०५२

सर्वाष् टीकाः ...{Loading}...

०१ जितम् अस्माकम् उद्भिन्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स ग्राह्याः पाशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥

०२ स निरृत्याः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स निरृत्याः पाशान् (…) ॥ (see 1(e)fg)

०३ सो ऽभूत्याः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
सो ऽभूत्याः पाशान् (…) ॥ (see 1(e)fg)

०४ स निर्भूत्याः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स निर्भूत्याः पाशान् (…) ॥ (see 1(e)fg)

०५ स पराभूत्याः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स पराभूत्याः पाशान् (…) ॥ (see 1(e)fg)

०६ स देवजामीनां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स देवजामीनां पाशान् (…) ॥ (see 1(e)fg)

०७ स ऋषीणां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स ऋषीणां पाशान् (…) ॥ (see 1(e)fg)

०८ स आर्षेयानां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स आर्षेयानां पाशान् (…) ॥ (see 1(e)fg)

०९ सो ऽङ्गीरसां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
सो ऽङ्गीरसां पाशान् (…) ॥ (see 1(e)fg)

१० स आङ्गिरसानां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स आङ्गिरसानां पाशान् (…) ॥ (see 1(e)fg)

११ सो अथर्वणां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
सो अथर्वणां पाशान् (…) ॥ (see 1(e)fg)

१२ स आथर्वणानां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स आथर्वणानां पाशान् (…) ॥ (see 1(e)fg)

१३ स ऋतूनां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स ऋतूनां पाशान् (…) ॥ (see 1(e)fg)

१४ स आर्तवानां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स आर्तवानां पाशान् (…) ॥ (see 1(e)fg)

१५ स ओषधीनां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स ओषधीनां पाशान् (…) ॥ (see 1(e)fg)

१६ स वीरुधां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स वीरुधां पाशान् (…) ॥ (see 1(e)fg)

१७ स वानस्पतीनां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स वानस्पतीनां पाशान् (…) ॥ (see 1(e)fg)

१८ स वानस्पत्यानां पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स वानस्पत्यानां पाशान् (…) ॥ (see 1(e)fg)

१९ स इदावत्सरस्य पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स इदावत्सरस्य पाशान् (…) ॥ (see 1(e)fg)

२० स परिवत्सरस्य पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स परिवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)

२१ स संवत्सरस्य पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स संवत्सरस्य पाशान् (…) ॥ (see 1(e)fg)

२२ सो ऽहोरात्रयोः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
सो ऽहोरात्रयोः पाशान् (…) ॥ (see 1(e)fg)

२३ सो ऽह्नोः संयतोः

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
सो ऽह्नोः संयतोः पाशान् (…) ॥ (see 1(e)fg)

२४ स इन्द्राग्न्योः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स इन्द्राग्न्योः पाशान् (…) ॥ (see 1(e)fg)

२५ स बृहस्पतेः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स बृहस्पतेः पाशान् (…) ॥ (see 1(e)fg)

२६ स प्रजापतेः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स प्रजापतेः पाशान् (…) ॥ (see 1(e)fg)

२७ स परमेष्ठिनः पाशान्

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स परमेष्ठिनः पाशान् (…) ॥ (see 1(e)fg)

२८ स राज्ञो वरुणस्य

विश्वास-प्रस्तुतिः ...{Loading}...

(…) । (see 1abcd)
स राज्ञो वरुणस्य पाशान् (…) ॥ (see 1(e)fg)

२९ जितम् अस्माकम् उद्भिन्नम्

विश्वास-प्रस्तुतिः ...{Loading}...

जितम् अस्माकम् उद्भिन्नम् अस्माकम् ऋतम् अस्माकं
तेजो ऽस्माकं ब्रह्मास्माकं स्वर् अस्माकं यज्ञो ऽस्माकं
पशवो ऽस्माकं वीरा अस्माकं प्रजा अस्माकम् ।
तस्मान् निर् भजामो ऽमुम् आमुष्यायणम् अमुष्याः पुत्रम् ।
स मृत्योः पड्वीशान् मा मोचि ।
तस्येदं प्राणम् आयुर् नि वेष्टयामि-
-इदम् एनम् अधमं तमो गमयामि ॥