सर्वाष् टीकाः ...{Loading}...
०१ अङ्गिरसो नः पितरो
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गिरसो नः पितरो नवग्वा
अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गिरसो नः पितरो नवग्वा
अथर्वाणो भृगवः सोम्यासः ।
तेषां वयं सुमतौ यज्ञियानाम्
अपि भद्रे सौमनसे स्याम ॥
सर्वाष् टीकाः ...{Loading}...
०२ अङ्गिरोभिर् यज्ञियैर् आ
विश्वास-प्रस्तुतिः ...{Loading}...
अङ्गिरोभिर् यज्ञियैर् आ गहीह
यम वैरूपैर् इह मादयस्व ।
विवस्वन्तं हुवे यः पिता ते
अस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ (Bhatt. varhiṣy)
मूलम् ...{Loading}...
मूलम् (GR)
अङ्गिरोभिर् यज्ञियैर् आ गहीह
यम वैरूपैर् इह मादयस्व ।
विवस्वन्तं हुवे यः पिता ते
अस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥ (Bhatt. varhiṣy)
सर्वाष् टीकाः ...{Loading}...
०३ इमं यम प्रस्तरम्
विश्वास-प्रस्तुतिः ...{Loading}...
इमं यम प्रस्तरम् आ हि सीद-
-अङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्य्
एना राजन् हविषो मादयस्व ॥
मूलम् ...{Loading}...
मूलम् (GR)
इमं यम प्रस्तरम् आ हि सीद-
-अङ्गिरोभिः पितृभिः संविदानः ।
आ त्वा मन्त्राः कविशस्ता वहन्त्य्
एना राजन् हविषो मादयस्व ॥
सर्वाष् टीकाः ...{Loading}...
०४ यमाय सोमं सुनुत
विश्वास-प्रस्तुतिः ...{Loading}...
यमाय सोमं सुनुत
यमाय जुहुता हविः ।
यमं ह यज्ञो गच्छत्व्
अग्निदूतो अरंकृतः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यमाय सोमं सुनुत
यमाय जुहुता हविः ।
यमं ह यज्ञो गच्छत्व्
अग्निदूतो अरंकृतः ॥
सर्वाष् टीकाः ...{Loading}...
०५ यमाय घृतवद् धविर्
विश्वास-प्रस्तुतिः ...{Loading}...
यमाय घृतवद् धविर्
जुहोता प्र च तिष्ठत ।
स नो जीवेष्व् आ यमद् (Bhatt. yama(d))
दीर्घम् आयुष् यद् ईयसे ॥
मूलम् ...{Loading}...
मूलम् (GR)
यमाय घृतवद् धविर्
जुहोता प्र च तिष्ठत ।
स नो जीवेष्व् आ यमद् (Bhatt. yama(d))
दीर्घम् आयुष् यद् ईयसे ॥
सर्वाष् टीकाः ...{Loading}...
०६ यमाय मधुमत्तमं राज्ञे
विश्वास-प्रस्तुतिः ...{Loading}...
यमाय मधुमत्तमं
राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः
पूर्वेभ्यः पथिकृद्भ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
यमाय मधुमत्तमं
राज्ञे हव्यं जुहोतन ।
इदं नम ऋषिभ्यः पूर्वजेभ्यः
पूर्वेभ्यः पथिकृद्भ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रिकद्रुकेभिः पतति षड्
विश्वास-प्रस्तुतिः ...{Loading}...
त्रिकद्रुकेभिः पतति
षड् उर्वीर् एकम् इद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि
सर्वा ता यम आर्पिता ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रिकद्रुकेभिः पतति
षड् उर्वीर् एकम् इद् बृहत् ।
त्रिष्टुब् गायत्री छन्दांसि
सर्वा ता यम आर्पिता ॥
सर्वाष् टीकाः ...{Loading}...
०८ मैनम् अग्ने वि
विश्वास-प्रस्तुतिः ...{Loading}...
मैनम् अग्ने वि दहो मा वि शोचो
मास्य त्वचं चक्षुषो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो
ऽथेम् एनं प्र हिणुतात् पितृभ्यः ॥
मूलम् ...{Loading}...
मूलम् (GR)
मैनम् अग्ने वि दहो मा वि शोचो
मास्य त्वचं चक्षुषो मा शरीरम् ।
यदा शृतं कृणवो जातवेदो
ऽथेम् एनं प्र हिणुतात् पितृभ्यः ॥
सर्वाष् टीकाः ...{Loading}...
०९ शृतं यदा करसि
विश्वास-प्रस्तुतिः ...{Loading}...
शृतं यदा करसि जातवेदो
ऽथेम् एनं परि दत्तात् पितृभ्यः ।
यदा गच्छात्य् असुनीतिम् एषो
ऽथा देवानां वशनीर् भवाति ॥
मूलम् ...{Loading}...
मूलम् (GR)
शृतं यदा करसि जातवेदो
ऽथेम् एनं परि दत्तात् पितृभ्यः ।
यदा गच्छात्य् असुनीतिम् एषो
ऽथा देवानां वशनीर् भवाति ॥
सर्वाष् टीकाः ...{Loading}...
१० सूर्यं चक्षुर् गच्छतु
विश्वास-प्रस्तुतिः ...{Loading}...
सूर्यं चक्षुर् गच्छतु
वातम् आत्मा दिवं च गच्छ
पृथिवीं च धर्मणा ।
अपो वा गच्छ यदि तत्र ते हितम्
ओषधीषु प्रति तिष्ठा शरीरैः ॥
मूलम् ...{Loading}...
मूलम् (GR)
सूर्यं चक्षुर् गच्छतु
वातम् आत्मा दिवं च गच्छ
पृथिवीं च धर्मणा ।
अपो वा गच्छ यदि तत्र ते हितम्
ओषधीषु प्रति तिष्ठा शरीरैः ॥