०७४

सर्वाष् टीकाः ...{Loading}...

०१ ये सत्यासो हविरदो

विश्वास-प्रस्तुतिः ...{Loading}...

ये सत्यासो हविरदो हविष्या
इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः
परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥

०२ उप सर्प मातरम्

विश्वास-प्रस्तुतिः ...{Loading}...

उप सर्प मातरं भूमिम् एताम्
उरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत
एषा त्वा पातु निरृतेर् उपस्थात् ॥

०३ उच् छ्वञ्चस्व पृथिवि

विश्वास-प्रस्तुतिः ...{Loading}...

उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः
सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥

०४ उच्छ्वञ्चमाना पृथिवी सु

विश्वास-प्रस्तुतिः ...{Loading}...

उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु
सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना
विश्वाहास्मै शरणाः सन्त्व् अत्र ॥

०५ उत् ते स्तभ्नाति

विश्वास-प्रस्तुतिः ...{Loading}...

उत् ते स्तभ्नाति पृथिवीं त्वत् परि-
-इमं लोकं विदधन् मो अहर्षम् ।
एतां स्थूणां पितरो धारयन्त्व्
अत्रा यमः सदना ते कृणोतु ॥

०६ अथर्वा पूर्णं चमसम्

विश्वास-प्रस्तुतिः ...{Loading}...

अथर्वा पूर्णं चमसं
यम् इन्द्रायाबिभर् वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य लोकं
तस्मिन्न् इन्दुः पवते विश्वदानीम् ॥

०७ अमुम् अग्ने चमसम्

विश्वास-प्रस्तुतिः ...{Loading}...

अमुम् अग्ने चमसं मा वि जिज्ञरः (Bhatt. (⟨ jihvaraḥ))
प्रियो देवानाम् उप सोम्यानाम् ।
एष यश् चमसो देवपानस्
तस्मिन्न् एवा अमृता मादयन्ते ॥

०८ यत् ते कृष्णः

विश्वास-प्रस्तुतिः ...{Loading}...

यत् ते कृष्णः शकुन आतुतोद
पिपीलः सर्प उत वा श्वापदः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमश् चा यो ब्राह्मणाꣳ आविवेश ॥

०९ पयस्वतीर् ओषधयः पयस्वान्

विश्वास-प्रस्तुतिः ...{Loading}...

पयस्वतीर् ओषधयः
पयस्वान् मामकं वचः ।
अथो पयस्वद् यत् पयस्
तेन मा सह जिन्वथ ॥

१० इमा नरीत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

इमा नरीत्य् एका ॥ (PS 17.47.1 is repeated)