००३

सर्वाष् टीकाः ...{Loading}...

०१ शश्वद् दिद्युत् क्रियमाणा

विश्वास-प्रस्तुतिः ...{Loading}...

शश्वद् दिद्युत् क्रियमाणा (Bhatt. vidyut)
प्रतीची नि हि पप्तत् । (Bhatt. na hi paptata)
प्रत्यक् कर्तारम् ऋच्छतु ॥

०२ शश्वन्तम् इच् छाशदानम्

विश्वास-प्रस्तुतिः ...{Loading}...

शश्वन्तम् इच् छाशदानम्
अन्यस्मा इषुं दिहानम् । (Bhatt. iṣūr)
प्रतीची शरुर् ऋच्छतु ॥

०३ यद् एतद् भूरि

विश्वास-प्रस्तुतिः ...{Loading}...

यद् एतद् भूरि शाशदत्
प्रतीचीनम् अपोहसे ।
विषाद् इव विषम् अद्धि तत् ॥

०४ नमस् ते प्रवतो

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते प्रवतो नपाद्
यतस् तपः समूहसे ।
मृडा नस् तनूभ्यश्
शं नस् तोकेभ्यस् कृधि ॥

०५ प्रवतो नपान् नमो

विश्वास-प्रस्तुतिः ...{Loading}...

प्रवतो नपान् नमो अस्तु तुभ्यं (Bhatt. namo ‘stu)
नमस् ते हेतये तपुष्यै ।
विद्म ते धाम परमं गुहा यत्
समुद्रे अन्तर् निहितासि नाभिः ॥

०६ यां त्वा देवा

विश्वास-प्रस्तुतिः ...{Loading}...

यां त्वा देवा अजनयन्त विश्व
इषुं कृण्वाना असनाय तृष्वीम् ।
सा नो मृड विदथे गृणाना
मित्रस्य च वरुणस्य प्रशिष्टौ ॥

०७ यूयं नः प्रवतो

विश्वास-प्रस्तुतिः ...{Loading}...

यूयं नः प्रवतो नपान्
मरुतः सूर्यत्वचः ।
शर्म यच्छाथ सप्रथः ॥ (Bhatt. saprathā(ḥ))

०८ ममृडता सुषूदता मृडा

विश्वास-प्रस्तुतिः ...{Loading}...

ममृडता सुषूदता
मृडा नो अघ्न्याभ्यः ।
तोकाय तन्वे च ॥ (Bhatt. stokāya)

०९ नमस् ते अस्तु

विश्वास-प्रस्तुतिः ...{Loading}...

नमस् ते अस्तु विद्युते
नमस् ते स्तनयित्नवे ।
नमस् ते अस्त्व् अश्मने
येना दूडाशे अस्यसि ॥

१० यो अस्मान् ब्रह्मणस्पते

विश्वास-प्रस्तुतिः ...{Loading}...

यो अस्मान् ब्रह्मणस्पते
ऽदेवो अभिदासति । (Bhatt. om. avagraha)
सर्वं तं रीरधासि नः ॥

११ येभिः सोम साहन्त्य

विश्वास-प्रस्तुतिः ...{Loading}...

येभिः सोम साहन्त्य-
-असुरान् रन्धयासै ।
तेभिर् नो ऽविता भुवः ॥

१२ यानि देवा असुराणाम्

विश्वास-प्रस्तुतिः ...{Loading}...

यानि देवा असुराणाम्
ओजांस्य् अवृणीध्वम् ।
तेभिर् नो अधि वोचत ॥

१३ उद् एनम् उत्तरम्

विश्वास-प्रस्तुतिः ...{Loading}...

उद् एनम् उत्तरं नय-
-अग्ने घृतेभिर् आहुतः ।
सम् एनं वर्चसा सृज
देवानां भागधा असत् ॥

१४ इन्द्रेमं प्रतरं कृधि

विश्वास-प्रस्तुतिः ...{Loading}...

इन्द्रेमं प्रतरं कृधि
सजातानाम् असद् वशी ।
रायस्पोषेण सं सृज
प्रजया च बहुं कृधि ॥

१५ यस्य कृण्मो गृहे

विश्वास-प्रस्तुतिः ...{Loading}...

यस्य कृण्मो गृहे हविस्
तम् अग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥