सर्वाष् टीकाः ...{Loading}...
०१ जितम् अस्माकम् उद्भिन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स ग्राह्याः पाशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स ग्राह्याः पाशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
सर्वाष् टीकाः ...{Loading}...
०२ स निरृत्याः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स निरृत्याः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स निरृत्याः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०३ सो ऽभूत्याः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
सो ऽभूत्याः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
सो ऽभूत्याः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०४ स निर्भूत्याः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स निर्भूत्याः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स निर्भूत्याः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०५ स पराभूत्याः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स पराभूत्याः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स पराभूत्याः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०६ स देवजामीनां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स देवजामीनां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स देवजामीनां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०७ स ऋषीणां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स ऋषीणां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स ऋषीणां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०८ स आर्षेयानां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स आर्षेयानां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स आर्षेयानां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
०९ सो ऽङ्गीरसां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
सो ऽङ्गीरसां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
सो ऽङ्गीरसां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१० स आङ्गिरसानां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स आङ्गिरसानां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स आङ्गिरसानां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
११ सो अथर्वणां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
सो अथर्वणां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
सो अथर्वणां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१२ स आथर्वणानां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स आथर्वणानां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स आथर्वणानां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१३ स ऋतूनां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स ऋतूनां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स ऋतूनां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१४ स आर्तवानां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स आर्तवानां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स आर्तवानां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१५ स ओषधीनां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स ओषधीनां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स ओषधीनां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१६ स वीरुधां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स वीरुधां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स वीरुधां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१७ स वानस्पतीनां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स वानस्पतीनां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स वानस्पतीनां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१८ स वानस्पत्यानां पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स वानस्पत्यानां पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स वानस्पत्यानां पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
१९ स इदावत्सरस्य पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स इदावत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स इदावत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२० स परिवत्सरस्य पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स परिवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स परिवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२१ स संवत्सरस्य पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स संवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स संवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२२ सो ऽहोरात्रयोः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
सो ऽहोरात्रयोः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
सो ऽहोरात्रयोः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२३ सो ऽह्नोः संयतोः
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
सो ऽह्नोः संयतोः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
सो ऽह्नोः संयतोः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२४ स इन्द्राग्न्योः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स इन्द्राग्न्योः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स इन्द्राग्न्योः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२५ स बृहस्पतेः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स बृहस्पतेः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स बृहस्पतेः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२६ स प्रजापतेः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स प्रजापतेः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स प्रजापतेः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२७ स परमेष्ठिनः पाशान्
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स परमेष्ठिनः पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स परमेष्ठिनः पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२८ स राज्ञो वरुणस्य
विश्वास-प्रस्तुतिः ...{Loading}...
(…) । (see 1abcd)
स राज्ञो वरुणस्य पाशान् (…) ॥ (see 1(e)fg)
मूलम् ...{Loading}...
मूलम् (GR)
(…) । (see 1abcd)
स राज्ञो वरुणस्य पाशान् (…) ॥ (see 1(e)fg)
सर्वाष् टीकाः ...{Loading}...
२९ जितम् अस्माकम् उद्भिन्नम्
विश्वास-प्रस्तुतिः ...{Loading}...
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स मृत्योः पड्वीशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥
मूलम् ...{Loading}...
मूलम् (GR)
जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स मृत्योः पड्वीशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥