सर्वाष् टीकाः ...{Loading}...
०१ ये सत्यासो हविरदो
विश्वास-प्रस्तुतिः ...{Loading}...
ये सत्यासो हविरदो हविष्या
इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः
परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये सत्यासो हविरदो हविष्या
इन्द्रेण देवैः सरथं दधानाः ।
आग्ने याहि सहस्रं देववन्दैः
परैः पूर्वैः पितृभिर् घर्मसद्भिः ॥
सर्वाष् टीकाः ...{Loading}...
०२ उप सर्प मातरम्
विश्वास-प्रस्तुतिः ...{Loading}...
उप सर्प मातरं भूमिम् एताम्
उरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत
एषा त्वा पातु निरृतेर् उपस्थात् ॥
मूलम् ...{Loading}...
मूलम् (GR)
उप सर्प मातरं भूमिम् एताम्
उरुव्यचसं पृथिवीं सुशेवाम् ।
ऊर्णम्रदाः पृथिवी दक्षिणावत
एषा त्वा पातु निरृतेर् उपस्थात् ॥
सर्वाष् टीकाः ...{Loading}...
०३ उच् छ्वञ्चस्व पृथिवि
विश्वास-प्रस्तुतिः ...{Loading}...
उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः
सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच् छ्वञ्चस्व पृथिवि मा नि बाधथाः
सूपायनास्मै भव सूपवञ्चना ।
माता पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥
सर्वाष् टीकाः ...{Loading}...
०४ उच्छ्वञ्चमाना पृथिवी सु
विश्वास-प्रस्तुतिः ...{Loading}...
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु
सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना
विश्वाहास्मै शरणाः सन्त्व् अत्र ॥
मूलम् ...{Loading}...
मूलम् (GR)
उच्छ्वञ्चमाना पृथिवी सु तिष्ठतु
सहस्रं मित उप हि श्रयन्ताम् ।
ते गृहासो घृतश्चुतः स्योना
विश्वाहास्मै शरणाः सन्त्व् अत्र ॥
सर्वाष् टीकाः ...{Loading}...
०५ उत् ते स्तभ्नाति
विश्वास-प्रस्तुतिः ...{Loading}...
उत् ते स्तभ्नाति पृथिवीं त्वत् परि-
-इमं लोकं विदधन् मो अहर्षम् ।
एतां स्थूणां पितरो धारयन्त्व्
अत्रा यमः सदना ते कृणोतु ॥
मूलम् ...{Loading}...
मूलम् (GR)
उत् ते स्तभ्नाति पृथिवीं त्वत् परि-
-इमं लोकं विदधन् मो अहर्षम् ।
एतां स्थूणां पितरो धारयन्त्व्
अत्रा यमः सदना ते कृणोतु ॥
सर्वाष् टीकाः ...{Loading}...
०६ अथर्वा पूर्णं चमसम्
विश्वास-प्रस्तुतिः ...{Loading}...
अथर्वा पूर्णं चमसं
यम् इन्द्रायाबिभर् वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य लोकं
तस्मिन्न् इन्दुः पवते विश्वदानीम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अथर्वा पूर्णं चमसं
यम् इन्द्रायाबिभर् वाजिनीवते ।
तस्मिन् कृणोतु सुकृतस्य लोकं
तस्मिन्न् इन्दुः पवते विश्वदानीम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ अमुम् अग्ने चमसम्
विश्वास-प्रस्तुतिः ...{Loading}...
अमुम् अग्ने चमसं मा वि जिज्ञरः (Bhatt. (⟨ jihvaraḥ))
प्रियो देवानाम् उप सोम्यानाम् ।
एष यश् चमसो देवपानस्
तस्मिन्न् एवा अमृता मादयन्ते ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमुम् अग्ने चमसं मा वि जिज्ञरः (Bhatt. (⟨ jihvaraḥ))
प्रियो देवानाम् उप सोम्यानाम् ।
एष यश् चमसो देवपानस्
तस्मिन्न् एवा अमृता मादयन्ते ॥
सर्वाष् टीकाः ...{Loading}...
०८ यत् ते कृष्णः
विश्वास-प्रस्तुतिः ...{Loading}...
यत् ते कृष्णः शकुन आतुतोद
पिपीलः सर्प उत वा श्वापदः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमश् चा यो ब्राह्मणाꣳ आविवेश ॥
मूलम् ...{Loading}...
मूलम् (GR)
यत् ते कृष्णः शकुन आतुतोद
पिपीलः सर्प उत वा श्वापदः ।
अग्निष् टद् विश्वाद् आ पृणातु विद्वान्
सोमश् चा यो ब्राह्मणाꣳ आविवेश ॥
सर्वाष् टीकाः ...{Loading}...
०९ पयस्वतीर् ओषधयः पयस्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
पयस्वतीर् ओषधयः
पयस्वान् मामकं वचः ।
अथो पयस्वद् यत् पयस्
तेन मा सह जिन्वथ ॥
मूलम् ...{Loading}...
मूलम् (GR)
पयस्वतीर् ओषधयः
पयस्वान् मामकं वचः ।
अथो पयस्वद् यत् पयस्
तेन मा सह जिन्वथ ॥
सर्वाष् टीकाः ...{Loading}...
१० इमा नरीत्य् एका
विश्वास-प्रस्तुतिः ...{Loading}...
इमा नरीत्य् एका ॥ (PS 17.47.1 is repeated)
मूलम् ...{Loading}...
मूलम् (GR)
इमा नरीत्य् एका ॥ (PS 17.47.1 is repeated)