सर्वाष् टीकाः ...{Loading}...
०१ बर्हिषदः पितर ऊत्य्
विश्वास-प्रस्तुतिः ...{Loading}...
बर्हिषदः पितर ऊत्य् अर्वाग्
इमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेन-
-अथा नः शं योर् अरपो दधात ॥
मूलम् ...{Loading}...
मूलम् (GR)
बर्हिषदः पितर ऊत्य् अर्वाग्
इमा वो हव्या चकृमा जुषध्वम् ।
त आ गतावसा शंतमेन-
-अथा नः शं योर् अरपो दधात ॥
सर्वाष् टीकाः ...{Loading}...
०२ आच्या जानु दक्षिणतो
विश्वास-प्रस्तुतिः ...{Loading}...
आच्या जानु दक्षिणतो निषद्य-
-इमं यज्ञम् अभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन् नो
यद् व आगः पुरुषता कराम ॥
मूलम् ...{Loading}...
मूलम् (GR)
आच्या जानु दक्षिणतो निषद्य-
-इमं यज्ञम् अभि गृणीत विश्वे ।
मा हिंसिष्ट पितरः केन चिन् नो
यद् व आगः पुरुषता कराम ॥
सर्वाष् टीकाः ...{Loading}...
०३ त्वष्टा दुहित्रे वहतुम्
विश्वास-प्रस्तुतिः ...{Loading}...
त्वष्टा दुहित्रे वहतुं कृणोति-
-इदं विश्वं भुवनं सम् एति ।
यमस्य माता पर्युह्यमाणा
महो जाया विवस्वतो ननाश ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्वष्टा दुहित्रे वहतुं कृणोति-
-इदं विश्वं भुवनं सम् एति ।
यमस्य माता पर्युह्यमाणा
महो जाया विवस्वतो ननाश ॥
सर्वाष् टीकाः ...{Loading}...
०४ प्रेहि प्रेहि पथिभिः
विश्वास-प्रस्तुतिः ...{Loading}...
प्रेहि प्रेहि पथिभिः पूर्वेभिर्
यत्रा ते पूर्वे पितरः परेताः ।
उभा राजाना स्वधया मदन्ता
यमं पश्यासि वरुणं च देवम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
प्रेहि प्रेहि पथिभिः पूर्वेभिर्
यत्रा ते पूर्वे पितरः परेताः ।
उभा राजाना स्वधया मदन्ता
यमं पश्यासि वरुणं च देवम् ॥
सर्वाष् टीकाः ...{Loading}...
०५ अपेत वीत वि
विश्वास-प्रस्तुतिः ...{Loading}...
अपेत वीत वि च सर्पतातो
ऽस्म एतं पितरो लोकम् अक्रन् ।
अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं +++(Bhatt. a(ho)bhir)+++
यमो ददात्य् अवसानम् अस्मै ॥
मूलम् ...{Loading}...
मूलम् (GR)
अपेत वीत वि च सर्पतातो
ऽस्म एतं पितरो लोकम् अक्रन् ।
अहोभिर् अद्भिर् अक्तुभिर् व्यक्तं +++(Bhatt. a(ho)bhir)+++
यमो ददात्य् अवसानम् अस्मै ॥
सर्वाष् टीकाः ...{Loading}...
०६ उशन्तस् त्वा नि
विश्वास-प्रस्तुतिः ...{Loading}...
उशन्तस् त्वा नि धीमह्य्
उशन्तः सम् इधीमहि ।
उशन्न् उशत आ वह
पितॄन् हविषे अत्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
उशन्तस् त्वा नि धीमह्य्
उशन्तः सम् इधीमहि ।
उशन्न् उशत आ वह
पितॄन् हविषे अत्तवे ॥
सर्वाष् टीकाः ...{Loading}...
०७ द्युमन्तस् त्वा नि
विश्वास-प्रस्तुतिः ...{Loading}...
द्युमन्तस् त्वा नि धीमहि
द्युमन्तः सम् इधीमहि ।
द्युमान् द्युमत आ वह
पितॄन् हविषे अत्तवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
द्युमन्तस् त्वा नि धीमहि
द्युमन्तः सम् इधीमहि ।
द्युमान् द्युमत आ वह
पितॄन् हविषे अत्तवे ॥