सर्वाष् टीकाः ...{Loading}...
०१ शश्वद् दिद्युत् क्रियमाणा
विश्वास-प्रस्तुतिः ...{Loading}...
शश्वद् दिद्युत् क्रियमाणा (Bhatt. vidyut)
प्रतीची नि हि पप्तत् । (Bhatt. na hi paptata)
प्रत्यक् कर्तारम् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शश्वद् दिद्युत् क्रियमाणा (Bhatt. vidyut)
प्रतीची नि हि पप्तत् । (Bhatt. na hi paptata)
प्रत्यक् कर्तारम् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०२ शश्वन्तम् इच् छाशदानम्
विश्वास-प्रस्तुतिः ...{Loading}...
शश्वन्तम् इच् छाशदानम्
अन्यस्मा इषुं दिहानम् । (Bhatt. iṣūr)
प्रतीची शरुर् ऋच्छतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
शश्वन्तम् इच् छाशदानम्
अन्यस्मा इषुं दिहानम् । (Bhatt. iṣūr)
प्रतीची शरुर् ऋच्छतु ॥
सर्वाष् टीकाः ...{Loading}...
०३ यद् एतद् भूरि
विश्वास-प्रस्तुतिः ...{Loading}...
यद् एतद् भूरि शाशदत्
प्रतीचीनम् अपोहसे ।
विषाद् इव विषम् अद्धि तत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् एतद् भूरि शाशदत्
प्रतीचीनम् अपोहसे ।
विषाद् इव विषम् अद्धि तत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ नमस् ते प्रवतो
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते प्रवतो नपाद्
यतस् तपः समूहसे ।
मृडा नस् तनूभ्यश्
शं नस् तोकेभ्यस् कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते प्रवतो नपाद्
यतस् तपः समूहसे ।
मृडा नस् तनूभ्यश्
शं नस् तोकेभ्यस् कृधि ॥
सर्वाष् टीकाः ...{Loading}...
०५ प्रवतो नपान् नमो
विश्वास-प्रस्तुतिः ...{Loading}...
प्रवतो नपान् नमो अस्तु तुभ्यं (Bhatt. namo ‘stu)
नमस् ते हेतये तपुष्यै ।
विद्म ते धाम परमं गुहा यत्
समुद्रे अन्तर् निहितासि नाभिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रवतो नपान् नमो अस्तु तुभ्यं (Bhatt. namo ‘stu)
नमस् ते हेतये तपुष्यै ।
विद्म ते धाम परमं गुहा यत्
समुद्रे अन्तर् निहितासि नाभिः ॥
सर्वाष् टीकाः ...{Loading}...
०६ यां त्वा देवा
विश्वास-प्रस्तुतिः ...{Loading}...
यां त्वा देवा अजनयन्त विश्व
इषुं कृण्वाना असनाय तृष्वीम् ।
सा नो मृड विदथे गृणाना
मित्रस्य च वरुणस्य प्रशिष्टौ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यां त्वा देवा अजनयन्त विश्व
इषुं कृण्वाना असनाय तृष्वीम् ।
सा नो मृड विदथे गृणाना
मित्रस्य च वरुणस्य प्रशिष्टौ ॥
सर्वाष् टीकाः ...{Loading}...
०७ यूयं नः प्रवतो
विश्वास-प्रस्तुतिः ...{Loading}...
यूयं नः प्रवतो नपान्
मरुतः सूर्यत्वचः ।
शर्म यच्छाथ सप्रथः ॥ (Bhatt. saprathā(ḥ))
मूलम् ...{Loading}...
मूलम् (GR)
यूयं नः प्रवतो नपान्
मरुतः सूर्यत्वचः ।
शर्म यच्छाथ सप्रथः ॥ (Bhatt. saprathā(ḥ))
सर्वाष् टीकाः ...{Loading}...
०८ ममृडता सुषूदता मृडा
विश्वास-प्रस्तुतिः ...{Loading}...
ममृडता सुषूदता
मृडा नो अघ्न्याभ्यः ।
तोकाय तन्वे च ॥ (Bhatt. stokāya)
मूलम् ...{Loading}...
मूलम् (GR)
ममृडता सुषूदता
मृडा नो अघ्न्याभ्यः ।
तोकाय तन्वे च ॥ (Bhatt. stokāya)
सर्वाष् टीकाः ...{Loading}...
०९ नमस् ते अस्तु
विश्वास-प्रस्तुतिः ...{Loading}...
नमस् ते अस्तु विद्युते
नमस् ते स्तनयित्नवे ।
नमस् ते अस्त्व् अश्मने
येना दूडाशे अस्यसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
नमस् ते अस्तु विद्युते
नमस् ते स्तनयित्नवे ।
नमस् ते अस्त्व् अश्मने
येना दूडाशे अस्यसि ॥
सर्वाष् टीकाः ...{Loading}...
१० यो अस्मान् ब्रह्मणस्पते
विश्वास-प्रस्तुतिः ...{Loading}...
यो अस्मान् ब्रह्मणस्पते
ऽदेवो अभिदासति । (Bhatt. om. avagraha)
सर्वं तं रीरधासि नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो अस्मान् ब्रह्मणस्पते
ऽदेवो अभिदासति । (Bhatt. om. avagraha)
सर्वं तं रीरधासि नः ॥
सर्वाष् टीकाः ...{Loading}...
११ येभिः सोम साहन्त्य
विश्वास-प्रस्तुतिः ...{Loading}...
येभिः सोम साहन्त्य-
-असुरान् रन्धयासै ।
तेभिर् नो ऽविता भुवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
येभिः सोम साहन्त्य-
-असुरान् रन्धयासै ।
तेभिर् नो ऽविता भुवः ॥
सर्वाष् टीकाः ...{Loading}...
१२ यानि देवा असुराणाम्
विश्वास-प्रस्तुतिः ...{Loading}...
यानि देवा असुराणाम्
ओजांस्य् अवृणीध्वम् ।
तेभिर् नो अधि वोचत ॥
मूलम् ...{Loading}...
मूलम् (GR)
यानि देवा असुराणाम्
ओजांस्य् अवृणीध्वम् ।
तेभिर् नो अधि वोचत ॥
सर्वाष् टीकाः ...{Loading}...
१३ उद् एनम् उत्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् एनम् उत्तरं नय-
-अग्ने घृतेभिर् आहुतः ।
सम् एनं वर्चसा सृज
देवानां भागधा असत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उद् एनम् उत्तरं नय-
-अग्ने घृतेभिर् आहुतः ।
सम् एनं वर्चसा सृज
देवानां भागधा असत् ॥
सर्वाष् टीकाः ...{Loading}...
१४ इन्द्रेमं प्रतरं कृधि
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रेमं प्रतरं कृधि
सजातानाम् असद् वशी ।
रायस्पोषेण सं सृज
प्रजया च बहुं कृधि ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रेमं प्रतरं कृधि
सजातानाम् असद् वशी ।
रायस्पोषेण सं सृज
प्रजया च बहुं कृधि ॥
सर्वाष् टीकाः ...{Loading}...
१५ यस्य कृण्मो गृहे
विश्वास-प्रस्तुतिः ...{Loading}...
यस्य कृण्मो गृहे हविस्
तम् अग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्य कृण्मो गृहे हविस्
तम् अग्ने वर्धया त्वम् ।
तस्मै सोमो अधि ब्रुवद्
अयं च ब्रह्मणस्पतिः ॥