०२३

सर्वाष् टीकाः ...{Loading}...

०१ साहसी नाम वा

विश्वास-प्रस्तुतिः ...{Loading}...

साहसी नाम वा असि
सहसस् परि जज्ञिषे ।
सहस्वान् इन्द्रो देवेषु
सहसे त्वा खनामसि ॥

०२ सहस्येन भेषजेन दिव्येन

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्येन भेषजेन
दिव्येन शतपर्वणा ।
तेन सहस्रकाण्डेन
कृणोमि पुनराभृतिम् ॥ (K punarābhṛtam)

०३ सहसो ऽहं भेषजस्य

विश्वास-प्रस्तुतिः ...{Loading}...

सहसो ऽहं भेषजस्य
दिव्यस्य नाम जग्रभ ।
व्य् आशिषैव तस्थिरे
यक्ष्मासः पुरुषाद् अधि ॥

०४ अपेत एतु निरृतिर्

विश्वास-प्रस्तुतिः ...{Loading}...

अपेत एतु निरृतिर्
नेहास्या अपि किं चन ।
अपास्याः सत्वनः पाशान्
मृत्यून् एकशतं नुदे ॥

०५ ये ते पाशा

विश्वास-प्रस्तुतिः ...{Loading}...

ये ते पाशा एकशतं
मृत्यो मर्त्याय हन्तवे ।
तांस् ते यज्ञस्य मायया
सर्वाꣳ अप यजामसि ॥

०६ निर् इतो यन्तु

विश्वास-प्रस्तुतिः ...{Loading}...

निर् इतो यन्तु नैरृता
मृत्यव एकशतं परः ।
सेधाम एषां यत् तमः
प्राणं ज्योतिश् च दध्महे ॥

०७ त्रिषप्ता वारणा इमास्

विश्वास-प्रस्तुतिः ...{Loading}...

त्रिषप्ता वारणा इमास्
ताभिर् माम् इन्द्रो अब्रवीत् ।
विषं वारयताम् इति
विषं दूषयताद् इति ॥

०८ अप ब्रूतेदं मरुतो

विश्वास-प्रस्तुतिः ...{Loading}...

अप ब्रूतेदं मरुतो
महीन्द्रस्यापवाचनी ।
एषा सहस्रम् अर्हत्य्
एषा वारयते विषम् ॥

०९ अस्थाद् द्यौर् अस्थात्

विश्वास-प्रस्तुतिः ...{Loading}...

अस्थाद् द्यौर् अस्थात् पृथिव्य्
अस्थाद् विश्वम् इदं जगत् ।
अस्थुर् विषस्याभीतयः
प्रतिकूल इवाबलः ॥

१० यथा बाणः सुसंशितः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा बाणः सुसंशितः
परापतत्य् आशुमत् ।
एवा काशे परा पत (Bhatt. kāśe(⟨ se))
साकं वातस्य ध्राज्या ॥

११ यथा चक्षुश् चक्षुष्मतः

विश्वास-प्रस्तुतिः ...{Loading}...

यथा चक्षुश् चक्षुष्मतः
परापतति केतुमत् ।
(…) (see 10c)
साकं सूर्यस्य रश्मिभिः ॥

१२ यथा मनो मन्युकेतुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा मनो मन्युकेतुं
परापतति योजना ।
एवा काशे परा पतत् (Bhatt. kāśe(⟨ se))
समुद्रस्यानु विक्षरम् ॥

१३ इत एवाव गच्छत

विश्वास-प्रस्तुतिः ...{Loading}...

इत एवाव गच्छत-
-उग्रा भवत माबलाः । (Bhatt. bhavatu (⟨ ta))
ह्वयन्तु सर्वे वो देवाः
सर्वा वो वृणतां विशः ॥

१४ यद् अवगमेन हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

यद् अवगमेन हविषा-
-अव वो गमयामसि ।
अत्रात इन्द्रः केवलीर्
विशो बलिहृतः करत् ॥

१५ इन्द्रः कश्यप आद्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रः कश्यप आद् अग्निर्
इडा तुरीया वः सखा ।
यद् भूतं भव्यम् आसन्वत्
तेनाव गमयामि वः ॥