सर्वाष् टीकाः ...{Loading}...
०१ साहसी नाम वा
विश्वास-प्रस्तुतिः ...{Loading}...
साहसी नाम वा असि
सहसस् परि जज्ञिषे ।
सहस्वान् इन्द्रो देवेषु
सहसे त्वा खनामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
साहसी नाम वा असि
सहसस् परि जज्ञिषे ।
सहस्वान् इन्द्रो देवेषु
सहसे त्वा खनामसि ॥
सर्वाष् टीकाः ...{Loading}...
०२ सहस्येन भेषजेन दिव्येन
विश्वास-प्रस्तुतिः ...{Loading}...
सहस्येन भेषजेन
दिव्येन शतपर्वणा ।
तेन सहस्रकाण्डेन
कृणोमि पुनराभृतिम् ॥ (K punarābhṛtam)
मूलम् ...{Loading}...
मूलम् (GR)
सहस्येन भेषजेन
दिव्येन शतपर्वणा ।
तेन सहस्रकाण्डेन
कृणोमि पुनराभृतिम् ॥ (K punarābhṛtam)
सर्वाष् टीकाः ...{Loading}...
०३ सहसो ऽहं भेषजस्य
विश्वास-प्रस्तुतिः ...{Loading}...
सहसो ऽहं भेषजस्य
दिव्यस्य नाम जग्रभ ।
व्य् आशिषैव तस्थिरे
यक्ष्मासः पुरुषाद् अधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
सहसो ऽहं भेषजस्य
दिव्यस्य नाम जग्रभ ।
व्य् आशिषैव तस्थिरे
यक्ष्मासः पुरुषाद् अधि ॥
सर्वाष् टीकाः ...{Loading}...
०४ अपेत एतु निरृतिर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपेत एतु निरृतिर्
नेहास्या अपि किं चन ।
अपास्याः सत्वनः पाशान्
मृत्यून् एकशतं नुदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेत एतु निरृतिर्
नेहास्या अपि किं चन ।
अपास्याः सत्वनः पाशान्
मृत्यून् एकशतं नुदे ॥
सर्वाष् टीकाः ...{Loading}...
०५ ये ते पाशा
विश्वास-प्रस्तुतिः ...{Loading}...
ये ते पाशा एकशतं
मृत्यो मर्त्याय हन्तवे ।
तांस् ते यज्ञस्य मायया
सर्वाꣳ अप यजामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये ते पाशा एकशतं
मृत्यो मर्त्याय हन्तवे ।
तांस् ते यज्ञस्य मायया
सर्वाꣳ अप यजामसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ निर् इतो यन्तु
विश्वास-प्रस्तुतिः ...{Loading}...
निर् इतो यन्तु नैरृता
मृत्यव एकशतं परः ।
सेधाम एषां यत् तमः
प्राणं ज्योतिश् च दध्महे ॥
मूलम् ...{Loading}...
मूलम् (GR)
निर् इतो यन्तु नैरृता
मृत्यव एकशतं परः ।
सेधाम एषां यत् तमः
प्राणं ज्योतिश् च दध्महे ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रिषप्ता वारणा इमास्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिषप्ता वारणा इमास्
ताभिर् माम् इन्द्रो अब्रवीत् ।
विषं वारयताम् इति
विषं दूषयताद् इति ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिषप्ता वारणा इमास्
ताभिर् माम् इन्द्रो अब्रवीत् ।
विषं वारयताम् इति
विषं दूषयताद् इति ॥
सर्वाष् टीकाः ...{Loading}...
०८ अप ब्रूतेदं मरुतो
विश्वास-प्रस्तुतिः ...{Loading}...
अप ब्रूतेदं मरुतो
महीन्द्रस्यापवाचनी ।
एषा सहस्रम् अर्हत्य्
एषा वारयते विषम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अप ब्रूतेदं मरुतो
महीन्द्रस्यापवाचनी ।
एषा सहस्रम् अर्हत्य्
एषा वारयते विषम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ अस्थाद् द्यौर् अस्थात्
विश्वास-प्रस्तुतिः ...{Loading}...
अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्याभीतयः
प्रतिकूल इवाबलः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्याभीतयः
प्रतिकूल इवाबलः ॥
सर्वाष् टीकाः ...{Loading}...
१० यथा बाणः सुसंशितः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा काशे परा पत (Bhatt. kāśe(⟨ se))
साकं वातस्य ध्राज्या ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा काशे परा पत (Bhatt. kāśe(⟨ se))
साकं वातस्य ध्राज्या ॥
सर्वाष् टीकाः ...{Loading}...
११ यथा चक्षुश् चक्षुष्मतः
विश्वास-प्रस्तुतिः ...{Loading}...
यथा चक्षुश् चक्षुष्मतः
परापतति केतुमत् ।
(…) (see 10c)
साकं सूर्यस्य रश्मिभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा चक्षुश् चक्षुष्मतः
परापतति केतुमत् ।
(…) (see 10c)
साकं सूर्यस्य रश्मिभिः ॥
सर्वाष् टीकाः ...{Loading}...
१२ यथा मनो मन्युकेतुम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा मनो मन्युकेतुं
परापतति योजना ।
एवा काशे परा पतत् (Bhatt. kāśe(⟨ se))
समुद्रस्यानु विक्षरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा मनो मन्युकेतुं
परापतति योजना ।
एवा काशे परा पतत् (Bhatt. kāśe(⟨ se))
समुद्रस्यानु विक्षरम् ॥
सर्वाष् टीकाः ...{Loading}...
१३ इत एवाव गच्छत
विश्वास-प्रस्तुतिः ...{Loading}...
इत एवाव गच्छत-
-उग्रा भवत माबलाः । (Bhatt. bhavatu (⟨ ta))
ह्वयन्तु सर्वे वो देवाः
सर्वा वो वृणतां विशः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इत एवाव गच्छत-
-उग्रा भवत माबलाः । (Bhatt. bhavatu (⟨ ta))
ह्वयन्तु सर्वे वो देवाः
सर्वा वो वृणतां विशः ॥
सर्वाष् टीकाः ...{Loading}...
१४ यद् अवगमेन हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
यद् अवगमेन हविषा-
-अव वो गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतः करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् अवगमेन हविषा-
-अव वो गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतः करत् ॥
सर्वाष् टीकाः ...{Loading}...
१५ इन्द्रः कश्यप आद्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रः कश्यप आद् अग्निर्
इडा तुरीया वः सखा ।
यद् भूतं भव्यम् आसन्वत्
तेनाव गमयामि वः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रः कश्यप आद् अग्निर्
इडा तुरीया वः सखा ।
यद् भूतं भव्यम् आसन्वत्
तेनाव गमयामि वः ॥