
दिव्यः सुपर्णो अब्रविद्
एतद् आश्लिष्टभेषजम् ॥
सर्वाष् टीकाः ...{Loading}...
१० अभिभूर् अहम् आगमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अभिभूर् अहम् आगमं
विश्वकर्मा स्वायुधः ।
अहं मित्रस्य कल्पयन्न् (Bhatt. kalpayan āsv)
आस्व् आशासु दुष्टरः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अभिभूर् अहम् आगमं
विश्वकर्मा स्वायुधः ।
अहं मित्रस्य कल्पयन्न् (Bhatt. kalpayan āsv)
आस्व् आशासु दुष्टरः ॥
सर्वाष् टीकाः ...{Loading}...
११ अहं समित्ययनो अहम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं समित्ययनो
अहं विशां पुरोहितः ।
अहं मित्राणि कल्पयन्
मयि वाग् अस्तु धर्णसी ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं समित्ययनो
अहं विशां पुरोहितः ।
अहं मित्राणि कल्पयन्
मयि वाग् अस्तु धर्णसी ॥
सर्वाष् टीकाः ...{Loading}...
१२ आ वश् चक्षुर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ वश् चक्षुर् आ वो वाचम्
आ वः समितिं ददे ।
योगक्षेमं व आदाय-
-अहं भूयासम् उत्तमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ वश् चक्षुर् आ वो वाचम्
आ वः समितिं ददे ।
योगक्षेमं व आदाय-
-अहं भूयासम् उत्तमः ॥
सर्वाष् टीकाः ...{Loading}...
१३ ब्रह्मणाग्निः संविदानो रक्षोहा
विश्वास-प्रस्तुतिः ...{Loading}...
ब्रह्मणाग्निः संविदानो
रक्षोहा नुदताम् इतः ।
अरायो यस् ते तन्वं
दुर्णामा योनिम् आशये ॥
मूलम् ...{Loading}...
मूलम् (GR)
ब्रह्मणाग्निः संविदानो
रक्षोहा नुदताम् इतः ।
अरायो यस् ते तन्वं
दुर्णामा योनिम् आशये ॥
सर्वाष् टीकाः ...{Loading}...
१४ यस् ते ऽरायस्
विश्वास-प्रस्तुतिः ...{Loading}...
यस् ते ऽरायस् तन्वं
दुर्णामा योनिम् आशये ।
अग्निष् टं ब्रह्मणा युजा
रक्षोहा नुदताम् इतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस् ते ऽरायस् तन्वं
दुर्णामा योनिम् आशये ।
अग्निष् टं ब्रह्मणा युजा
रक्षोहा नुदताम् इतः ॥
सर्वाष् टीकाः ...{Loading}...
१५ यान्य् अभ्वानि रक्षांसि
विश्वास-प्रस्तुतिः ...{Loading}...
यान्य् अभ्वानि रक्षांसि
ये ऽराया यातुधान्यः ।
अग्निष् ट्वा शग्मया तन्वा
रक्षोहा पातु तेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यान्य् अभ्वानि रक्षांसि
ये ऽराया यातुधान्यः ।
अग्निष् ट्वा शग्मया तन्वा
रक्षोहा पातु तेभ्यः ॥