सर्वाष् टीकाः ...{Loading}...
०१ विषासहिं सहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रम् आयुष्मान् भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रम् आयुष्मान् भूयासम् ॥
सर्वाष् टीकाः ...{Loading}...
०२ इन्द्रं देवानां प्रियो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
(…) इन्द्रं देवानां प्रियो भूयासम् ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
(…) इन्द्रं देवानां प्रियो भूयासम् ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
०३ इन्द्रं प्रजानां प्रियो
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
(…) इन्द्रं प्रजानां प्रियो भूयासम् ॥ (see 1e)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
(…) इन्द्रं प्रजानां प्रियो भूयासम् ॥ (see 1e)
सर्वाष् टीकाः ...{Loading}...
०४ विषासहिं सहमानं सासहानम्
विश्वास-प्रस्तुतिः ...{Loading}...
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रं पशूनां प्रियो भूयासम् ॥
मूलम् ...{Loading}...
मूलम् (GR)
विषासहिं सहमानं सासहानं सहीयांसं
सहमानं सहोजितम् ।
विश्वजितं स्वर्जितम् अभिजितं
वसुजितं गोजितं संजितं संधनाजितम् ।
ईड्यं नाम ह्वय इन्द्रं पशूनां प्रियो भूयासम् ॥