०२२

सर्वाष् टीकाः ...{Loading}...

०१ नमो अस्तु सर्पेभ्यो

विश्वास-प्रस्तुतिः ...{Loading}...

नमो अस्तु सर्पेभ्यो
ये के च पृथिवीम् अनु ।
ये अन्तरिक्षे ये दिवि
तेभ्यः सर्पेभ्यो नमः ॥

०२ ये चामी रोचने

विश्वास-प्रस्तुतिः ...{Loading}...

ये चामी रोचने दिवो (Bhatt. divi)
ये च सूर्यस्य रश्मिषु ।
येषाम् अप्सु सदस् कृतं
तेभ्यः सर्पेभ्यो नमः ॥

०३ या इषवो यातुधानानाम्

विश्वास-प्रस्तुतिः ...{Loading}...

या इषवो यातुधानानां
या वा वनस्पतीनाम् । (Bhatt. om. vā)
ये ऽवटेषु शेरते
तेभ्यः सर्पेभ्यो नमः ॥

०४ यवोच्छिष्टं हविषा वर्धयेमम्

विश्वास-प्रस्तुतिः ...{Loading}...

यवोच्छिष्टं हविषा वर्धयेमं
यथा द्युम्नी कृणवद् वीर्याणी ।
सजूर् देवेभिर् अभि भूः सपत्नान्
आयुष्मत् क्षत्रम् अजरं ते अस्तु ॥

०५ पुंसा यवेन हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

पुंसा यवेन हविषा पयस्वता-
-उच्छिष्टस्यायू रक्षन्तु देवाः ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥

०६ सम् उच्छिष्टस्य हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

सम् उच्छिष्टस्य हविषा सम् उक्थैः
सम् आयुषा वर्चसा पयो दधातु ।
देवा ह्य् अस्मिन् नि दधुर् नृम्णं बृहद्
अस्मा इन्द्रो वयो दधातु ॥

०७ वायुर् एनाः समाकरत्

विश्वास-प्रस्तुतिः ...{Loading}...

वायुर् एनाः समाकरत्
त्वष्टा पोषाय ध्रियताम् ।
इन्द्र आभ्यो अधि ब्रुवद्
रुद्रो भूम्ने चिकित्सतु ॥

०८ यथा चक्रुर् देवासुरा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा चक्रुर् देवासुरा
यथा मनुष्या उत ।
एवा सहस्रपोषाय
कृणुतं लक्ष्माश्विना ॥

०९ लोहितेन स्वधितिना मिथुनम्

विश्वास-प्रस्तुतिः ...{Loading}...

लोहितेन स्वधितिना
मिथुनं कर्णयोः कृधि ।
अकर्ताम् अश्विना लक्ष्म
तद् अस्तु प्रजया बहु ॥

१० कृष्णं नियानं हरयः

विश्वास-प्रस्तुतिः ...{Loading}...

कृष्णं नियानं हरयः सुपर्णा
अपो वसाना दिवम् उत् पतन्ति ।
आ च वर्तन्ते सदनाद् ऋतस्य-
-आद् इद् घृतेन पृथिवी व्य् उद्यते ॥

११ पयस्वतीः कृणुताप ओषधीर्

विश्वास-प्रस्तुतिः ...{Loading}...

पयस्वतीः कृणुताप ओषधीर् इमा
यद् एजथा मरुतो रुक्मवक्षसः ।
ऊर्जं च तत्र सुमतिं च पिन्वथ
यत्रा नरो मरुतः सिञ्चथा मधु ॥

१२ उदप्लुतो मरुतस् ताम्

विश्वास-प्रस्तुतिः ...{Loading}...

उदप्लुतो मरुतस् ताꣳ इयर्त
वृष्ट्या यद् विश्वा निवतस् पृणाथ ।
एजाति गल्हा कन्येव तुन्नैरुन्
तुन्दाना पत्येव जाया ॥

१३ त्वष्टेव पूषेर्यो दमूना

विश्वास-प्रस्तुतिः ...{Loading}...

त्वष्टेव पूषेर्यो दमूना
मही स्वस्तिर् वृषणा न आगन् ।
विश्वा आशाः सूयवसा संरराणो
ऽस्या रय्याः पुरएता न एधि ॥

१४ एह यन्तु मधुमद्

विश्वास-प्रस्तुतिः ...{Loading}...

एह यन्तु मधुमद् दुहाना
अनमीवा उशतीर् विश्वरूपाः ।
बह्वीर् भवन्तीर् उपजायमाना
इहेन्द्रो वो रमयतु गावः ॥

१५ प्रजापतिर् जनयतु प्रजा

विश्वास-प्रस्तुतिः ...{Loading}...

प्रजापतिर् जनयतु प्रजा इमास्
त्वष्टा दधातु सुमनस्यमानः ।
संवत्सर ऋतुभिः संविदानो
मयि पुष्टं पुष्टपतिर् दधातु ॥