०७९

सर्वाष् टीकाः ...{Loading}...

०१ एतत् ते देवः

विश्वास-प्रस्तुतिः ...{Loading}...

एतत् ते देवः सविता
वासो ददातु भर्तवे ।
तत् त्वं यमस्य राज्ये
वसानस् तार्प्यं चर ॥ (see ŚS 18.4.31; Bhatt. tāryañ)

०२ धाना धेनुर् भवद्

विश्वास-प्रस्तुतिः ...{Loading}...

धाना धेनुर् भवद् वत्सो
अस्यास् तिलो ऽभवत् ।
तां त्वं यमस्य राज्ये
+ऽक्षिताम् उप जीवतात् ॥ (Bhatt. akṣitam)

०३ एतास् ते असौ

विश्वास-प्रस्तुतिः ...{Loading}...

एतास् ते असौ धानाः
कामदुघा भवन्तु ।
एनीः श्येनीर् विरूपाः सरूपास्
तिलवत्सा उप तिष्ठन्तु त्वात् ॥

०४ एनीर् धाना हरिणीः

विश्वास-प्रस्तुतिः ...{Loading}...

एनीर् धाना हरिणीः श्येनीर् आसु
कृष्णा धाना हरिणीर् धेनवस् ते ।
तिलवत्सा ऊर्जम् अस्मै दुहाना
विश्वहा सन्त्व् अनपस्फुरन्तीः ॥ (Bhatt. -rantī(ḥ))

०५ वैश्वानरे हविर् इदम्

विश्वास-प्रस्तुतिः ...{Loading}...

वैश्वानरे हविर् इदं जुहोम्य्
एतं साहस्रं शतधारम् उत्सम् ।
स बिभरत् पितरं पितामहं
प्रपितामहान् बिभरत् पिन्वमानः ॥

०६ उत्सं शतधारम् अक्षितम्

विश्वास-प्रस्तुतिः ...{Loading}...

उत्सं शतधारम् अक्षितं
व्यचमानं सलिलस्य पृष्ठे ।
ऊर्जं दुहानम् अनपस्फुरन्तम्
उपासतां सुकृतां यत्र लोकः ॥

०७ इदं कसाम्बु चयनेन

विश्वास-प्रस्तुतिः ...{Loading}...

इदं कसाम्बु चयनेन चित्तं
तत् सजाता अव पश्यतेत ।
मर्त्यो अमृत्युम् अमृतत्व एति
तस्मै लोकं कृणुत यावत्सबन्धु ॥

०८ इहैवैधि धनसनिर् इह

विश्वास-प्रस्तुतिः ...{Loading}...

इहैवैधि धनसनिर्
इह चित्त इहक्रतुः ।
इहैधि वीरवत्तरो
वयोधा अपराहितः ॥

०९ पुत्रान् पौत्रान् अभि

विश्वास-प्रस्तुतिः ...{Loading}...

पुत्रान् पौत्रान् अभि तर्पयन्तीर्
आपो मधुमतीर् इमाः ।
स्वधां पितृभ्यो अंर्तं दुहाना
आपो देवीर् उभयांस् तर्पयन्तु ॥

१० आपो अग्निं प्र

विश्वास-प्रस्तुतिः ...{Loading}...

आपो अग्निं प्र हिणुतेमं
यज्ञं पितरो नो जुषन्ताम् ।
मासीनाम् ऊर्जम् उप ये सचन्ते
ते नो रयिं सर्ववीरं नि यच्छान् ॥ (Bhatt. ni yacchāt)