००९

सर्वाष् टीकाः ...{Loading}...

०१ इदावत्सराय परिवत्सराय संवत्सराय

विश्वास-प्रस्तुतिः ...{Loading}...

इदावत्सराय परिवत्सराय
संवत्सराय कृणुता बृहन् नमः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥

०२ ये वः पन्था

विश्वास-प्रस्तुतिः ...{Loading}...

ये वः पन्था बहवो देवयाना
अनु द्यावापृथिवी संचरन्ती । (Bhatt. saṃcaranti)
तेषाम् अज्यानिं यतमो न आवहात्
तस्मै नो देवाः परि धत्त सर्वे ॥ (Bhatt. dhatteha+ sarve)

०३ शरद् धेमन्तः शिशिरो

विश्वास-प्रस्तुतिः ...{Loading}...

शरद् धेमन्तः शिशिरो वसन्तो
ग्रीष्मो वर्षाः सुविते नो दधात । (Bhatt. varṣāḥ svite+)
आ नो गोषु भजतौषधीषु
निवात इद् वः शरणे स्याम ॥

०४ वैश्वानरो न ऊतय

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो न ऊतय
आ प्र यातु परावतः ।
अग्निर् उक्थैर् नो अंहसः ॥

०५ वैश्वानरो न आ

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो न आ गमद्
इमं यज्ञं सजूर् उप- । (Bhatt. sajūḥ+ ।)
-इमां सुष्टुतिं मम ॥

०६ वैश्वानरो नो अङ्गिरोभि

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरो नो अङ्गिरोभि
स्तोमं यज्ञं च चाक्ल्̥पत् ।
ऐषु द्युम्नं स्वर् यमत् ॥

०७ अजैषं त्वा संलिखितम्

विश्वास-प्रस्तुतिः ...{Loading}...

अजैषं त्वा संलिखितम्
अजैषम् उत संरुधम् ।
अविं वृको यथा मथद्
एवा मथ्नामि ते कृतम् ॥

०८ यथा वृक्षम् अशनिर्

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वृक्षम् अशनिर्
विश्वहा हन्त्य् अप्रति ।
एवाहम् अमुं कितवम्
अक्षैर् वध्यासम् अप्रति ॥

०९ तुराणाम् अतुराणां विशाम्

विश्वास-प्रस्तुतिः ...{Loading}...

तुराणाम् अतुराणां
विशां देवयतीनाम् ।
सम् ऐतु विश्वतो भगो
अन्तर्हस्तं कृतं मम ॥

१० यावद् द्यौर् यावत्

विश्वास-प्रस्तुतिः ...{Loading}...

यावद् द्यौर् यावत् पृथिवी
यावद् आभाति सूर्यः ।
तावत् सृजामि ते विषं
यावद् अर्षन्ति सिन्धवः ॥

११ उच्छ्वसन्त उद् ईरते

विश्वास-प्रस्तुतिः ...{Loading}...

उच्छ्वसन्त उद् ईरते
गाव आवसथाद् इव ।
अहीनां पश्यता विषम्
अपवक्ता न विद्यते ॥

१२ आ जघान पृषद्धनुः

विश्वास-प्रस्तुतिः ...{Loading}...

आ जघान पृषद्धनुः
सङ्गथे धमनीनाम् ।
मूर्धानं विषम् आस्कद्य-
-अङ्गानि व्य् असिस्रसत् ॥

१३ मा नो देवा

विश्वास-प्रस्तुतिः ...{Loading}...

मा नो देवा अहिर् वधीत्
सन्तोकान् सहपूरुषान् ।
संयतं न वि ष्परद् (Bhatt. sparad)
व्यात्तं न सं यमत् ॥

१४ सं ते दधामि

विश्वास-प्रस्तुतिः ...{Loading}...

सं ते दधामि दद्भिर्
दतः सं ते हन्वा हनू ।
सं ते जिह्वया जिह्वां
सं त आस्नाह आस्यम् ॥

१५ नमो ऽहये असिताय

विश्वास-प्रस्तुतिः ...{Loading}...

नमो ऽहये असिताय
नमस् तिरश्चिराजये ।
स्वजाय बभ्रवे नमो
नमो देवजनेभ्यः ॥