०१०

सर्वाष् टीकाः ...{Loading}...

०१ मनसे चेतसे धिय

विश्वास-प्रस्तुतिः ...{Loading}...

मनसे चेतसे धिय
आकूतय उत चित्तये ।
मत्यै श्रुताय चक्षसे
विधेम हविषा वयम् ॥

०२ प्राणायापानाय व्यानाय भूरिरेतसे

विश्वास-प्रस्तुतिः ...{Loading}...

प्राणायापानाय
व्यानाय भूरिरेतसे ।
सरस्वत्या उरुव्यचे
विधेम हविषा वयम् ॥

०३ मा नो हासिषुर्

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो हासिषुर् ऋषयो दैव्यासस्
तनूपावानः शुचयस् तपोजाः ।
अमर्त्या मर्त्याꣳ अभि नः सचध्वम्
आयुर् नः प्रतरं जीवसे धुः ॥

०४ इदम् इद् वा

विश्वास-प्रस्तुतिः ...{Loading}...

इदम् इद् वा उ भेषजम्
इदं रुद्रस्य भेषजम् ।
येनेषुम् एकतेजनां
शतशल्याम् अपब्रुवन् ॥

०५ जालाषेनाभि षिञ्चत जालाषेनोप

विश्वास-प्रस्तुतिः ...{Loading}...

जालाषेनाभि षिञ्चत
जालाषेनोप सिञ्चत ।
जालाषं भद्रं भेषजं
तस्य नो धत्त जीवसे ॥

०६ शं च नो

विश्वास-प्रस्तुतिः ...{Loading}...

शं च नो मयश् च नो
मा च नः किं चनाममत् ।
क्षमा रपो विश्वं नो अस्तु भेषजम् ॥

०७ यशसं मेन्द्रो मघवान्

विश्वास-प्रस्तुतिः ...{Loading}...

यशसं मेन्द्रो मघवान् कृणोतु
यशसं सोमो वरुणो वायुर् अग्निः ।
यशसं मा देवः सविता कृणोतु
प्रियो दातुर् दक्षिणायाः स्याम् अहम् ॥

०८ यथेन्द्रो द्यावापृथिव्योर् यशस्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

यथेन्द्रो द्यावापृथिव्योर् यशस्वान्
यथाप ओषधीषु ।
यथा विश्वेषु देवेष्व्
एवा देवेषु यशसः स्याम ॥

०९ अच्छ वयम् इन्द्रम्

विश्वास-प्रस्तुतिः ...{Loading}...

अच्छ वयम् इन्द्रं यशसं यशोभिर्
यशस्विनो हविषैना विधेम ।
स नो दधद् राष्ट्रम् इन्द्रजूतं
तस्य त्रात्रे अधिवाके स्याम ॥

१० एह यातु वरुणः

विश्वास-प्रस्तुतिः ...{Loading}...

एह यातु वरुणः सोमो अग्निर्
बृहस्पतिर् वसुभिर् एह यातु ।
अस्य श्रियम् अभिसंयात सर्व
उग्रस्य चेत्तुः संमनसः सजाताः ॥ (Bhatt. cetasaḥ)

११ एह यात माप

विश्वास-प्रस्तुतिः ...{Loading}...

एह यात माप याताध्य् अस्मत्
पूषा वः परस्ताद् अपथं कृणोतु ।
वास्तोष्पतिर् अनु वो ऽयम् अह्वन् (Bhatt. voyam)
मयि सजाता रमतिर् वो अस्तु ॥

१२ यो वः शुष्मो

विश्वास-प्रस्तुतिः ...{Loading}...

यो वः शुष्मो हृदयेष्व् अन्तर्
या आकूतिर् मनसि प्रविष्टा । (Bhatt. yākūtir)
ताञ् छ्रेवयामि हविषा घृतेन (Bhatt. tāṃ)
मयि सजाता रमतिर् वो अस्तु ॥

१३ मम चित्तं प्रयवसन्युतेत्वे

विश्वास-प्रस्तुतिः ...{Loading}...

मम चित्तं प्रयवसन्युतेत्वे- (Bhatt. prayavamanvitehe)
-इन्द्राग्न्योर् इव हवम् एत सर्वे ।
बृहस्पतिर् वो नि युनक्तु मह्यं
मम वाचम् एकचित्ताः सचध्वम् ॥

१४ अहं गृह्णामि मनसा

विश्वास-प्रस्तुतिः ...{Loading}...

अहं गृह्णामि मनसा मनांसि
मम चित्तम् उप चित्तेभिर् एत ।
मम वशे हृदयं वः कृणोमि
मम यातम् अनुवर्त्मान एत ॥

१५ मां वश् चक्षुर्

विश्वास-प्रस्तुतिः ...{Loading}...

मां वश् चक्षुर् गच्छतु मां प्राणो
धाता पदम् अनु वर्त्म वः कृणोतु ।
ये वो महान्त उत ये कुमारा
मम यातम् अनु यातेभिर् एत ॥ (Bhatt. anuyātebhir)