०२०

सर्वाष् टीकाः ...{Loading}...

०१ ज्येष्ठघ्न्यां जातो विचृतोर्

विश्वास-प्रस्तुतिः ...{Loading}...

ज्येष्ठघ्न्यां जातो विचृतोर् यमस्य
मायं हिंसीः पितरौ वर्धमानः ।
स्योनौ व्याघ्रा उत ते शिवौ स्ताम्
अति नेषं दुरितानि विश्वा ॥

०२ व्याघ्रे अह्न्य् अजनिष्ट

विश्वास-प्रस्तुतिः ...{Loading}...

व्याघ्रे अह्न्य् अजनिष्ट वीरो
नक्षत्रजाः सर्ववीरः सुवीरः ।
स मा हिंसीः पितरौ वर्धमानस् तस्य
ते देवाः प्रति गृह्णन्तु होमम् ॥

०३ या रोहिणीर् देवपत्या

विश्वास-प्रस्तुतिः ...{Loading}...

या रोहिणीर् देवपत्या
प्र धेनुर् इव पिन्वते ।
तत्र तिस्रो व्यष्टकाः सर्वाꣳ अधि
ब्रुवन्तु प्रजायै जगते च वाम् ॥

०४ यद् आर्द्राभ्याम् अरणिभ्याम्

विश्वास-प्रस्तुतिः ...{Loading}...

यद् आर्द्राभ्याम् अरणिभ्यां देवाः
शक्रा अमन्थं पुरुषेण पुरुषम् ।
अत्रापुष्यतं मिथुना सयोनी
जीवां प्रजां जरदष्टिं सुतेजसा ॥

०५ हतं पतङ्गम् उत

विश्वास-प्रस्तुतिः ...{Loading}...

हतं पतङ्गम् उत तर्दम् आखुम् अश्विना
भिन्तं शिरो मृणतं हनू दतः ।
यथा नः सस्यं न घसं व्यद्वरा
एवाभयं कृणुतं धान्याय नः ॥

०६ तर्द है पतङ्ग

विश्वास-प्रस्तुतिः ...{Loading}...

तर्द है पतङ्ग है
जभ्य हा उपक्वस ।
अनदन्त इदं धान्यम्
अहिंसन्तो अपोदित ॥

०७ तर्दपते वघापते तृष्टदंश्मा

विश्वास-प्रस्तुतिः ...{Loading}...

तर्दपते वघापते
तृष्टदंश्मा शृणोत नः ।
होत्रेवाप्राशितं हविर्
वृक्णजिह्वा उपाध्वम् ॥

०८ तर्द जभ्यापिजिह्वया य

विश्वास-प्रस्तुतिः ...{Loading}...

तर्द जभ्यापिजिह्वया
य इमं दिव्यं पीयूषं
प्रथमस् तितृप्सात् ।
तं प्रत्यञ्चम् अर्चिषा विध्य मर्मन् ॥

०९ ये अभ्रजा ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये अभ्रजा ये वातजा
ये दिवस् परि जज्ञिरे ।
मरीच्याः पुत्राणां वयम्
अपि नह्याम आस्यम् ॥

१० ये अर्जुना ये

विश्वास-प्रस्तुतिः ...{Loading}...

ये अर्जुना ये हरिता
ये कृष्णा ये च रोहिताः ।
कबन्धस्य प्रशासने
शलभ्याञ् जम्भयामसि ॥

११ अन्तरिक्षेण पतत मा

विश्वास-प्रस्तुतिः ...{Loading}...

अन्तरिक्षेण पतत
मा सस्यम् अभि पद्ध्वम् ।
गिरीणां सानुषु सीदत
तृणं कपालम् अत्तन
शलभास् तद् विशाम् इव ॥

१२ यथाश्वासो यथा धुरम्

विश्वास-प्रस्तुतिः ...{Loading}...

यथाश्वासो यथा धुरं
युक्ता वहन्ति साधुया ।
एवा मूत्र प्र भिद्यस्व
वि वस्तेर् आस्यं सृज ॥

१३ विषितं ते वस्तिबिलम्

विश्वास-प्रस्तुतिः ...{Loading}...

विषितं ते वस्तिबिलं
समुद्रस्योदधेर् इव ।
प्र ते भिनद्मि मेहनं
वर्त्रं वेशन्त्या इव ॥

१४ याः समुद्राद् उच्चरन्ति

विश्वास-प्रस्तुतिः ...{Loading}...

याः समुद्राद् उच्चरन्ति
जरतीर् उपजिह्विकाः ।
प्रमेहणस्य ता विदुर्
उभयोर् मेहनस्य च ॥

१५ शीर्ष्णो वलीर् आस्नो

विश्वास-प्रस्तुतिः ...{Loading}...

शीर्ष्णो वलीर् आस्नो वलीर्
अङ्गादङ्गान् मुखाद् वलीः ।
सर्वास् ता इन्द्राणी वलीर्
अप मार्ष्ट्व् अधि त्वचः ॥ (Bhatt. mārṣṭra(ṣṭrya)dhi)

१६ यास् त्वचि वलयो

विश्वास-प्रस्तुतिः ...{Loading}...

यास् त्वचि वलयो जाता
या जातास् तन्वस् परि ।
सर्वास् ता इन्द्राणी वलीः
शमीशाखास्व् आ सजात् ॥

१७ आ शमीं मामकी

विश्वास-प्रस्तुतिः ...{Loading}...

आ शमीं मामकी वली
रुरोहाति जहाति माम् ।
एताम् इन्द्रस्य जाया
वलिधानीम् अकृण्वत ॥