०६१

सर्वाष् टीकाः ...{Loading}...

०१ सरस्वतीं देवयन्तो हवन्ते

विश्वास-प्रस्तुतिः ...{Loading}...

सरस्वतीं देवयन्तो हवन्ते
सरस्वतीम् अध्वरे तायमाने ।
सरस्वतीं सुकृतो ह्वयन्त (read ‘hvayanta?)
सरस्वती दाशुषे वार्यं दात् ॥ (Bhatt. vāryan)

०२ सरस्वतीं यां पितरो

विश्वास-प्रस्तुतिः ...{Loading}...

सरस्वतीं यां पितरो हवन्ते
दक्षिणा यज्ञम् अभिनक्षमाणाः ।
आसद्यास्मिन् बर्हिषि मादयस्व-
-अनमीवा इष आ धेह्य् अस्मे ॥

०३ सरस्वती या सरथम्

विश्वास-प्रस्तुतिः ...{Loading}...

सरस्वती या सरथं ययाथ-
-उक्थैः स्वधाभिर् देवि पितृभिर् मदन्ती ।
सहस्रार्घम् इडो अत्र भागं
रायस्पोषं यजमानाय धेहि ॥

०४ उद् ईरताम् अवर

विश्वास-प्रस्तुतिः ...{Loading}...

उद् ईरताम् अवर उत् परास
उन् मध्यमाः पितरः सोम्यासः ।
असुं य ईयुर् अवृका ऋतज्ञास्
ते नो ऽवन्तु पितरो हवेषु ॥

०५ आहं पितॄन् सुविदत्राम्

विश्वास-प्रस्तुतिः ...{Loading}...

आहं पितॄन् सुविदत्राꣳ अवित्सि
नपातं च विक्रमणं च विष्णोः ।
बर्हिषदो ये स्वधया सुतस्य
भजन्त पित्वस् त इहागमिष्ठाः ॥

०६ इदं पितृभ्य इत्य्

विश्वास-प्रस्तुतिः ...{Loading}...

इदं पितृभ्य इत्य् एका ॥ (PS 2.30.3 is repeated)

०७ मातली कवैर् यमो

विश्वास-प्रस्तुतिः ...{Loading}...

मातली कवैर् यमो अङ्गिरोभिर्
बृहस्पतिर् ऋक्मभिर् वावृधानः ।
यांश् च देवा वावृधुर् ये च देवान्
स्वाहान् ये स्वधयान् ये मदन्ति ॥

०८ स्वादुष् किलायं मधुमाम्

विश्वास-प्रस्तुतिः ...{Loading}...

स्वादुष् किलायं मधुमाꣳ उतायं
तीव्रः किलायं रसवाꣳ उतायम् ।
उतो न्व् अस्य पपिवाꣳसम् इन्द्रं
न कश् चन सहत आहवेषु ॥

०९ परेयिवांसं प्रवतो महीर्

विश्वास-प्रस्तुतिः ...{Loading}...

परेयिवांसं प्रवतो महीर् अनु
बहुभ्यः पन्थाम् अनुपस्पशानः ।
वैवस्वतं संगमनं जनानां
यमं राजानं हविषा दुवस्य ॥

१० यमो नो गातुम्

विश्वास-प्रस्तुतिः ...{Loading}...

यमो नो गातुं प्रथमो विवेद
नैषा गव्यूतिर् अपभर्तवा उ ।
यत्रा नः पूर्वे पितरः परेयुर्
एना जज्ञानाः पथ्या अनु स्वाः ॥