सर्वाष् टीकाः ...{Loading}...
०१ अर्चामि वां वर्धायापो
विश्वास-प्रस्तुतिः ...{Loading}...
अर्चामि वां वर्धायापो घृतस्नू (Bhatt. varcā(⟨ rdhā)yāpo)
द्यावाभूमि शृणुतं रोदसी मे ।
अहा यद् देवा असुनीतिम् आयन्
मध्वा नो अत्र पितरा शशीताम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
अर्चामि वां वर्धायापो घृतस्नू (Bhatt. varcā(⟨ rdhā)yāpo)
द्यावाभूमि शृणुतं रोदसी मे ।
अहा यद् देवा असुनीतिम् आयन्
मध्वा नो अत्र पितरा शशीताम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ स्वावृग् देवस्यामृतं यदी
विश्वास-प्रस्तुतिः ...{Loading}...
स्वावृग् देवस्यामृतं यदी गोर्
अतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर् गुर्
दुहे यद् एनी दिव्यं घृतं वाः ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्वावृग् देवस्यामृतं यदी गोर्
अतो जातासो धारयन्त उर्वी ।
विश्वे देवा अनु तत् ते यजुर् गुर्
दुहे यद् एनी दिव्यं घृतं वाः ॥
सर्वाष् टीकाः ...{Loading}...
०३ किं स्विन् नो
विश्वास-प्रस्तुतिः ...{Loading}...
किं स्विन् नो राजा जगृहे कद् अस्य-
-अति व्रतं चकृमा को वि वेद ।
मित्रश् चिद् धि ष्मा जुहुराणो देवान्
श्लोको न यातान् अपि वाजो अस्ति ॥
मूलम् ...{Loading}...
मूलम् (GR)
किं स्विन् नो राजा जगृहे कद् अस्य-
-अति व्रतं चकृमा को वि वेद ।
मित्रश् चिद् धि ष्मा जुहुराणो देवान्
श्लोको न यातान् अपि वाजो अस्ति ॥
सर्वाष् टीकाः ...{Loading}...
०४ दुर्मन्त्व् अत्रामृतस्य नाम
विश्वास-प्रस्तुतिः ...{Loading}...
दुर्मन्त्व् अत्रामृतस्य नाम
सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्व्
अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
दुर्मन्त्व् अत्रामृतस्य नाम
सलक्ष्मा यद् विषुरूपा भवाति ।
यमस्य यो मनवते सुमन्त्व्
अग्ने तम् ऋष्व पाह्य् अप्रयुच्छन् ॥
सर्वाष् टीकाः ...{Loading}...
०५ यस्मिन् देवा विदथे
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मिन् देवा विदथे मादयन्ते
विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून्
परि तद् द्योतनं चरतो अजस्रा ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मिन् देवा विदथे मादयन्ते
विवस्वतः सदने धारयन्ते ।
सूर्ये ज्योतिर् अदधुर् मास्य् अक्तून्
परि तद् द्योतनं चरतो अजस्रा ॥
सर्वाष् टीकाः ...{Loading}...
०६ यस्मिन् देवा मन्मनि
विश्वास-प्रस्तुतिः ...{Loading}...
यस्मिन् देवा मन्मनि संचरन्त्य्
अपाच्ये त्ये न वयम् अस्य विद्म ।
मित्रो नो अत्रादितिर् अनागान्
सविता देवो वरुणाय वोचत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
यस्मिन् देवा मन्मनि संचरन्त्य्
अपाच्ये त्ये न वयम् अस्य विद्म ।
मित्रो नो अत्रादितिर् अनागान्
सविता देवो वरुणाय वोचत् ॥
सर्वाष् टीकाः ...{Loading}...
०७ सखाय आ शिषामहे
विश्वास-प्रस्तुतिः ...{Loading}...
सखाय आ शिषामहे
ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे ॥
मूलम् ...{Loading}...
मूलम् (GR)
सखाय आ शिषामहे
ब्रह्मेन्द्राय वज्रिणे ।
स्तुष ऊ षु नृतमाय धृष्णवे ॥
सर्वाष् टीकाः ...{Loading}...
०८ शवसा ह्य् असि
विश्वास-प्रस्तुतिः ...{Loading}...
शवसा ह्य् असि श्रुतो
वृत्रहत्येन वृत्रहा ।
मघैर् मघोनो अति शूर दाससि ॥
मूलम् ...{Loading}...
मूलम् (GR)
शवसा ह्य् असि श्रुतो
वृत्रहत्येन वृत्रहा ।
मघैर् मघोनो अति शूर दाससि ॥
सर्वाष् टीकाः ...{Loading}...
०९ स्तेगो न क्षाम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्तेगो न क्षाम् अत्य् एषि पृथिवीं
मही नु वाता इहा वान्तु भूमौ ।
मित्रो नो अत्र वरुणो अज्यमानो
ऽग्निर् वने न व्य् असृष्ट शोकम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तेगो न क्षाम् अत्य् एषि पृथिवीं
मही नु वाता इहा वान्तु भूमौ ।
मित्रो नो अत्र वरुणो अज्यमानो
ऽग्निर् वने न व्य् असृष्ट शोकम् ॥
सर्वाष् टीकाः ...{Loading}...
१० स्तुहि श्रुतं गर्तसदम्
विश्वास-प्रस्तुतिः ...{Loading}...
स्तुहि श्रुतं गर्तसदं जनानां
राजानं भीमम् उपहत्नुम् उग्रम् ।
मृडा जरित्रे रुद्र स्तवानो
अन्यं ते अस्मन् नि वपन्तु सेन्यम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
स्तुहि श्रुतं गर्तसदं जनानां
राजानं भीमम् उपहत्नुम् उग्रम् ।
मृडा जरित्रे रुद्र स्तवानो
अन्यं ते अस्मन् नि वपन्तु सेन्यम् ॥