सर्वाष् टीकाः ...{Loading}...
०१ शम् अग्ने पश्चात्
विश्वास-प्रस्तुतिः ...{Loading}...
शम् अग्ने पश्चात् तप शं पुरस्ताच्
छम् अधरात् तप जातवेदः ।
एकस् त्रेधा विहितो जातवेदः
सम्यङ् एनं दक्षिणाग्निः ॥
मूलम् ...{Loading}...
मूलम् (GR)
शम् अग्ने पश्चात् तप शं पुरस्ताच्
छम् अधरात् तप जातवेदः ।
एकस् त्रेधा विहितो जातवेदः
सम्यङ् एनं दक्षिणाग्निः ॥
सर्वाष् टीकाः ...{Loading}...
०२ पद्मानम् अग्नेर् विहितस्य
विश्वास-प्रस्तुतिः ...{Loading}...
पद्मानम् अग्नेर् विहितस्य ब्रह्मणा
समङ्गनं धेहि सुकृताम् उलोकम् ।
तम् अग्नयः समिद्धा आ भरन्तां (Bhatt. samidhā)
प्रजापत्यं मेध्यं जातवेदसः ।
शृतं कृण्वन्त इह मा वि चक्षणन् ॥ (Bhatt. cakṣaṇaṃ (⟨ ṇan*))
मूलम् ...{Loading}...
मूलम् (GR)
पद्मानम् अग्नेर् विहितस्य ब्रह्मणा
समङ्गनं धेहि सुकृताम् उलोकम् ।
तम् अग्नयः समिद्धा आ भरन्तां (Bhatt. samidhā)
प्रजापत्यं मेध्यं जातवेदसः ।
शृतं कृण्वन्त इह मा वि चक्षणन् ॥ (Bhatt. cakṣaṇaṃ (⟨ ṇan*))
सर्वाष् टीकाः ...{Loading}...
०३ यज्ञ एति विततः
विश्वास-प्रस्तुतिः ...{Loading}...
यज्ञ एति विततः कल्पमान
ईजानो अभि लोकं स्वर्गम् ।
तम् अग्नयः सर्वहुतं जुषन्तां
तम् अस्मिं देवा जानतां भागधेयम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यज्ञ एति विततः कल्पमान
ईजानो अभि लोकं स्वर्गम् ।
तम् अग्नयः सर्वहुतं जुषन्तां
तम् अस्मिं देवा जानतां भागधेयम् ॥
सर्वाष् टीकाः ...{Loading}...
०४ ईजानश् चित्तम् आरुक्षद्
विश्वास-प्रस्तुतिः ...{Loading}...
ईजानश् चित्तम् आरुक्षद् अग्निं
नाकस्य पृष्ठं दिवम् उत्पतिष्यन् ।
तस्मै प्र भातु नभसो ज्योतिषीमान्
स्वर्गः पन्था वितरो देवयानः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ईजानश् चित्तम् आरुक्षद् अग्निं
नाकस्य पृष्ठं दिवम् उत्पतिष्यन् ।
तस्मै प्र भातु नभसो ज्योतिषीमान्
स्वर्गः पन्था वितरो देवयानः ॥
सर्वाष् टीकाः ...{Loading}...
०५ अग्निर् होताध्वर्युष् टे
विश्वास-प्रस्तुतिः ...{Loading}...
अग्निर् होताध्वर्युष् टे बृहस्पतिर्
इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु ।
हुतो ऽयं संस्थितो यज्ञ एतु
यत्र पूर्वम् अयनं हुतानाम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अग्निर् होताध्वर्युष् टे बृहस्पतिर्
इन्द्रो ब्रह्मा दक्षिणतस् ते अस्तु ।
हुतो ऽयं संस्थितो यज्ञ एतु
यत्र पूर्वम् अयनं हुतानाम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ अपूपवान् क्षीरवांश् चरुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपूपवान् क्षीरवांश् चरुर् एह सीदतु-
-उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपूपवान् क्षीरवांश् चरुर् एह सीदतु-
-उत्तभ्नुवन् पृथिवीं द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
सर्वाष् टीकाः ...{Loading}...
०७ अपूपवान् द्रप्सवांश् चरुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपूपवान् द्रप्सवांश् चरुर् एह (…) ॥ (see 6abcd)
मूलम् ...{Loading}...
मूलम् (GR)
अपूपवान् द्रप्सवांश् चरुर् एह (…) ॥ (see 6abcd)
सर्वाष् टीकाः ...{Loading}...
०८ अपूपवान् दधिवांश् चरुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपूपवान् दधिवांश् चरुर् एह (…) ॥ (see 6abcd)
मूलम् ...{Loading}...
मूलम् (GR)
अपूपवान् दधिवांश् चरुर् एह (…) ॥ (see 6abcd)
सर्वाष् टीकाः ...{Loading}...
०९ अपूपवान् घृतवांश् चरुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपूपवान् घृतवांश् चरुर् एह (…) ॥ (see 6abcd)
मूलम् ...{Loading}...
मूलम् (GR)
अपूपवान् घृतवांश् चरुर् एह (…) ॥ (see 6abcd)
सर्वाष् टीकाः ...{Loading}...
१० अपूपवान् मांसवांश् चरुर्
विश्वास-प्रस्तुतिः ...{Loading}...
अपूपवान् मांसवांश् चरुर् एह (…) ॥ (see 6abcd)
मूलम् ...{Loading}...
मूलम् (GR)
अपूपवान् मांसवांश् चरुर् एह (…) ॥ (see 6abcd)