सर्वाष् टीकाः ...{Loading}...
०१ आ घा ता
विश्वास-प्रस्तुतिः ...{Loading}...
आ घा ता गच्छान् उत्तरा युगानि
यत्र जामयः कृणवन्न् अजामि ।
उप बर्बृहि वृषभाय बाहुम्
अन्यम् इच्छस्व सुभगे पतिं मत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
आ घा ता गच्छान् उत्तरा युगानि
यत्र जामयः कृणवन्न् अजामि ।
उप बर्बृहि वृषभाय बाहुम्
अन्यम् इच्छस्व सुभगे पतिं मत् ॥
सर्वाष् टीकाः ...{Loading}...
०२ किं भ्रातासद् यद्
विश्वास-प्रस्तुतिः ...{Loading}...
किं भ्रातासद् यद् अनाथं भवाति
किम् उ स्वसा यन् निरृतिर् निगच्छात् ।
काममूता बह्व् एतद् रपामि (Bhatt. vahv)
तन्वा मे तन्वं सं पिपृग्धि ॥
मूलम् ...{Loading}...
मूलम् (GR)
किं भ्रातासद् यद् अनाथं भवाति
किम् उ स्वसा यन् निरृतिर् निगच्छात् ।
काममूता बह्व् एतद् रपामि (Bhatt. vahv)
तन्वा मे तन्वं सं पिपृग्धि ॥
सर्वाष् टीकाः ...{Loading}...
०३ न वा उ
विश्वास-प्रस्तुतिः ...{Loading}...
न वा उ ते तन्वा तन्वं सं पपृच्यां
पापम् आहुर् यः स्वसारं निगच्छात् ।
अन्येन मत् तः प्रमुदः कल्पयस्व
न ते भ्राता सुभगे वष्ट्य् एतत् ॥
मूलम् ...{Loading}...
मूलम् (GR)
न वा उ ते तन्वा तन्वं सं पपृच्यां
पापम् आहुर् यः स्वसारं निगच्छात् ।
अन्येन मत् तः प्रमुदः कल्पयस्व
न ते भ्राता सुभगे वष्ट्य् एतत् ॥
सर्वाष् टीकाः ...{Loading}...
०४ न ते नाथम्
विश्वास-प्रस्तुतिः ...{Loading}...
न ते नाथं यम्य् अत्राहम् अस्मि
न ते नूनं तन्वा सं पपृच्याम् ।
असंयद् एतन् मनसो हृदो मे
भ्राता स्वसुः शयने यच् छयीय ॥
मूलम् ...{Loading}...
मूलम् (GR)
न ते नाथं यम्य् अत्राहम् अस्मि
न ते नूनं तन्वा सं पपृच्याम् ।
असंयद् एतन् मनसो हृदो मे
भ्राता स्वसुः शयने यच् छयीय ॥
सर्वाष् टीकाः ...{Loading}...
०५ बतो बतासि यम
विश्वास-प्रस्तुतिः ...{Loading}...
बतो बतासि यम
नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्षेव युक्तं
परि ष्वजाते लिबुजेव वृक्षम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
बतो बतासि यम
नैव ते मनो हृदयं चाविदाम ।
अन्या किल त्वां कक्षेव युक्तं
परि ष्वजाते लिबुजेव वृक्षम् ॥
सर्वाष् टीकाः ...{Loading}...
०६ तस्य वा त्वम्
विश्वास-प्रस्तुतिः ...{Loading}...
तस्य वा त्वं मन इच्छ स वा तव-
-अधा कृणुस्व संविदं सुभद्राम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
तस्य वा त्वं मन इच्छ स वा तव-
-अधा कृणुस्व संविदं सुभद्राम् ॥
सर्वाष् टीकाः ...{Loading}...
०७ त्रीणि छन्दांसि कवयो
विश्वास-प्रस्तुतिः ...{Loading}...
त्रीणि छन्दांसि कवयो वि चेतिरे
पुरुरूपं दर्शतं विश्वचक्षणम् ।
वाता आप ओषधयस्
तान्य् एकस्मिन् भुवन आर्पितानि ॥
मूलम् ...{Loading}...
मूलम् (GR)
त्रीणि छन्दांसि कवयो वि चेतिरे
पुरुरूपं दर्शतं विश्वचक्षणम् ।
वाता आप ओषधयस्
तान्य् एकस्मिन् भुवन आर्पितानि ॥
सर्वाष् टीकाः ...{Loading}...
०८ वृषा वृष्णे दुदुहे
विश्वास-प्रस्तुतिः ...{Loading}...
वृषा वृष्णे दुदुहे दोहसा दिवः
पयांसि यह्वो अदितेर् अदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया
स यज्ञियो यजति यज्ञियाꣳ ऋतून् ॥
मूलम् ...{Loading}...
मूलम् (GR)
वृषा वृष्णे दुदुहे दोहसा दिवः
पयांसि यह्वो अदितेर् अदाभ्यः ।
विश्वं स वेद वरुणो यथा धिया
स यज्ञियो यजति यज्ञियाꣳ ऋतून् ॥
सर्वाष् टीकाः ...{Loading}...
०९ रपद् गन्धर्वीर् अप्या
विश्वास-प्रस्तुतिः ...{Loading}...
रपद् गन्धर्वीर् अप्या च योषणा
नदस्य नादे परि पातु नो मनः ।
इष्टस्य मध्ये अदितिर् नु पातु नो
भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
मूलम् ...{Loading}...
मूलम् (GR)
रपद् गन्धर्वीर् अप्या च योषणा
नदस्य नादे परि पातु नो मनः ।
इष्टस्य मध्ये अदितिर् नु पातु नो
भ्राता नो ज्येष्ठः प्रथमो वि वोचति ॥
सर्वाष् टीकाः ...{Loading}...
१० सो चिन् नु
विश्वास-प्रस्तुतिः ...{Loading}...
सो चिन् नु भद्रा क्षुमति यशस्वत्य्
उषा उवास मनवे स्वर्वती ।
यद् ईम् उशन्तम् उशताम् अनु क्रतुम्
अग्निं होतारं विदथाय जीजनन् ॥
मूलम् ...{Loading}...
मूलम् (GR)
सो चिन् नु भद्रा क्षुमति यशस्वत्य्
उषा उवास मनवे स्वर्वती ।
यद् ईम् उशन्तम् उशताम् अनु क्रतुम्
अग्निं होतारं विदथाय जीजनन् ॥