००६

सर्वाष् टीकाः ...{Loading}...

०१ वरुणो वारया इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

वरुणो वारया इत्य् एका ॥

०२ इन्द्रस्य वचसा वयम्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रस्य वचसा वयं
मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा
यक्ष्मं ते वारयामहे ॥

०३ यथा वृत्र इमा

विश्वास-प्रस्तुतिः ...{Loading}...

यथा वृत्र इमा आपस्
तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं
वैश्वानरेण वारये ॥

०४ ध्रुवं ध्रुवेण हविषा

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवं ध्रुवेण हविषा-
-अभि सोमं मृशामसि । (Bhatt. viśāmasi)
अत्रा त इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥

०५ आ त्वाहार्षम् अन्तर्

विश्वास-प्रस्तुतिः ...{Loading}...

आ त्वाहार्षम् अन्तर् अभूर्
ध्रुवस् तिष्ठाविचाचलत् ।
विशस् त्वा सर्वा आ यन्तु
मा त्वद् राष्ट्रम् अधि भ्रशत् ॥

०६ इहैवैधि माप च्योष्ठाः

विश्वास-प्रस्तुतिः ...{Loading}...

इहैवैधि माप च्योष्ठाः
पर्वत इवाविचाचलत् । (Bhatt. ivāvicācaliḥ)
इन्द्रेह ध्रुवस् तिष्ठ-
-इह राष्ट्रं नि धारय ॥

०७ इन्द्र एतम् अदीधरद्

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्र एतम् अदीधरद्
ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥

०८ ध्रुवं ते देवः

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवं ते देवः सविता
ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश् चाग्निश् च
राष्ट्रं धारयतां ध्रुवम् ॥

०९ ध्रुवा द्यौर् ध्रुवा

विश्वास-प्रस्तुतिः ...{Loading}...

ध्रुवा द्यौर् ध्रुवा पृथिवी
समुद्राः पर्वता ध्रुवाः ।
ध्रुवा ह धर्मणा ध्रुवा
ध्रुवो राजा विशाम् अयम् ॥

१० वृषेन्द्रस्य वृषा दिवो

विश्वास-प्रस्तुतिः ...{Loading}...

वृषेन्द्रस्य वृषा दिवो
वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य
त्वम् एकवृषो भव ॥

११ समुद्र ईशे स्रवताम्

विश्वास-प्रस्तुतिः ...{Loading}...

समुद्र ईशे स्रवताम्
अग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणाम् ईशे
त्वम् (…) ॥ (see 10d)

१२ सम्राड् अस्य् असुराणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

सम्राड् अस्य् असुराणां
ककुन् मनुष्याणाम् ।
देवानाम् अर्धभाग् असि
त्वम् एकवृषो भव ॥

१३ परि वर्त्मान्य् एषाम्

विश्वास-प्रस्तुतिः ...{Loading}...

परि वर्त्मान्य् एषाम्
इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्व् अद्यामूः सेना
अमित्राणां परस्तराम् ॥ (Bhatt. parastaram)

१४ मुग्धा अमित्राश् चरन्त

विश्वास-प्रस्तुतिः ...{Loading}...

मुग्धा अमित्राश् चरन्त- (Bhatt. caratāśīrṣāṇa)
-अशीर्षाण इवाहयः ।
अथैषाम् अग्निरुद्धानाम् (Bhatt. -raddhānām)
इन्द्रो हन्तु वरं-वरम् ॥

१५ ऐषु नह्य वृषाजिनम्

विश्वास-प्रस्तुतिः ...{Loading}...

ऐषु नह्य वृषाजिनं
हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्व्
अर्वाची गौर् उपेषतु ॥