सर्वाष् टीकाः ...{Loading}...
०१ ऊर्जो भागो य
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्जो भागो य इदं यजानाम्
अश्मान्नानाम् अधिपतिर् बभूव ।
तम् अर्चत विश्वमित्रा हविर्भिः
स नो यमः प्रतरं जीवसे धात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्जो भागो य इदं यजानाम्
अश्मान्नानाम् अधिपतिर् बभूव ।
तम् अर्चत विश्वमित्रा हविर्भिः
स नो यमः प्रतरं जीवसे धात् ॥
सर्वाष् टीकाः ...{Loading}...
०२ यथा यमाय हर्म्यम्
विश्वास-प्रस्तुतिः ...{Loading}...
यथा यमाय हर्म्यम्
अवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं (Bhatt. vapāpāmi (vapāmi?))
यथा मे भूरयो ऽसथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
यथा यमाय हर्म्यम्
अवपन् पञ्च मानवाः ।
एवा वपामि हर्म्यं (Bhatt. vapāpāmi (vapāmi?))
यथा मे भूरयो ऽसथ ॥
सर्वाष् टीकाः ...{Loading}...
०३ इदं हिरण्यं बिभृहि
विश्वास-प्रस्तुतिः ...{Loading}...
इदं हिरण्यं बिभृहि
यत् ते पिताबिभः पुरा ।
स्वर्गं यतः पितुर् हस्तं
निर् मृड्ढी दक्षिणम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
इदं हिरण्यं बिभृहि
यत् ते पिताबिभः पुरा ।
स्वर्गं यतः पितुर् हस्तं
निर् मृड्ढी दक्षिणम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ ये जीवा ये
विश्वास-प्रस्तुतिः ...{Loading}...
ये जीवा ये च मृता
ये जाता ये च यज्ञियाः ।
तेभ्यो घृतस्य कुल्यैतु
शतधारा व्य् उन्दती ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये जीवा ये च मृता
ये जाता ये च यज्ञियाः ।
तेभ्यो घृतस्य कुल्यैतु
शतधारा व्य् उन्दती ॥
सर्वाष् टीकाः ...{Loading}...
०५ वृषा मतीनां पवते
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा मतीनां पवते विचक्षणः
सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशाꣳ अचिक्रदद् (Bhatt. kalaśāṃ)
इन्द्रहार्दिवम् आविशन् मनीषया ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषा मतीनां पवते विचक्षणः
सूरो अह्नां प्रतरीतोषसां दिवः ।
प्राणः सिन्धूनां कलशाꣳ अचिक्रदद् (Bhatt. kalaśāṃ)
इन्द्रहार्दिवम् आविशन् मनीषया ॥
सर्वाष् टीकाः ...{Loading}...
०६ त्वेषस् ते धूमा
विश्वास-प्रस्तुतिः ...{Loading}...
त्वेषस् ते धूमा ऊर्णोति
दिवि षं छुक आततः ।
सूरो न हि द्यता त्वां
कृपा पावक रोचसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वेषस् ते धूमा ऊर्णोति
दिवि षं छुक आततः ।
सूरो न हि द्यता त्वां
कृपा पावक रोचसे ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्र वा एतीन्दुर्
विश्वास-प्रस्तुतिः ...{Loading}...
प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं
सखा सख्युर् न प्र मिनाति सङ्गिरम् ।
मर्य इव योषाः सम् अर्षते
सोमः कलशे शतयामना पथा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्र वा एतीन्दुर् इन्द्रस्य निष्कृतिं
सखा सख्युर् न प्र मिनाति सङ्गिरम् ।
मर्य इव योषाः सम् अर्षते
सोमः कलशे शतयामना पथा ॥
सर्वाष् टीकाः ...{Loading}...
०८ आ यत पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
आ यत पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः । (Bhatt. gabhbhīrebhiḥ, misprint)
प्रजाम् अस्मभ्यं दधतो रयिं च
दीर्घायुत्वाय शतशारदाय ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ यत पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः । (Bhatt. gabhbhīrebhiḥ, misprint)
प्रजाम् अस्मभ्यं दधतो रयिं च
दीर्घायुत्वाय शतशारदाय ॥
सर्वाष् टीकाः ...{Loading}...
०९ परा यात पितरः
विश्वास-प्रस्तुतिः ...{Loading}...
परा यात पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः ।
अधा मासि पुनर् आ यात नो गृहं (Bhatt. panar, misprint)
हविर् अन्नं सुप्रजसः सुवीराः ॥
मूलम् ...{Loading}...
मूलम् (GR)
परा यात पितरः सोम्यासो
गम्भीरेभिः पथिभिः पितृयाणैः ।
अधा मासि पुनर् आ यात नो गृहं (Bhatt. panar, misprint)
हविर् अन्नं सुप्रजसः सुवीराः ॥
सर्वाष् टीकाः ...{Loading}...
१० अक्षन्न् अमीमदन्त अव
विश्वास-प्रस्तुतिः ...{Loading}...
अक्षन्न् अमीमदन्त-
-अव प्रिया अधूषत ।
अस्तोषत स्वभानवः
परेत पितरो गृहान् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अक्षन्न् अमीमदन्त-
-अव प्रिया अधूषत ।
अस्तोषत स्वभानवः
परेत पितरो गृहान् ॥