सर्वाष् टीकाः ...{Loading}...
०१ इदावत्सराय परिवत्सराय संवत्सराय
विश्वास-प्रस्तुतिः ...{Loading}...
इदावत्सराय परिवत्सराय
संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदावत्सराय परिवत्सराय
संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०२ ये वः पन्था
विश्वास-प्रस्तुतिः ...{Loading}...
ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ती । (Bhatt. saṃcaranti)
तेषाम् अज्यानिं यतमो न आवहात्
तस्मै नो देवाः परि धत्त सर्वे ॥ (Bhatt. dhatteha+ sarve)
मूलम् ...{Loading}...
मूलम् (GR)
ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ती । (Bhatt. saṃcaranti)
तेषाम् अज्यानिं यतमो न आवहात्
तस्मै नो देवाः परि धत्त सर्वे ॥ (Bhatt. dhatteha+ sarve)
सर्वाष् टीकाः ...{Loading}...
०३ शरद् धेमन्तः शिशिरो
विश्वास-प्रस्तुतिः ...{Loading}...
शरद् धेमन्तः शिशिरो वसन्तो
ग्रीष्मो वर्षाः सुविते नो दधात । (Bhatt. varṣāḥ svite+)
आ नो गोषु भजतौषधीषु
निवात इद् वः शरणे स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
शरद् धेमन्तः शिशिरो वसन्तो
ग्रीष्मो वर्षाः सुविते नो दधात । (Bhatt. varṣāḥ svite+)
आ नो गोषु भजतौषधीषु
निवात इद् वः शरणे स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०४ वैश्वानरो न ऊतय
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरो न ऊतय
आ प्र यातु परावतः ।
अग्निर् उक्थैर् नो अंहसः ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरो न ऊतय
आ प्र यातु परावतः ।
अग्निर् उक्थैर् नो अंहसः ॥
सर्वाष् टीकाः ...{Loading}...
०५ वैश्वानरो न आ
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरो न आ गमद्
इमं यज्ञं सजूर् उप- । (Bhatt. sajūḥ+ ।)
-इमां सुष्टुतिं मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरो न आ गमद्
इमं यज्ञं सजूर् उप- । (Bhatt. sajūḥ+ ।)
-इमां सुष्टुतिं मम ॥
सर्वाष् टीकाः ...{Loading}...
०६ वैश्वानरो नो अङ्गिरोभि
विश्वास-प्रस्तुतिः ...{Loading}...
वैश्वानरो नो अङ्गिरोभि
स्तोमं यज्ञं च चाक्ल्̥पत् ।
ऐषु द्युम्नं स्वर् यमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वैश्वानरो नो अङ्गिरोभि
स्तोमं यज्ञं च चाक्ल्̥पत् ।
ऐषु द्युम्नं स्वर् यमत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अजैषं त्वा संलिखितम्
विश्वास-प्रस्तुतिः ...{Loading}...
अजैषं त्वा संलिखितम्
अजैषम् उत संरुधम् ।
अविं वृको यथा मथद्
एवा मथ्नामि ते कृतम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अजैषं त्वा संलिखितम्
अजैषम् उत संरुधम् ।
अविं वृको यथा मथद्
एवा मथ्नामि ते कृतम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ यथा वृक्षम् अशनिर्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वृक्षम् अशनिर्
विश्वहा हन्त्य् अप्रति ।
एवाहम् अमुं कितवम्
अक्षैर् वध्यासम् अप्रति ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा वृक्षम् अशनिर्
विश्वहा हन्त्य् अप्रति ।
एवाहम् अमुं कितवम्
अक्षैर् वध्यासम् अप्रति ॥
सर्वाष् टीकाः ...{Loading}...
०९ तुराणाम् अतुराणां विशाम्
विश्वास-प्रस्तुतिः ...{Loading}...
तुराणाम् अतुराणां
विशां देवयतीनाम् ।
सम् ऐतु विश्वतो भगो
अन्तर्हस्तं कृतं मम ॥
मूलम् ...{Loading}...
मूलम् (GR)
तुराणाम् अतुराणां
विशां देवयतीनाम् ।
सम् ऐतु विश्वतो भगो
अन्तर्हस्तं कृतं मम ॥
सर्वाष् टीकाः ...{Loading}...
१० यावद् द्यौर् यावत्
विश्वास-प्रस्तुतिः ...{Loading}...
यावद् द्यौर् यावत् पृथिवी
यावद् आभाति सूर्यः ।
तावत् सृजामि ते विषं
यावद् अर्षन्ति सिन्धवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यावद् द्यौर् यावत् पृथिवी
यावद् आभाति सूर्यः ।
तावत् सृजामि ते विषं
यावद् अर्षन्ति सिन्धवः ॥
सर्वाष् टीकाः ...{Loading}...
११ उच्छ्वसन्त उद् ईरते
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छ्वसन्त उद् ईरते
गाव आवसथाद् इव ।
अहीनां पश्यता विषम्
अपवक्ता न विद्यते ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्छ्वसन्त उद् ईरते
गाव आवसथाद् इव ।
अहीनां पश्यता विषम्
अपवक्ता न विद्यते ॥
सर्वाष् टीकाः ...{Loading}...
१२ आ जघान पृषद्धनुः
विश्वास-प्रस्तुतिः ...{Loading}...
आ जघान पृषद्धनुः
सङ्गथे धमनीनाम् ।
मूर्धानं विषम् आस्कद्य-
-अङ्गानि व्य् असिस्रसत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ जघान पृषद्धनुः
सङ्गथे धमनीनाम् ।
मूर्धानं विषम् आस्कद्य-
-अङ्गानि व्य् असिस्रसत् ॥
सर्वाष् टीकाः ...{Loading}...
१३ मा नो देवा
विश्वास-प्रस्तुतिः ...{Loading}...
मा नो देवा अहिर् वधीत्
सन्तोकान् सहपूरुषान् ।
संयतं न वि ष्परद् (Bhatt. sparad)
व्यात्तं न सं यमत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मा नो देवा अहिर् वधीत्
सन्तोकान् सहपूरुषान् ।
संयतं न वि ष्परद् (Bhatt. sparad)
व्यात्तं न सं यमत् ॥
सर्वाष् टीकाः ...{Loading}...
१४ सं ते दधामि
विश्वास-प्रस्तुतिः ...{Loading}...
सं ते दधामि दद्भिर्
दतः सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां
सं त आस्नाह आस्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सं ते दधामि दद्भिर्
दतः सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां
सं त आस्नाह आस्यम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ नमो ऽहये असिताय
विश्वास-प्रस्तुतिः ...{Loading}...
नमो ऽहये असिताय
नमस् तिरश्चिराजये ।
स्वजाय बभ्रवे नमो
नमो देवजनेभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमो ऽहये असिताय
नमस् तिरश्चिराजये ।
स्वजाय बभ्रवे नमो
नमो देवजनेभ्यः ॥