सर्वाष् टीकाः ...{Loading}...
०१ यो ममार प्रथमो
विश्वास-प्रस्तुतिः ...{Loading}...
यो ममार प्रथमो मर्त्यानां
यः प्रेयाय प्रथमो लोकम् एतम् ।
वैवस्वतं संगमनं जनानां
यमं राजानं हविषा दुवस्य ॥
मूलम् ...{Loading}...
मूलम् (GR)
यो ममार प्रथमो मर्त्यानां
यः प्रेयाय प्रथमो लोकम् एतम् ।
वैवस्वतं संगमनं जनानां
यमं राजानं हविषा दुवस्य ॥
सर्वाष् टीकाः ...{Loading}...
०२ परा यात पितर
विश्वास-प्रस्तुतिः ...{Loading}...
परा यात पितर आ च यात- (Bhatt. yāta ayaṃ (without sandhi))
-अयं वो यज्ञो मध्वा समक्तः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा
रयिं च नः सर्ववीरं दधात ॥
मूलम् ...{Loading}...
मूलम् (GR)
परा यात पितर आ च यात- (Bhatt. yāta ayaṃ (without sandhi))
-अयं वो यज्ञो मध्वा समक्तः ।
दत्तो अस्मभ्यं द्रविणेह भद्रा
रयिं च नः सर्ववीरं दधात ॥
सर्वाष् टीकाः ...{Loading}...
०३ कण्वः कक्षीवान् पुरुमीढो
विश्वास-प्रस्तुतिः ...{Loading}...
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः
श्यावाश्वः सोभर्य् अर्चनानाः । (Bhatt. śyāvāśva(ḥ))
विश्वामित्रो ऽयं जमदग्निर् वसिष्ठो
ऽवन्तु नः कश्यपो वामदेवः ॥
मूलम् ...{Loading}...
मूलम् (GR)
कण्वः कक्षीवान् पुरुमीढो अगस्त्यः
श्यावाश्वः सोभर्य् अर्चनानाः । (Bhatt. śyāvāśva(ḥ))
विश्वामित्रो ऽयं जमदग्निर् वसिष्ठो
ऽवन्तु नः कश्यपो वामदेवः ॥
सर्वाष् टीकाः ...{Loading}...
०४ विश्वामित्र जमदग्ने वसिष्ठ
विश्वास-प्रस्तुतिः ...{Loading}...
विश्वामित्र जमदग्ने वसिष्ठ
भरद्वाज गोतम वामदेव ।
शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः
सुशंसासः पितरो मृडाता नः ॥
मूलम् ...{Loading}...
मूलम् (GR)
विश्वामित्र जमदग्ने वसिष्ठ
भरद्वाज गोतम वामदेव ।
शर्दिर् नो अत्रिर् अग्रभीन् नमोभिः
सुशंसासः पितरो मृडाता नः ॥
सर्वाष् टीकाः ...{Loading}...
०५ कस्ये मृजाना अति
विश्वास-प्रस्तुतिः ...{Loading}...
कस्ये मृजाना अति यन्ति रिप्रम्
आयुर् दधानाः पितरं नवीयः ।
आप्यायमानाः प्रजया धनेन
शुद्धा भवन्तः शुचयः पावकाः ॥ (Bhatt. śudvā (misprint?))
मूलम् ...{Loading}...
मूलम् (GR)
कस्ये मृजाना अति यन्ति रिप्रम्
आयुर् दधानाः पितरं नवीयः ।
आप्यायमानाः प्रजया धनेन
शुद्धा भवन्तः शुचयः पावकाः ॥ (Bhatt. śudvā (misprint?))
सर्वाष् टीकाः ...{Loading}...
०६ यद् वो रुद्रम्
विश्वास-प्रस्तुतिः ...{Loading}...
यद् वो रुद्रं पितरः सोम्यं च (read mudraṃ with ŚS)
तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाणः कवय आ शृणोत
सुविदत्रा विदथे हूयमानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यद् वो रुद्रं पितरः सोम्यं च (read mudraṃ with ŚS)
तेनो सचध्वं स्वयशसो हि भूत ।
ते अर्वाणः कवय आ शृणोत
सुविदत्रा विदथे हूयमानाः ॥
सर्वाष् टीकाः ...{Loading}...
०७ ये अत्रयो अङ्गिरसो
विश्वास-प्रस्तुतिः ...{Loading}...
ये अत्रयो अङ्गिरसो नवग्वा
इष्टावन्तो रातिषाचो दधानाः ।
दक्षिणावन्तः सुकृतो य उ स्थ- (Bhatt. sthā āsadyā-)
-आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अत्रयो अङ्गिरसो नवग्वा
इष्टावन्तो रातिषाचो दधानाः ।
दक्षिणावन्तः सुकृतो य उ स्थ- (Bhatt. sthā āsadyā-)
-आसद्यास्मिन् बर्हिषि मादयध्वम् ॥
सर्वाष् टीकाः ...{Loading}...
०८ अधा यथा नः
विश्वास-प्रस्तुतिः ...{Loading}...
अधा यथा नः पितरः परासः
प्रत्नासो अग्न ऋतम् आशुषाणाः ।
शुचीद् अयन् दीधितिम् उक्थशसः
क्षामा भिन्दन्तो अरुणीर् उप ब्रुवन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अधा यथा नः पितरः परासः
प्रत्नासो अग्न ऋतम् आशुषाणाः ।
शुचीद् अयन् दीधितिम् उक्थशसः
क्षामा भिन्दन्तो अरुणीर् उप ब्रुवन् ॥
सर्वाष् टीकाः ...{Loading}...
०९ सुकर्माणः सुरुचो देवयन्तो
विश्वास-प्रस्तुतिः ...{Loading}...
सुकर्माणः सुरुचो देवयन्तो
अयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रम्
उर्वीं गव्यां बर्हिषदं नो अक्रन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सुकर्माणः सुरुचो देवयन्तो
अयो न देवा जनिमा धमन्तः ।
शुचन्तो अग्निं ववृधन्त इन्द्रम्
उर्वीं गव्यां बर्हिषदं नो अक्रन् ॥
सर्वाष् टीकाः ...{Loading}...
१० आ यूथेव क्षुमति
विश्वास-प्रस्तुतिः ...{Loading}...
आ यूथेव क्षुमति पश्वो अख्यद्
देवानां यज् जनिमान्त्य् उग्रः ।
मार्तानां चिद् उर्वशीर् अकृप्रन्
वृधे चिद् अर्य उपरस्यायोः ॥ (Bhatt. nṛdhe cid)
मूलम् ...{Loading}...
मूलम् (GR)
आ यूथेव क्षुमति पश्वो अख्यद्
देवानां यज् जनिमान्त्य् उग्रः ।
मार्तानां चिद् उर्वशीर् अकृप्रन्
वृधे चिद् अर्य उपरस्यायोः ॥ (Bhatt. nṛdhe cid)