सर्वाष् टीकाः ...{Loading}...
०१ ध्रुवायां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवायां त्वा दिशि (…) ॥ (see 18.71.7abcd)
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवायां त्वा दिशि (…) ॥ (see 18.71.7abcd)
सर्वाष् टीकाः ...{Loading}...
०२ ऊर्ध्वायां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
ऊर्ध्वायां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि (Bhatt. saṃvṛta(ḥ))
बाहुच्युता पृथिवी द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इहा स्थ ॥
मूलम् ...{Loading}...
मूलम् (GR)
ऊर्ध्वायां त्वा दिशि पुरा संवृतः स्वधायाम् आ दधामि (Bhatt. saṃvṛta(ḥ))
बाहुच्युता पृथिवी द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इहा स्थ ॥
सर्वाष् टीकाः ...{Loading}...
०३ ध्रुवो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
ध्रुवो ऽसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
ध्रुवो ऽसि ॥
सर्वाष् टीकाः ...{Loading}...
०४ धरुणो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
धरुणो ऽसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
धरुणो ऽसि ॥
सर्वाष् टीकाः ...{Loading}...
०५ वंसगो ऽसि
विश्वास-प्रस्तुतिः ...{Loading}...
वंसगो ऽसि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वंसगो ऽसि ॥
सर्वाष् टीकाः ...{Loading}...
०६ उदपूर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
उदपूर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदपूर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०७ घृतपूर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
घृतपूर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
घृतपूर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०८ मधुपूर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
मधुपूर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
मधुपूर् असि ॥
सर्वाष् टीकाः ...{Loading}...
०९ वातपूर् असि
विश्वास-प्रस्तुतिः ...{Loading}...
वातपूर् असि ॥
मूलम् ...{Loading}...
मूलम् (GR)
वातपूर् असि ॥