सर्वाष् टीकाः ...{Loading}...
०१ यथायं वाहो अश्विना
विश्वास-प्रस्तुतिः ...{Loading}...
यथायं वाहो अश्विना
समैति सं च वर्तते ।
एवा माम् अभि ते मनः
समैतु सं च वर्तताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथायं वाहो अश्विना
समैति सं च वर्तते ।
एवा माम् अभि ते मनः
समैतु सं च वर्तताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ अहं खिदामि ते
विश्वास-प्रस्तुतिः ...{Loading}...
अहं खिदामि ते मनो
राजाश्वः पृष्ट्याम् इव ।
रेष्मच्छिन्नं यथा तृणं
मयि ते वेष्टतां मनः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं खिदामि ते मनो
राजाश्वः पृष्ट्याम् इव ।
रेष्मच्छिन्नं यथा तृणं
मयि ते वेष्टतां मनः ॥
सर्वाष् टीकाः ...{Loading}...
०३ आञ्जनस्य मधुघस्य कुष्ठस्य
विश्वास-प्रस्तुतिः ...{Loading}...
आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्ताभ्याम्
अनुरोधनम् आ भरे ॥
मूलम् ...{Loading}...
मूलम् (GR)
आञ्जनस्य मधुघस्य
कुष्ठस्य नलदस्य च ।
तुरो भगस्य हस्ताभ्याम्
अनुरोधनम् आ भरे ॥
सर्वाष् टीकाः ...{Loading}...
०४ अयम् आ यात्य्
विश्वास-प्रस्तुतिः ...{Loading}...
अयम् आ यात्य् अर्यमा
पुरस्ताद् विषितस्तुकः । (Bhatt. viṣatastukaḥ)
स इच्छाद् अग्रुवै पतिम्
अथो जायाम् अजानये ॥
मूलम् ...{Loading}...
मूलम् (GR)
अयम् आ यात्य् अर्यमा
पुरस्ताद् विषितस्तुकः । (Bhatt. viṣatastukaḥ)
स इच्छाद् अग्रुवै पतिम्
अथो जायाम् अजानये ॥
सर्वाष् टीकाः ...{Loading}...
०५ अश्रमद् इयम् अर्यमन्न्
विश्वास-प्रस्तुतिः ...{Loading}...
अश्रमद् इयम् अर्यमन्न्
अन्यासां समनं यती ।
अङ्गो न्व् अस्या अर्यमन्न्
अन्या समनम् आयति ॥ (Bhatt. anyāḥ)
मूलम् ...{Loading}...
मूलम् (GR)
अश्रमद् इयम् अर्यमन्न्
अन्यासां समनं यती ।
अङ्गो न्व् अस्या अर्यमन्न्
अन्या समनम् आयति ॥ (Bhatt. anyāḥ)
सर्वाष् टीकाः ...{Loading}...
०६ धाता दाधार पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
धाता दाधार पृथिवीं
धाता द्याम् उत सूर्यम् ।
धातास्या अग्रुवै पतिं
दधातु प्रतिकाम्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
धाता दाधार पृथिवीं
धाता द्याम् उत सूर्यम् ।
धातास्या अग्रुवै पतिं
दधातु प्रतिकाम्यम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ मह्यम् आपो मधुमद्
विश्वास-प्रस्तुतिः ...{Loading}...
मह्यम् आपो मधुमद् एरयन्त
मह्यं सूर्यो अभरज् ज्योतिषा कम् ।
मह्यं देवा उत विश्वे तपोजा
मह्यं देवः सविता व्यचो धात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मह्यम् आपो मधुमद् एरयन्त
मह्यं सूर्यो अभरज् ज्योतिषा कम् ।
मह्यं देवा उत विश्वे तपोजा
मह्यं देवः सविता व्यचो धात् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अहं दाधार पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं दाधार पृथिवीम् उत द्याम्
अहं सिन्धून् अजनं सप्त साकम् ।
अहं सत्यम् अनृतं यद् वदाम्य्
अहं वाचं परि सर्वाम् इषिं च ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं दाधार पृथिवीम् उत द्याम्
अहं सिन्धून् अजनं सप्त साकम् ।
अहं सत्यम् अनृतं यद् वदाम्य्
अहं वाचं परि सर्वाम् इषिं च ॥
सर्वाष् टीकाः ...{Loading}...
०९ अहं विव्यज्मि पृथिवीम्
विश्वास-प्रस्तुतिः ...{Loading}...
अहं विव्यज्मि पृथिवीम् उत द्याम्
अहम् ऋतून् असृजे सप्त साकम् ।
अहं वाचं परि सर्वां बभूव
यो अग्नीषोमाव् अजुषे सखायौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अहं विव्यज्मि पृथिवीम् उत द्याम्
अहम् ऋतून् असृजे सप्त साकम् ।
अहं वाचं परि सर्वां बभूव
यो अग्नीषोमाव् अजुषे सखायौ ॥
सर्वाष् टीकाः ...{Loading}...
१० अनडुद्भ्यो नः प्रथमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अनडुद्भ्यो नः प्रथमं
धेनुभ्यस् त्वम् अरुन्धति ।
अधेनवे वयसे
शर्म यच्छ चतुष्पदे ॥
मूलम् ...{Loading}...
मूलम् (GR)
अनडुद्भ्यो नः प्रथमं
धेनुभ्यस् त्वम् अरुन्धति ।
अधेनवे वयसे
शर्म यच्छ चतुष्पदे ॥
सर्वाष् टीकाः ...{Loading}...
११ शर्म यच्छात्य् ओषधिः
विश्वास-प्रस्तुतिः ...{Loading}...
शर्म यच्छात्य् ओषधिः
सह देवैर् अरुन्धती ।
करत् पयस्वन्तं गोष्ठम्
अयक्ष्माꣳ उत पूरुषान् ॥ (Bhatt. pūruṣāṃ (⟨ ṣān))
मूलम् ...{Loading}...
मूलम् (GR)
शर्म यच्छात्य् ओषधिः
सह देवैर् अरुन्धती ।
करत् पयस्वन्तं गोष्ठम्
अयक्ष्माꣳ उत पूरुषान् ॥ (Bhatt. pūruṣāṃ (⟨ ṣān))
सर्वाष् टीकाः ...{Loading}...
१२ विश्वरूपां सुभगाम् अच्छा
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वरूपां सुभगाम्
अच्छा वदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं
दूरं नयतु गोभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वरूपां सुभगाम्
अच्छा वदामि जीवलाम् ।
सा नो रुद्रस्यास्तां हेतिं
दूरं नयतु गोभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
१३ यमो मृत्युर् अघमारो
विश्वास-प्रस्तुतिः ...{Loading}...
यमो मृत्युर् अघमारो निरृथो
भवः शर्वो अस्ता नीलशिखण्डी । (Bhatt. ‘stā śikhaṇḍī)
देवजनाः सेनाम् उत्तस्थिवांसस्
ते अस्माकं परि वृञ्जन्तु वीरान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यमो मृत्युर् अघमारो निरृथो
भवः शर्वो अस्ता नीलशिखण्डी । (Bhatt. ‘stā śikhaṇḍī)
देवजनाः सेनाम् उत्तस्थिवांसस्
ते अस्माकं परि वृञ्जन्तु वीरान् ॥
सर्वाष् टीकाः ...{Loading}...
१४ मनसा होमैर् हरसा
विश्वास-प्रस्तुतिः ...{Loading}...
मनसा होमैर् हरसा घृतेन
शर्वायास्त्र उत राज्ञे भवाय ।
नमस्येभ्यो नम एभ्यः कृणोम्य्
अन्यत्रास्मद् अघविषा नयन्तु ॥
मूलम् ...{Loading}...
मूलम् (GR)
मनसा होमैर् हरसा घृतेन
शर्वायास्त्र उत राज्ञे भवाय ।
नमस्येभ्यो नम एभ्यः कृणोम्य्
अन्यत्रास्मद् अघविषा नयन्तु ॥
सर्वाष् टीकाः ...{Loading}...
१५ त्रायध्वं नो अघविषाभ्यो
विश्वास-प्रस्तुतिः ...{Loading}...
त्रायध्वं नो अघविषाभ्यो वधाद्
अग्नीषोमा मरुतः पूतदक्षाः ।
विश्वे देवा मरुतो वैश्वदेवा
वातापर्जन्ययोः सुमतौ स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रायध्वं नो अघविषाभ्यो वधाद्
अग्नीषोमा मरुतः पूतदक्षाः ।
विश्वे देवा मरुतो वैश्वदेवा
वातापर्जन्ययोः सुमतौ स्याम ॥