०६४

सर्वाष् टीकाः ...{Loading}...

०१ अजो भागस् तपसस्

विश्वास-प्रस्तुतिः ...{Loading}...

अजो भागस् तपसस् तं तपस्व
तं ते शोचिस् तपतु तं ते अर्चिः ।
यास् ते शिवास् तन्वो जातवेदस्
ताभिर् वहैनं सुकृताम् उलोकम् ॥

०२ यास् ते शोचयो

विश्वास-प्रस्तुतिः ...{Loading}...

यास् ते शोचयो रंहयो जातवेदस्
तन्वः क्रूराः परीङ्खयन्ते ।
अजं यन्तम् अनु तास् ते सम् ऋण्वताम्
अथेतराभिः शिवतमाभिः शृतं कृधि ॥

०३ अव सृज पुनर्

विश्वास-प्रस्तुतिः ...{Loading}...

अव सृज पुनर् अग्ने पितृभ्यो
यस् त आहुतश् चरति स्वधाभिः ।
आयुर् वसान उप यातु शेषः
सं गच्छतां तन्वा सुवर्चाः ॥

०४ अति द्रव सारमेयौ

विश्वास-प्रस्तुतिः ...{Loading}...

अति द्रव सारमेयौ श्वानौ
चतुरक्षौ शबलौ साधुना पथा ।
अधा पितॄन् सुविदत्राꣳ उपेहि
यमेन ये सधमादं मदन्ति ॥

०५ यौ ते श्वानौ

विश्वास-प्रस्तुतिः ...{Loading}...

यौ ते श्वानौ यम रक्षितारौ
चतुरक्षौ पथिरक्षी नृचक्षसा ।
ताभ्याम् एनं परि धेहि राजन्
स्वस्ति चास्मा अनमीवं च धेहि ॥

०६ उरूणसाव् इत्य् एका

विश्वास-प्रस्तुतिः ...{Loading}...

उरूणसाव् इत्य् एका ॥ (PS 10.9.10 is repeated)

०७ सोम एकेभ्यः पवते

विश्वास-प्रस्तुतिः ...{Loading}...

सोम एकेभ्यः पवते
घृतम् एक उपासते ।
येभ्यो मधु प्रजावति
तांश् चिद् एवापि गच्छतात् ॥

०८ ये च पूर्व

विश्वास-प्रस्तुतिः ...{Loading}...

ये च पूर्व ऋतसाचा
ऋतजाता ऋतायवः ।
पितॄन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥

०९ तपसा ये अनाधृष्यास्

विश्वास-प्रस्तुतिः ...{Loading}...

तपसा ये अनाधृष्यास्
तपसा ये स्वर् ययुः ।
तपो ये चक्रिरे महस्
तांश् चिद् एवापि गच्छतात् ॥

१० सहस्रणीथाः कवयो ये

विश्वास-प्रस्तुतिः ...{Loading}...

सहस्रणीथाः कवयो
ये गोपायन्ति सूर्यम् ।
ऋषीन् तपस्वतो यम
तपोजाꣳ अपि गच्छतात् ॥