सर्वाष् टीकाः ...{Loading}...
०१ ज्येष्ठघ्न्यां जातो विचृतोर्
विश्वास-प्रस्तुतिः ...{Loading}...
ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य
मायं हिंसीः पितरौ वर्धमानः ।
स्योनौ व्याघ्रा उत ते शिवौ स्ताम्
अति नेषं दुरितानि विश्वा ॥
मूलम् ...{Loading}...
मूलम् (GR)
ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य
मायं हिंसीः पितरौ वर्धमानः ।
स्योनौ व्याघ्रा उत ते शिवौ स्ताम्
अति नेषं दुरितानि विश्वा ॥
सर्वाष् टीकाः ...{Loading}...
०२ व्याघ्रे अह्न्य् अजनिष्ट
विश्वास-प्रस्तुतिः ...{Loading}...
व्याघ्रे अह्न्य् अजनिष्ट वीरो
नक्षत्रजाः सर्ववीरः सुवीरः ।
स मा हिंसीः पितरौ वर्धमानस् तस्य
ते देवाः प्रति गृह्णन्तु होमम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
व्याघ्रे अह्न्य् अजनिष्ट वीरो
नक्षत्रजाः सर्ववीरः सुवीरः ।
स मा हिंसीः पितरौ वर्धमानस् तस्य
ते देवाः प्रति गृह्णन्तु होमम् ॥
सर्वाष् टीकाः ...{Loading}...
०३ या रोहिणीर् देवपत्या
विश्वास-प्रस्तुतिः ...{Loading}...
या रोहिणीर् देवपत्या
प्र धेनुर् इव पिन्वते ।
तत्र तिस्रो व्यष्टकाः सर्वाꣳ अधि
ब्रुवन्तु प्रजायै जगते च वाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
या रोहिणीर् देवपत्या
प्र धेनुर् इव पिन्वते ।
तत्र तिस्रो व्यष्टकाः सर्वाꣳ अधि
ब्रुवन्तु प्रजायै जगते च वाम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ यद् आर्द्राभ्याम् अरणिभ्याम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् आर्द्राभ्याम् अरणिभ्यां देवाः
शक्रा अमन्थं पुरुषेण पुरुषम् ।
अत्रापुष्यतं मिथुना सयोनी
जीवां प्रजां जरदष्टिं सुतेजसा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् आर्द्राभ्याम् अरणिभ्यां देवाः
शक्रा अमन्थं पुरुषेण पुरुषम् ।
अत्रापुष्यतं मिथुना सयोनी
जीवां प्रजां जरदष्टिं सुतेजसा ॥
सर्वाष् टीकाः ...{Loading}...
०५ हतं पतङ्गम् उत
विश्वास-प्रस्तुतिः ...{Loading}...
हतं पतङ्गम् उत तर्दम् आखुम् अश्विना
भिन्तं शिरो मृणतं हनू दतः ।
यथा नः सस्यं न घसं व्यद्वरा
एवाभयं कृणुतं धान्याय नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
हतं पतङ्गम् उत तर्दम् आखुम् अश्विना
भिन्तं शिरो मृणतं हनू दतः ।
यथा नः सस्यं न घसं व्यद्वरा
एवाभयं कृणुतं धान्याय नः ॥
सर्वाष् टीकाः ...{Loading}...
०६ तर्द है पतङ्ग
विश्वास-प्रस्तुतिः ...{Loading}...
तर्द है पतङ्ग है
जभ्य हा उपक्वस ।
अनदन्त इदं धान्यम्
अहिंसन्तो अपोदित ॥
मूलम् ...{Loading}...
मूलम् (GR)
तर्द है पतङ्ग है
जभ्य हा उपक्वस ।
अनदन्त इदं धान्यम्
अहिंसन्तो अपोदित ॥
सर्वाष् टीकाः ...{Loading}...
०७ तर्दपते वघापते तृष्टदंश्मा
विश्वास-प्रस्तुतिः ...{Loading}...
तर्दपते वघापते
तृष्टदंश्मा शृणोत नः ।
होत्रेवाप्राशितं हविर्
वृक्णजिह्वा उपाध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तर्दपते वघापते
तृष्टदंश्मा शृणोत नः ।
होत्रेवाप्राशितं हविर्
वृक्णजिह्वा उपाध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ तर्द जभ्यापिजिह्वया य
विश्वास-प्रस्तुतिः ...{Loading}...
तर्द जभ्यापिजिह्वया
य इमं दिव्यं पीयूषं
प्रथमस् तितृप्सात् ।
तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तर्द जभ्यापिजिह्वया
य इमं दिव्यं पीयूषं
प्रथमस् तितृप्सात् ।
तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ये अभ्रजा ये
विश्वास-प्रस्तुतिः ...{Loading}...
ये अभ्रजा ये वातजा
ये दिवस् परि जज्ञिरे ।
मरीच्याः पुत्राणां वयम्
अपि नह्याम आस्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अभ्रजा ये वातजा
ये दिवस् परि जज्ञिरे ।
मरीच्याः पुत्राणां वयम्
अपि नह्याम आस्यम् ॥
सर्वाष् टीकाः ...{Loading}...
१० ये अर्जुना ये
विश्वास-प्रस्तुतिः ...{Loading}...
ये अर्जुना ये हरिता
ये कृष्णा ये च रोहिताः ।
कबन्धस्य प्रशासने
शलभ्याञ् जम्भयामसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अर्जुना ये हरिता
ये कृष्णा ये च रोहिताः ।
कबन्धस्य प्रशासने
शलभ्याञ् जम्भयामसि ॥
सर्वाष् टीकाः ...{Loading}...
११ अन्तरिक्षेण पतत मा
विश्वास-प्रस्तुतिः ...{Loading}...
अन्तरिक्षेण पतत
मा सस्यम् अभि पद्ध्वम् ।
गिरीणां सानुषु सीदत
तृणं कपालम् अत्तन
शलभास् तद् विशाम् इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
अन्तरिक्षेण पतत
मा सस्यम् अभि पद्ध्वम् ।
गिरीणां सानुषु सीदत
तृणं कपालम् अत्तन
शलभास् तद् विशाम् इव ॥
सर्वाष् टीकाः ...{Loading}...
१२ यथाश्वासो यथा धुरम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथाश्वासो यथा धुरं
युक्ता वहन्ति साधुया ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथाश्वासो यथा धुरं
युक्ता वहन्ति साधुया ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥
सर्वाष् टीकाः ...{Loading}...
१३ विषितं ते वस्तिबिलम्
विश्वास-प्रस्तुतिः ...{Loading}...
विषितं ते वस्तिबिलं
समुद्रस्योदधेर् इव ।
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषितं ते वस्तिबिलं
समुद्रस्योदधेर् इव ।
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ॥
सर्वाष् टीकाः ...{Loading}...
१४ याः समुद्राद् उच्चरन्ति
विश्वास-प्रस्तुतिः ...{Loading}...
याः समुद्राद् उच्चरन्ति
जरतीर् उपजिह्विकाः ।
प्रमेहणस्य ता विदुर्
उभयोर् मेहनस्य च ॥
मूलम् ...{Loading}...
मूलम् (GR)
याः समुद्राद् उच्चरन्ति
जरतीर् उपजिह्विकाः ।
प्रमेहणस्य ता विदुर्
उभयोर् मेहनस्य च ॥
सर्वाष् टीकाः ...{Loading}...
१५ शीर्ष्णो वलीर् आस्नो
विश्वास-प्रस्तुतिः ...{Loading}...
शीर्ष्णो वलीर् आस्नो वलीर्
अङ्गादङ्गान् मुखाद् वलीः ।
सर्वास् ता इन्द्राणी वलीर्
अप मार्ष्ट्व् अधि त्वचः ॥ (Bhatt. mārṣṭra(ṣṭrya)dhi)
मूलम् ...{Loading}...
मूलम् (GR)
शीर्ष्णो वलीर् आस्नो वलीर्
अङ्गादङ्गान् मुखाद् वलीः ।
सर्वास् ता इन्द्राणी वलीर्
अप मार्ष्ट्व् अधि त्वचः ॥ (Bhatt. mārṣṭra(ṣṭrya)dhi)
सर्वाष् टीकाः ...{Loading}...
१६ यास् त्वचि वलयो
विश्वास-प्रस्तुतिः ...{Loading}...
यास् त्वचि वलयो जाता
या जातास् तन्वस् परि ।
सर्वास् ता इन्द्राणी वलीः
शमीशाखास्व् आ सजात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यास् त्वचि वलयो जाता
या जातास् तन्वस् परि ।
सर्वास् ता इन्द्राणी वलीः
शमीशाखास्व् आ सजात् ॥
सर्वाष् टीकाः ...{Loading}...
१७ आ शमीं मामकी
विश्वास-प्रस्तुतिः ...{Loading}...
आ शमीं मामकी वली
रुरोहाति जहाति माम् ।
एताम् इन्द्रस्य जाया
वलिधानीम् अकृण्वत ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ शमीं मामकी वली
रुरोहाति जहाति माम् ।
एताम् इन्द्रस्य जाया
वलिधानीम् अकृण्वत ॥