सर्वाष् टीकाः ...{Loading}...
०१ यथा सूर्यो नक्षत्राणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा सूर्यो नक्षत्राणां
वर्चांसि युवते दिवः ।
एवा सपत्नानाम् अहं
वर्च इन्द्रियम् आ ददे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा सूर्यो नक्षत्राणां
वर्चांसि युवते दिवः ।
एवा सपत्नानाम् अहं
वर्च इन्द्रियम् आ ददे ॥
सर्वाष् टीकाः ...{Loading}...
०२ यच् च वर्चः
विश्वास-प्रस्तुतिः ...{Loading}...
यच् च वर्चः सपत्नानां
भ्रातृव्येषु च यद् यशः ।
तद् इन्द्रो वृत्रहा धाता
सविता दीधरन् मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
यच् च वर्चः सपत्नानां
भ्रातृव्येषु च यद् यशः ।
तद् इन्द्रो वृत्रहा धाता
सविता दीधरन् मयि ॥
सर्वाष् टीकाः ...{Loading}...
०३ याश् च गावः
विश्वास-प्रस्तुतिः ...{Loading}...
याश् च गावः सपत्नानां
भ्रातृव्येषु च यद् वसु ।
तन् निर् ज्येयम् इव जीत्वा (Bhatt. ye(⟨ jye?))
सविता दीधरन् मयि ॥
मूलम् ...{Loading}...
मूलम् (GR)
याश् च गावः सपत्नानां
भ्रातृव्येषु च यद् वसु ।
तन् निर् ज्येयम् इव जीत्वा (Bhatt. ye(⟨ jye?))
सविता दीधरन् मयि ॥
सर्वाष् टीकाः ...{Loading}...
०४ सत्यम् एव जयतु
विश्वास-प्रस्तुतिः ...{Loading}...
सत्यम् एव जयतु नानृतं
सत्यस्य पन्था ऋजुर् अस्तु साधुः ।
सत्यं वदन्तः समिधे विधेम
सत्येन द्यावापृथिवी अप्रथेताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सत्यम् एव जयतु नानृतं
सत्यस्य पन्था ऋजुर् अस्तु साधुः ।
सत्यं वदन्तः समिधे विधेम
सत्येन द्यावापृथिवी अप्रथेताम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ वाग्भागस्य च सत्येन
विश्वास-प्रस्तुतिः ...{Loading}...
वाग्भागस्य च सत्येन
रुद्रस्य सुमनस्यया ।
इन्द्रेणाधिब्रुवता वयं
विशं प्राशि विदेमहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वाग्भागस्य च सत्येन
रुद्रस्य सुमनस्यया ।
इन्द्रेणाधिब्रुवता वयं
विशं प्राशि विदेमहि ॥
सर्वाष् टीकाः ...{Loading}...
०६ या ते रुद्रेषुर्
विश्वास-प्रस्तुतिः ...{Loading}...
या ते रुद्रेषुर् आयता
वाचि वा ते अरंकृता ।
येनेदं विवदामहे
तस्य प्राशं त्वं जहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
या ते रुद्रेषुर् आयता
वाचि वा ते अरंकृता ।
येनेदं विवदामहे
तस्य प्राशं त्वं जहि ॥
सर्वाष् टीकाः ...{Loading}...
०७ जहि त्वं तस्य
विश्वास-प्रस्तुतिः ...{Loading}...
जहि त्वं तस्य प्राशम्
उत सत्याम् उतानृताम् ।
यो अस्मान् इन्द्र वृत्रहन्
वाचा प्राशं जिगीषति ॥
मूलम् ...{Loading}...
मूलम् (GR)
जहि त्वं तस्य प्राशम्
उत सत्याम् उतानृताम् ।
यो अस्मान् इन्द्र वृत्रहन्
वाचा प्राशं जिगीषति ॥
सर्वाष् टीकाः ...{Loading}...
०८ उत् प्रमुत् प्राण
विश्वास-प्रस्तुतिः ...{Loading}...
उत् प्रमुत् प्राण
बह्वीह सीदेदं पृण ।
उतोदिव स्म सिञ्चतात्
समुद्रस्येव मध्यतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् प्रमुत् प्राण
बह्वीह सीदेदं पृण ।
उतोदिव स्म सिञ्चतात्
समुद्रस्येव मध्यतः ॥
सर्वाष् टीकाः ...{Loading}...
०९ समुद्रश् च शतधारः
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्रश् च शतधारः
सहस्रधारो अक्षितः ।
पुरस्ताद् इन्द्र आचरत्
पूर्णगोष्ठ इदं पृण ॥
मूलम् ...{Loading}...
मूलम् (GR)
समुद्रश् च शतधारः
सहस्रधारो अक्षितः ।
पुरस्ताद् इन्द्र आचरत्
पूर्णगोष्ठ इदं पृण ॥
सर्वाष् टीकाः ...{Loading}...
१० इहोप पृण सम्
विश्वास-प्रस्तुतिः ...{Loading}...
इहोप पृण सं पृण
वृष प्रजननाः कृधि ।
इह गावः प्र जायध्वम्
इहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो
अभि प्राशा नि षीदतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहोप पृण सं पृण
वृष प्रजननाः कृधि ।
इह गावः प्र जायध्वम्
इहाश्वा इह पूरुषाः ।
इहो सहस्रदक्षिणो
अभि प्राशा नि षीदतु ॥
सर्वाष् टीकाः ...{Loading}...
११ ज्येष्ठघ्न्यै नक्षत्राणाम् अह्ने
विश्वास-प्रस्तुतिः ...{Loading}...
ज्येष्ठघ्न्यै नक्षत्राणाम्
अह्ने रात्र्या इदं नमः ।
जुहोमि विश्वकर्मणे
स शिवो मृडयाति नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्येष्ठघ्न्यै नक्षत्राणाम्
अह्ने रात्र्या इदं नमः ।
जुहोमि विश्वकर्मणे
स शिवो मृडयाति नः ॥
सर्वाष् टीकाः ...{Loading}...
१२ मा ज्येष्ठं वधीद्
विश्वास-प्रस्तुतिः ...{Loading}...
मा ज्येष्ठं वधीद् अयम् अग्न एषां
मूलबर्हणं परि वृणक्त्य् एनम् ।
ग्राह्याः पाशान् वि चृत प्रजानन्
पितापुत्रौ मातरं मुञ्च सर्वान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा ज्येष्ठं वधीद् अयम् अग्न एषां
मूलबर्हणं परि वृणक्त्य् एनम् ।
ग्राह्याः पाशान् वि चृत प्रजानन्
पितापुत्रौ मातरं मुञ्च सर्वान् ॥
सर्वाष् टीकाः ...{Loading}...
१३ उन् मुञ्च पाशांस्
विश्वास-प्रस्तुतिः ...{Loading}...
उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्रयस् त्रिभिर् उत्थिता येभिर् आसन् ।
मायं हिंसीः पितरं वर्धमानो (Bhatt. hiṃsīḥ (⟨ sīt))
मा मातरं प्र मिनीर् या जनित्री ॥ (Bhatt. yā (⟨ dyā))
मूलम् ...{Loading}...
मूलम् (GR)
उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्रयस् त्रिभिर् उत्थिता येभिर् आसन् ।
मायं हिंसीः पितरं वर्धमानो (Bhatt. hiṃsīḥ (⟨ sīt))
मा मातरं प्र मिनीर् या जनित्री ॥ (Bhatt. yā (⟨ dyā))
सर्वाष् टीकाः ...{Loading}...
१४ ग्राह्याः पाशान् वि
विश्वास-प्रस्तुतिः ...{Loading}...
ग्राह्याः पाशान् वि चृत ये सिनन्ति
यां ब्रह्मणा परिवृञ्जन्ति वेधसः । (Bhatt. yāṃ (⟨ yān))
उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्वज्जातस्यान्व् अहर्-अहर् अस्तु भद्रम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ग्राह्याः पाशान् वि चृत ये सिनन्ति
यां ब्रह्मणा परिवृञ्जन्ति वेधसः । (Bhatt. yāṃ (⟨ yān))
उन् मुञ्च पाशांस् त्वम् अग्न एषां
त्वज्जातस्यान्व् अहर्-अहर् अस्तु भद्रम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ नि वर्तध्वं मानु
विश्वास-प्रस्तुतिः ...{Loading}...
नि वर्तध्वं मानु गात-
-अस्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू
अस्य वर्धयतं रयिम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
नि वर्तध्वं मानु गात-
-अस्मान् सिषक्त रेवतीः ।
अग्नीषोमा पुनर्वसू
अस्य वर्धयतं रयिम् ॥
सर्वाष् टीकाः ...{Loading}...
१६ पुनर् एना नि
विश्वास-प्रस्तुतिः ...{Loading}...
पुनर् एना नि वर्तय
पुनर् एना उपा कुरु ।
इन्द्र एना नि यच्छत्व्
अग्निर् एना उपाजतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
पुनर् एना नि वर्तय
पुनर् एना उपा कुरु ।
इन्द्र एना नि यच्छत्व्
अग्निर् एना उपाजतु ॥
सर्वाष् टीकाः ...{Loading}...
१७ परि वो विश्वतो
विश्वास-प्रस्तुतिः ...{Loading}...
परि वो विश्वतो दध
ऊर्जा घृतेन पयसा ।
ये देवाः के च यज्ञियास्
ते रय्या सं सृजन्तु मा ॥
मूलम् ...{Loading}...
मूलम् (GR)
परि वो विश्वतो दध
ऊर्जा घृतेन पयसा ।
ये देवाः के च यज्ञियास्
ते रय्या सं सृजन्तु मा ॥