सर्वाष् टीकाः ...{Loading}...
०१ प्रेमां मात्रां मिमीमहे
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेमां मात्रां मिमीमहे
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेमां मात्रां मिमीमहे
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥
सर्वाष् टीकाः ...{Loading}...
०२ उद् इमाम्
विश्वास-प्रस्तुतिः ...{Loading}...
उद् इमाम् (…) ॥ +++(see 1abc)+++
मूलम् ...{Loading}...
मूलम् (GR)
उद् इमाम् (…) ॥ +++(see 1abc)+++
सर्वाष् टीकाः ...{Loading}...
०३ अपेमम्
विश्वास-प्रस्तुतिः ...{Loading}...
अपेमम् (…) ॥ +++(see 1abc)+++
मूलम् ...{Loading}...
मूलम् (GR)
अपेमम् (…) ॥ +++(see 1abc)+++
सर्वाष् टीकाः ...{Loading}...
०४ निर् इमां मात्राम्
विश्वास-प्रस्तुतिः ...{Loading}...
निर् इमां मात्रां मिमीमहे
यथा (…) ॥ +++(see 1bc)+++
मूलम् ...{Loading}...
मूलम् (GR)
निर् इमां मात्रां मिमीमहे
यथा (…) ॥ +++(see 1bc)+++
सर्वाष् टीकाः ...{Loading}...
०५ अमासि मात्रां स्वर्
विश्वास-प्रस्तुतिः ...{Loading}...
अमासि मात्रां स्वर् अगाम् +++(Bhatt. mātrāṅ)+++
आयुष्मान् भूयासम् ।
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥
मूलम् ...{Loading}...
मूलम् (GR)
अमासि मात्रां स्वर् अगाम् +++(Bhatt. mātrāṅ)+++
आयुष्मान् भूयासम् ।
यथापरं न मासातै । +++(Bhatt. māsatai*)+++
शते शरत्सु नो पुरा ॥
सर्वाष् टीकाः ...{Loading}...
०६ प्राणो अपान उत
विश्वास-प्रस्तुतिः ...{Loading}...
प्राणो अपान उत वा व्यान
आयुश् चक्षुर् दृशे सूर्याय ।
अपरिपरेण पथा +++(Bhatt. yathā)+++
यमराज्ञः पितॄन् गच्छ ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्राणो अपान उत वा व्यान
आयुश् चक्षुर् दृशे सूर्याय ।
अपरिपरेण पथा +++(Bhatt. yathā)+++
यमराज्ञः पितॄन् गच्छ ॥
सर्वाष् टीकाः ...{Loading}...
०७ ये नः पितुः
विश्वास-प्रस्तुतिः ...{Loading}...
ये नः पितुः पितरो ये पितामहा
य आविविशुर् उर्व् अन्तरिक्षम् ।
य आक्षीयन्ति पृथिवीम् उत द्यां
तेभ्यः पितृभ्यो नमसा विधेम ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये नः पितुः पितरो ये पितामहा
य आविविशुर् उर्व् अन्तरिक्षम् ।
य आक्षीयन्ति पृथिवीम् उत द्यां
तेभ्यः पितृभ्यो नमसा विधेम ॥
सर्वाष् टीकाः ...{Loading}...
०८ ये अग्रवः शशमानाः
विश्वास-प्रस्तुतिः ...{Loading}...
ये अग्रवः शशमानाः परेषु
हित्वा द्वेषांस्य् अनपत्यवन्तः ।
ते द्याम् उदित्याविदन्त लोकं
नाकस पृष्ठे अदि दीध्यानाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
ये अग्रवः शशमानाः परेषु
हित्वा द्वेषांस्य् अनपत्यवन्तः ।
ते द्याम् उदित्याविदन्त लोकं
नाकस पृष्ठे अदि दीध्यानाः ॥
सर्वाष् टीकाः ...{Loading}...
०९ उदन्वती द्यौर् अवमा
विश्वास-प्रस्तुतिः ...{Loading}...
उदन्वती द्यौर् अवमा
पीलूमतीति मध्यमा ।
तृतीया ह प्रद्यौर् इति
यस्यां पितर आसते ॥
मूलम् ...{Loading}...
मूलम् (GR)
उदन्वती द्यौर् अवमा
पीलूमतीति मध्यमा ।
तृतीया ह प्रद्यौर् इति
यस्यां पितर आसते ॥
सर्वाष् टीकाः ...{Loading}...
१० इदम् इद् वा
विश्वास-प्रस्तुतिः ...{Loading}...
इदम् इद् वा उत्तमं
दिवि पश्यति सूर्यम् ।
मात्रा पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥ भत्त्। एमं]
मूलम् ...{Loading}...
मूलम् (GR)
इदम् इद् वा उत्तमं
दिवि पश्यति सूर्यम् ।
मात्रा पुत्रं यथा सिचा-
-अभ्य् एनं भूम ऊर्णुहि ॥ भत्त्। एमं]