सर्वाष् टीकाः ...{Loading}...
०१ वरुणो वारया इत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
वरुणो वारया इत्य् एका ॥
मूलम् ...{Loading}...
मूलम् (GR)
वरुणो वारया इत्य् एका ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रस्य वचसा वयम्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रस्य वचसा वयं
मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा
यक्ष्मं ते वारयामहे ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रस्य वचसा वयं
मित्रस्य वरुणस्य च ।
देवानां सर्वेषां वाचा
यक्ष्मं ते वारयामहे ॥
सर्वाष् टीकाः ...{Loading}...
०३ यथा वृत्र इमा
विश्वास-प्रस्तुतिः ...{Loading}...
यथा वृत्र इमा आपस्
तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं
वैश्वानरेण वारये ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा वृत्र इमा आपस्
तस्तम्भ विश्वधा यतीः ।
एवा ते अग्निना यक्ष्मं
वैश्वानरेण वारये ॥
सर्वाष् टीकाः ...{Loading}...
०४ ध्रुवं ध्रुवेण हविषा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवं ध्रुवेण हविषा-
-अभि सोमं मृशामसि । (Bhatt. viśāmasi)
अत्रा त इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवं ध्रुवेण हविषा-
-अभि सोमं मृशामसि । (Bhatt. viśāmasi)
अत्रा त इन्द्रः केवलीर्
विशो बलिहृतस् करत् ॥
सर्वाष् टीकाः ...{Loading}...
०५ आ त्वाहार्षम् अन्तर्
विश्वास-प्रस्तुतिः ...{Loading}...
आ त्वाहार्षम् अन्तर् अभूर्
ध्रुवस् तिष्ठाविचाचलत् ।
विशस् त्वा सर्वा आ यन्तु
मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ त्वाहार्षम् अन्तर् अभूर्
ध्रुवस् तिष्ठाविचाचलत् ।
विशस् त्वा सर्वा आ यन्तु
मा त्वद् राष्ट्रम् अधि भ्रशत् ॥
सर्वाष् टीकाः ...{Loading}...
०६ इहैवैधि माप च्योष्ठाः
विश्वास-प्रस्तुतिः ...{Loading}...
इहैवैधि माप च्योष्ठाः
पर्वत इवाविचाचलत् । (Bhatt. ivāvicācaliḥ)
इन्द्रेह ध्रुवस् तिष्ठ-
-इह राष्ट्रं नि धारय ॥
मूलम् ...{Loading}...
मूलम् (GR)
इहैवैधि माप च्योष्ठाः
पर्वत इवाविचाचलत् । (Bhatt. ivāvicācaliḥ)
इन्द्रेह ध्रुवस् तिष्ठ-
-इह राष्ट्रं नि धारय ॥
सर्वाष् टीकाः ...{Loading}...
०७ इन्द्र एतम् अदीधरद्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्र एतम् अदीधरद्
ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्र एतम् अदीधरद्
ध्रुवं ध्रुवेण हविषा ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥
सर्वाष् टीकाः ...{Loading}...
०८ ध्रुवं ते देवः
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवं ते देवः सविता
ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश् चाग्निश् च
राष्ट्रं धारयतां ध्रुवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवं ते देवः सविता
ध्रुवं देवो बृहस्पतिः ।
ध्रुवं त इन्द्रश् चाग्निश् च
राष्ट्रं धारयतां ध्रुवम् ॥
सर्वाष् टीकाः ...{Loading}...
०९ ध्रुवा द्यौर् ध्रुवा
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवा द्यौर् ध्रुवा पृथिवी
समुद्राः पर्वता ध्रुवाः ।
ध्रुवा ह धर्मणा ध्रुवा
ध्रुवो राजा विशाम् अयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवा द्यौर् ध्रुवा पृथिवी
समुद्राः पर्वता ध्रुवाः ।
ध्रुवा ह धर्मणा ध्रुवा
ध्रुवो राजा विशाम् अयम् ॥
सर्वाष् टीकाः ...{Loading}...
१० वृषेन्द्रस्य वृषा दिवो
विश्वास-प्रस्तुतिः ...{Loading}...
वृषेन्द्रस्य वृषा दिवो
वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य
त्वम् एकवृषो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषेन्द्रस्य वृषा दिवो
वृषा पृथिव्या अयम् ।
वृषा विश्वस्य भूतस्य
त्वम् एकवृषो भव ॥
सर्वाष् टीकाः ...{Loading}...
११ समुद्र ईशे स्रवताम्
विश्वास-प्रस्तुतिः ...{Loading}...
समुद्र ईशे स्रवताम्
अग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणाम् ईशे
त्वम् (…) ॥ (see 10d)
मूलम् ...{Loading}...
मूलम् (GR)
समुद्र ईशे स्रवताम्
अग्निः पृथिव्या वशी ।
सूर्यो नक्षत्राणाम् ईशे
त्वम् (…) ॥ (see 10d)
सर्वाष् टीकाः ...{Loading}...
१२ सम्राड् अस्य् असुराणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
सम्राड् अस्य् असुराणां
ककुन् मनुष्याणाम् ।
देवानाम् अर्धभाग् असि
त्वम् एकवृषो भव ॥
मूलम् ...{Loading}...
मूलम् (GR)
सम्राड् अस्य् असुराणां
ककुन् मनुष्याणाम् ।
देवानाम् अर्धभाग् असि
त्वम् एकवृषो भव ॥
सर्वाष् टीकाः ...{Loading}...
१३ परि वर्त्मान्य् एषाम्
विश्वास-प्रस्तुतिः ...{Loading}...
परि वर्त्मान्य् एषाम्
इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्व् अद्यामूः सेना
अमित्राणां परस्तराम् ॥ (Bhatt. parastaram)
मूलम् ...{Loading}...
मूलम् (GR)
परि वर्त्मान्य् एषाम्
इन्द्रः पूषा च सस्रतुः ।
मुह्यन्त्व् अद्यामूः सेना
अमित्राणां परस्तराम् ॥ (Bhatt. parastaram)
सर्वाष् टीकाः ...{Loading}...
१४ मुग्धा अमित्राश् चरन्त
विश्वास-प्रस्तुतिः ...{Loading}...
मुग्धा अमित्राश् चरन्त- (Bhatt. caratāśīrṣāṇa)
-अशीर्षाण इवाहयः ।
अथैषाम् अग्निरुद्धानाम् (Bhatt. -raddhānām)
इन्द्रो हन्तु वरं-वरम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
मुग्धा अमित्राश् चरन्त- (Bhatt. caratāśīrṣāṇa)
-अशीर्षाण इवाहयः ।
अथैषाम् अग्निरुद्धानाम् (Bhatt. -raddhānām)
इन्द्रो हन्तु वरं-वरम् ॥
सर्वाष् टीकाः ...{Loading}...
१५ ऐषु नह्य वृषाजिनम्
विश्वास-प्रस्तुतिः ...{Loading}...
ऐषु नह्य वृषाजिनं
हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्व्
अर्वाची गौर् उपेषतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऐषु नह्य वृषाजिनं
हरिणस्य भियं कृधि ।
पराङ् अमित्र एषत्व्
अर्वाची गौर् उपेषतु ॥