सर्वाष् टीकाः ...{Loading}...
०१ अकर्म ते स्वपसो
विश्वास-प्रस्तुतिः ...{Loading}...
अकर्म ते स्वपसो अभूम
र्तम् अजस्रन्न् उषसो विभातीः ।
विश्वं तद् भद्रं यद् वहन्ति देवा
बृहद् वदेम विदथे सुवीराः ॥
मूलम् ...{Loading}...
मूलम् (GR)
अकर्म ते स्वपसो अभूम
र्तम् अजस्रन्न् उषसो विभातीः ।
विश्वं तद् भद्रं यद् वहन्ति देवा
बृहद् वदेम विदथे सुवीराः ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रो मा मरुत्वान्
विश्वास-प्रस्तुतिः ...{Loading}...
इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
मूलम् ...{Loading}...
मूलम् (GR)
इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
सर्वाष् टीकाः ...{Loading}...
०३ धाता मा निरृत्या
विश्वास-प्रस्तुतिः ...{Loading}...
धाता मा निरृत्या दक्षिणाया दिशः (…) ॥ +++(see stanza 2)+++
मूलम् ...{Loading}...
मूलम् (GR)
धाता मा निरृत्या दक्षिणाया दिशः (…) ॥ +++(see stanza 2)+++
सर्वाष् टीकाः ...{Loading}...
०४ अदितिर् मादित्यैः प्रतीच्या
विश्वास-प्रस्तुतिः ...{Loading}...
अदितिर् मादित्यैः प्रतीच्या दिशः (…) ॥ +++(see stanza 2)+++
मूलम् ...{Loading}...
मूलम् (GR)
अदितिर् मादित्यैः प्रतीच्या दिशः (…) ॥ +++(see stanza 2)+++
सर्वाष् टीकाः ...{Loading}...
०५ आदित्यो मा विश्वैर्
विश्वास-प्रस्तुतिः ...{Loading}...
आदित्यो मा विश्वैर् देवैर् उदीच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥ +++(see 2cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
आदित्यो मा विश्वैर् देवैर् उदीच्या दिशः पातु
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥ +++(see 2cd)+++
सर्वाष् टीकाः ...{Loading}...
०६ धर्ता घ त्वा
विश्वास-प्रस्तुतिः ...{Loading}...
धर्ता घ त्वा धरुणो धारयात्य्
ऊर्ध्वं भानुं सविता द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
मूलम् ...{Loading}...
मूलम् (GR)
धर्ता घ त्वा धरुणो धारयात्य्
ऊर्ध्वं भानुं सविता द्याम् इवोपरि ।
लोककृतः पथिकृतो यजामहे
ये देवानां घृतभागा इह स्थ ॥
सर्वाष् टीकाः ...{Loading}...
०७ प्राच्यां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
प्राच्यां त्वा दिशि पुरा संवृतः स्वदायाम् आ दधामि +++(Bhatt. saṃvṛta(ḥ))+++
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥ +++(see 6cd)+++
मूलम् ...{Loading}...
मूलम् (GR)
प्राच्यां त्वा दिशि पुरा संवृतः स्वदायाम् आ दधामि +++(Bhatt. saṃvṛta(ḥ))+++
बाहुच्युता पृथिवी द्याम् इवोपरि ।
(…) ॥ +++(see 6cd)+++
सर्वाष् टीकाः ...{Loading}...
०८ दक्षिणायां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
दक्षिणायां त्वा दिशि (…) ॥ +++(see 7abcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
दक्षिणायां त्वा दिशि (…) ॥ +++(see 7abcd)+++
सर्वाष् टीकाः ...{Loading}...
०९ प्रतीच्यां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
प्रतीच्यां त्वा दिशि (…) ॥ +++(see 7abcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
प्रतीच्यां त्वा दिशि (…) ॥ +++(see 7abcd)+++
सर्वाष् टीकाः ...{Loading}...
१० उदीच्यां त्वा दिशि
विश्वास-प्रस्तुतिः ...{Loading}...
उदीच्यां त्वा दिशि (…) ॥ +++(see 7abcd)+++
मूलम् ...{Loading}...
मूलम् (GR)
उदीच्यां त्वा दिशि (…) ॥ +++(see 7abcd)+++