सर्वाष् टीकाः ...{Loading}...
०१ नमो अस्तु सर्पेभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
नमो अस्तु सर्पेभ्यो
ये के च पृथिवीम् अनु ।
ये अन्तरिक्षे ये दिवि
तेभ्यः सर्पेभ्यो नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो अस्तु सर्पेभ्यो
ये के च पृथिवीम् अनु ।
ये अन्तरिक्षे ये दिवि
तेभ्यः सर्पेभ्यो नमः ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये चामी रोचने
विश्वास-प्रस्तुतिः ...{Loading}...
ये चामी रोचने दिवो (Bhatt. divi)
ये च सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं
तेभ्यः सर्पेभ्यो नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये चामी रोचने दिवो (Bhatt. divi)
ये च सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं
तेभ्यः सर्पेभ्यो नमः ॥
सर्वाष् टीकाः ...{Loading}...
०३ या इषवो यातुधानानाम्
विश्वास-प्रस्तुतिः ...{Loading}...
या इषवो यातुधानानां
या वा वनस्पतीनाम् । (Bhatt. om. vā)
ये ऽवटेषु शेरते
तेभ्यः सर्पेभ्यो नमः ॥
मूलम् ...{Loading}...
मूलम् (GR)
या इषवो यातुधानानां
या वा वनस्पतीनाम् । (Bhatt. om. vā)
ये ऽवटेषु शेरते
तेभ्यः सर्पेभ्यो नमः ॥
सर्वाष् टीकाः ...{Loading}...
०४ यवोच्छिष्टं हविषा वर्धयेमम्
विश्वास-प्रस्तुतिः ...{Loading}...
यवोच्छिष्टं हविषा वर्धयेमं
यथा द्युम्नी कृणवद् वीर्याणी ।
सजूर् देवेभिर् अभि भूः सपत्नान्
आयुष्मत् क्षत्रम् अजरं ते अस्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
यवोच्छिष्टं हविषा वर्धयेमं
यथा द्युम्नी कृणवद् वीर्याणी ।
सजूर् देवेभिर् अभि भूः सपत्नान्
आयुष्मत् क्षत्रम् अजरं ते अस्तु ॥
सर्वाष् टीकाः ...{Loading}...
०५ पुंसा यवेन हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
पुंसा यवेन हविषा पयस्वता-
-उच्छिष्टस्यायू रक्षन्तु देवाः ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुंसा यवेन हविषा पयस्वता-
-उच्छिष्टस्यायू रक्षन्तु देवाः ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०६ सम् उच्छिष्टस्य हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
सम् उच्छिष्टस्य हविषा सम् उक्थैः
सम् आयुषा वर्चसा पयो दधातु ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम् उच्छिष्टस्य हविषा सम् उक्थैः
सम् आयुषा वर्चसा पयो दधातु ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥
सर्वाष् टीकाः ...{Loading}...
०७ वायुर् एनाः समाकरत्
विश्वास-प्रस्तुतिः ...{Loading}...
वायुर् एनाः समाकरत्
त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद्
रुद्रो भूम्ने चिकित्सतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
वायुर् एनाः समाकरत्
त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद्
रुद्रो भूम्ने चिकित्सतु ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा चक्रुर् देवासुरा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा चक्रुर् देवासुरा
यथा मनुष्या उत ।
एवा सहस्रपोषाय
कृणुतं लक्ष्माश्विना ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा चक्रुर् देवासुरा
यथा मनुष्या उत ।
एवा सहस्रपोषाय
कृणुतं लक्ष्माश्विना ॥
सर्वाष् टीकाः ...{Loading}...
०९ लोहितेन स्वधितिना मिथुनम्
विश्वास-प्रस्तुतिः ...{Loading}...
लोहितेन स्वधितिना
मिथुनं कर्णयोः कृधि ।
अकर्ताम् अश्विना लक्ष्म
तद् अस्तु प्रजया बहु ॥
मूलम् ...{Loading}...
मूलम् (GR)
लोहितेन स्वधितिना
मिथुनं कर्णयोः कृधि ।
अकर्ताम् अश्विना लक्ष्म
तद् अस्तु प्रजया बहु ॥
सर्वाष् टीकाः ...{Loading}...
१० कृष्णं नियानं हरयः
विश्वास-प्रस्तुतिः ...{Loading}...
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
आ च वर्तन्ते सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवी व्य् उद्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
आ च वर्तन्ते सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवी व्य् उद्यते ॥
सर्वाष् टीकाः ...{Loading}...
११ पयस्वतीः कृणुताप ओषधीर्
विश्वास-प्रस्तुतिः ...{Loading}...
पयस्वतीः कृणुताप ओषधीर् इमा
यद् एजथा मरुतो रुक्मवक्षसः ।
ऊर्जं च तत्र सुमतिं च पिन्वथ
यत्रा नरो मरुतः सिञ्चथा मधु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयस्वतीः कृणुताप ओषधीर् इमा
यद् एजथा मरुतो रुक्मवक्षसः ।
ऊर्जं च तत्र सुमतिं च पिन्वथ
यत्रा नरो मरुतः सिञ्चथा मधु ॥
सर्वाष् टीकाः ...{Loading}...
१२ उदप्लुतो मरुतस् ताम्
विश्वास-प्रस्तुतिः ...{Loading}...
उदप्लुतो मरुतस् ताꣳ इयर्त
वृष्ट्या यद् विश्वा निवतस् पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुन्
तुन्दाना पत्येव जाया ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदप्लुतो मरुतस् ताꣳ इयर्त
वृष्ट्या यद् विश्वा निवतस् पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुन्
तुन्दाना पत्येव जाया ॥
सर्वाष् टीकाः ...{Loading}...
१३ त्वष्टेव पूषेर्यो दमूना
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टेव पूषेर्यो दमूना
मही स्वस्तिर् वृषणा न आगन् ।
विश्वा आशाः सूयवसा संरराणो
ऽस्या रय्याः पुरएता न एधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टेव पूषेर्यो दमूना
मही स्वस्तिर् वृषणा न आगन् ।
विश्वा आशाः सूयवसा संरराणो
ऽस्या रय्याः पुरएता न एधि ॥
सर्वाष् टीकाः ...{Loading}...
१४ एह यन्तु मधुमद्
विश्वास-प्रस्तुतिः ...{Loading}...
एह यन्तु मधुमद् दुहाना
अनमीवा उशतीर् विश्वरूपाः ।
बह्वीर् भवन्तीर् उपजायमाना
इहेन्द्रो वो रमयतु गावः ॥
मूलम् ...{Loading}...
मूलम् (GR)
एह यन्तु मधुमद् दुहाना
अनमीवा उशतीर् विश्वरूपाः ।
बह्वीर् भवन्तीर् उपजायमाना
इहेन्द्रो वो रमयतु गावः ॥
सर्वाष् टीकाः ...{Loading}...
१५ प्रजापतिर् जनयतु प्रजा
विश्वास-प्रस्तुतिः ...{Loading}...
प्रजापतिर् जनयतु प्रजा इमास्
त्वष्टा दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो
मयि पुष्टं पुष्टपतिर् दधातु ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रजापतिर् जनयतु प्रजा इमास्
त्वष्टा दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो
मयि पुष्टं पुष्टपतिर् दधातु ॥